________________ समोसरण 481 - अभिधानराजेन्द्रः - भाग 7 सम्म पुव्वाइदारवाला, तंबरुदेवो अपडिहारो॥२१|| विकुर्वन्तीति समवायागादावभिप्रायोऽस्ति, तेनतदुपरिवर्तिनःसालसामन्नसमोसरणे, एस विही एइ जइ महिड्डिसुरो। वृक्षस्यापि तार्थव सम्भावना, न तु सार्द्ध चलनं प्रथमसमवसरण एव वा सव्वमिणं एगोऽविहु, स कुणइ भयणेयरसुरेसु // 22 // तद्विधानमिति / / 176 / / सेन०३ उल्ला० / तीर्थकृतां समवसरणाभावे अवचूरिः-गाथाद्वयं स्पष्टम् / 'सामन्नसमोसरणे' त्ति-एष विधिः चतुर्मूखत्वाभावेच कथं द्वादशपर्षदा व्यवस्थितिरिति, प्रश्नः-अत्रोत्तरमसामान्यसमवसरणे ज्ञेयः / / यदि महर्द्धिकः कश्चिदेव एति-आगच्छति समवसरणाभावेऽपि तीर्थकृतां द्वादशपर्षदामवस्थितिर्यथा समवसरणे तदा स एकोऽपि सर्वमिदं करोति, यदीन्द्रा नागच्छन्ति तदा भवनप- तथैवेत्यवसीयते / / 181|| सेन०३ उल्ला०। त्यादयः समवसरणं कुर्वन्ति वा न वा? इत्याह-'भयणेयरसुरेसु' त्ति- समोसरणतव न० (समवसरणतपस्) भाद्रपदषोडशभिरकाशइतरसुरेषु भजना, कोऽर्थः? कुर्वन्त्यपि न कुर्वन्त्यपीत्यर्थः / / 20 / ननिविकृतिकाचाम्लोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्विते 21122 // तपोभेदे, पञ्चा०१६ विव०। पुव्वामजायं जत्थ उ,जत्थेइ सूरो महिड्डिमघवाई। समोसवेइत्ता अव्य० (समवसृत्य) खण्डशः कृत्वेत्यर्थे , सूत्र०१ श्रु०५ तत्थोसरणं नियमा,सययं पुण पाडिहेराई।।२३।। अ०२ उ०। अवचूरिः यत्र च तत्तीर्थङ्करापेक्षयाऽभूतपूर्व-समवसरण यत्र च महर्द्धिको महाडिको | समोहय त्रि० (समवहत) कृतसमुद्धाते, भ०१७ श०६ उ० / स्था० देव इन्द्रादिषु समेति समागच्छति तत्र समवसरणरवना नियमान्नि (अविशुद्धलेश्वः समवहतो देवो विशुद्धलेश्यं जानाति, न वा इति श्वयाद्भवति / आरमहाप्रातिहार्यादिकं पुनः सततं भवत्येवेत्यर्थः। तथा "विभंगणाण' शब्दे षष्ठभागे उक्तम्।) येन च श्रमणेन समवसरणमदृष्टपूर्वं तेन तत्र द्वादशयोजनेभ्य आगन्तव्यं सम्पक्खालि त्रि० (सप्रक्षालिन) संप्रक्षालयति कर्मरजः शोधयति इत्येवं स्यात् / अनागमने तु तस्य चतुर्लघवः प्रायश्चित्तं भवति / तदुक्तम् शीलः संप्रक्षाली कर्ममलशोधके, पा०। "जत्थ अपुव्वोसरणं, अदिट्ठपुव्वं च जेण समणेणं। बारसहि जोअणेहि, सम्म न० (शर्मन्) क्षेमे, नि०१ श्रु०१ वर्ग 1 अ० रनमदामशिरो नमः स एइ अणागर लहुआ // 1 // " तथा प्रभुः प्रथमपौरुषी संपूर्णा // 8 / 1 / 32 / / इति पुंस्त्वं बाहुलकादत्र न। प्रा० / सम्यच् वि० समञ्चतीति सम्यक् / अविपरीते. स्या० 3 ठा० 4 उ० ! यावद्धर्ममाचष्टे / अत्रान्तरे बलिः प्रविशति, तं च बलिं प्रक्षिप्यमाणं सुसाधुनि, सूत्र०२ श्रु०२ अ०। उत्त० / शोभने, युक्तिसंगते, सूत्र-२ देवादयःसर्वेऽपि यथोचितं गृह्णन्ति, सर्वामयप्रशमनश्च सः, तेन च श्रु०४ अ०। आचा०। उत्त० 1 अविपर्यास, आचा०१ श्रु०४ अ०२ उ०। पण्मासान्तरे नान्यः प्रकुप्यति रोगः / बलिक्षेपादनु प्रभुराधवप्रादुत्तरेण प्रशंसायाम,प्रव० 6 द्वार / विशे० / नं० / आव० / आ० म० / निर्गत्येशानादिशि देवच्छन्दकमति, गणधरव द्वितीयपौरुष्यां धर्ममा औचित्ये,स्था०५ ठा०१ उ०। यथावस्थिते, कल्प०३ अधि०६क्षण। वष्टेऽसंख्येयभवकथयिता इत्यादिविस्तरः श्रीआवश्यकादौ प्रोक्तोऽ तिविहे सम्मे पण्णत्ते, तंजहा-णाणसम्मे दंसणसम्मे चरित्तस्तीति / / 23 / / सम्मे।(सू० 1644) दुत्थिअसमत्थअस्थिअ-जणपत्थिअअत्थसत्थसुसमत्थो। सम्यग-अविपरीतं मोक्षसिद्धि प्रतीत्यानुगुणमित्यर्थः / स्था०३टा० इत्थं थुओ लहु जणं, तित्थयरो कुणउ सुपयत्थं / / 24 / / 430 / रा० / अष्टा जं०। (जं समग ति पासह तं भोण ति पासह शि अवचूरिः-दुःस्थिता-दुःखिता ये समस्ता अर्थिकजनायाचक मुणि शब्द पष्ठभागे व्याख्यातम।) लोकास्तेषां ये प्रार्थिता अर्थास्तेषां सार्थाः समूहास्तेषु समर्थः साम्य न०समस्य भावः साम्यम्। समतायाम, आतु० आ० मा इष्टानिसर्वमनोरथपूरकत्वात्। इत्थं स्तुतो लघुशीघ्रं जन भव्यलोकं तीर्थकरः एतारहिते तुल्यत्व, अष्ट०२१ अ५०। सुपदरस्थं मोक्ष पदस्थं रवपदस्थ वा करोत्वित्यर्थः // 24 // इति श्रीसमव | सात्म्य न० “पानाहारादयो यस्या-विरुद्धाः प्रकृतेरपि / सुखित्वाय च सरणस्तवस्य वचूरिः समाप्त / / कल्पन्ते, तत्सात्म्यमिति गीयते" / / 1 / / इत्युक्त-लक्षणे भोजनादौ,ध० (23) श्रीतीर्थकृतां समवसरणाभावे व्याख्यानावसरे चतुर्मुखत्वं १अधि०] म्यान्नवेति प्रश्रः, अत्रोत्तरम्-तीर्थकृतां दानशीलतपोभावे ति सम्मअ त्रि०(सम्मत) इष्टे, स०। श्लोकवृत्त्यनुसारेण समवसरणे देशनावसरे चतुर्मुखत्वं संभाव्यत इति सम्मअणणुपालणा स्त्री० (सम्यगननुपालना) पोषधव्रतस्य सम्यग।।५६।। सेनः 2 उल्ला० / 'वारसजोअणउसहे' इत्येतद्गाथानुसारण नारावन, आव०६अ। श्रीवृषभादितीर्थकृतां समवसरणमानमुत्सधाङ् गुलनिष्पन्नयोजनैरु- | सम्मइ पुं० (सम्मति) स्वनाभख्याते सिद्धसेनदिवाकररचिते अभयदेवरातोऽन्यथा वेति प्रश्नः, अनोत्तरम्-'बारसजोअण-उसहे' इत्यनया सूरिकृतवृत्तिसंवलिते प्रकरणग्रन्थे, आचा० / “स्फुरद्वागशुविध्वरम:गाथयात्संधाइ गुलयोजनेवृषभादितीर्थकृतां समवसरणमानं मतान्तरे- मोहान्धतमसोदयम् / वर्द्धमानार्कमभ्यर्च्य, यते सम्मतिवृत्तये / / 1 / / " णोक्त दृश्यते, परमस्या गाथायाः पारम्पर्य न ज्ञायते इति समवसरणा- सम्म०१ काण्ड। मिथ्यात्वकलङ्करहितायां शोभनायां मत्याम, स्त्री०। वचुणाविति // 26 // सेन०३ उल्ला०॥श्रीवर्द्धमानजिनस्य प्रथमसमवसरणे आचा० / प्रश्न० / विशिष्टाभिनिबोधिकज्ञाने, श्रुतज्ञाने, अवधिज्ञाने सालवृक्ष ऊर्ध्वमभूरिक वा सर्वदाऽपि सार्थेऽचलदिति? प्रश्नः | वा। सूत्र०१७०८ अ०। 'पामिच्च' शब्दे पञ्चमभागे 854 पृष्ठे उदाहृतायां अनोत्तरम्-रत्र भगवन्तस्तिष्ठन्ति यत्र च निषीदन्ति तत्र देवा अशोकवृक्ष देवराजकुटुम्बिनो दारिकायाम्, पिं०। का