________________ समोसरण 475 - अभिधानराजेन्द्रः - भाग 7 समोसरण आह स गणधरः क्व निपण्णः कथयति? उच्यतेराओवणीयसीहा-सणे णिविट्ठो व पायपीढ़े। जेट्ठो अन्नयरो वा, गणहारी कहेइ बीयाए // 586 / / राज्ञा उपनीत-राजोपनीतं तच्च तत् सिंहासनं च राजोपनीतसिंहासन तत्र तदा उपविष्टस्तदभावे तीर्थकरपादपीठे वा उपविष्टः स च ज्येष्ठः अन्यतरो वा गणम्-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी द्वितीयायां पौरुष्याम् कथयति। __ आह–स कथयन् कथं कथयतीति?. उच्यते-- संखातीते वि भवे, साहइ जंवा परो उ पुच्छिज्जा। नयणं अणाइसेसी, वियाणई एस छउमत्थो।।५६०।। संख्यातीतानपि असंख्येयानपीत्यर्थः, भवान् 'साहेई' इति देशीवचनमेतत कथयति, किमुक्त भवति?. --असंख्येयेषु भवेषु यद-भवत् भविष्यति; यदा-वस्तुजातं परः पृच्छेत् तत्सर्वं कथयति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिरावेदिता, किं बहना?, नच-नैव णमिति वाक्यालंकारे, 'अनतिशेषी' अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एष गणधरश्छद्मस्थ इति अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्य। एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता आ०म०१ अ०।०। अ०। (16) समवसरणकल्पः / नमिऊण जिणं वीरं, कप्पं सिरिसमवसरणरयणाए। पुवायरियकयाहिं, गाहाहिं चेव जंपेमि / / 1 / / वाऊ मेहा कमसो, जोअणभूमीहि सुरहिजलबुद्धिं / मुणिरयणभूमिरयणं, कुणंति पुण कुसुमवट्ठिवणा / / 2 / / पायारे ति अ कमसो, कुणंति वररुप्यकणयरयणमयं / कंचणवसुमणिकविसी-ससोहिआभवणजोइवणा / / 3 / / गाउयमेगं छस्सय-धणुहपरिछिन्नमंतरं तेसिं। अटुंगुलिक्करयणी, तित्तीसं धणुहबाहल्लं / / 4 / / पंचसयधणुचत्तं, चउदारविराइयाण वप्पाणं / सव्वप्पमाणमेयं, नियनिअहत्थेण य जिणाणं / / 5 / / सोवाणदससहस्सा,भूमीओ गंतु पढमपायारो। पण्णासधणुहपयरो,पुणो विसोवाणपणसहस्स।।६।। तत्थ वि बीओ वप्पो, पुव्वुत्तविही तयंतरे नेया। तत्तो तइओ एवं, वीससहस्सा य सोवाणो / / 7 / / दस पंच पँच सहस्सा,सव्वे हत्थु व्व हत्थवित्थिण्णा। बाहिरमज्झभिंतर, वप्पाण कमेण सोवाणं / / 8 / / तम्मज्झे मणिपीढं, भूमीओ सड्ढदुन्नि कोसुचं / दोधणुसयवित्थिन्नं, चउदारं धणुजिणधणुसमुह / / 6 / / सिंहासणाइचउरो, मणिपडिछिन्नाइ तेसु चउरूयो। पुव्वमहे ठाइ सयं, छत्तत्तयभूमिओ भव्वं / / 10 / / समहिअजोयणपिहुलो, तहा असोगो दुसोलसधणुचो। पडिबिंबत्तयपमुहं, किच्चं तु कुणंति वंतरिया / / 11 / / परिसाअग्गे आइसु, मुणिवरवेमाणिणीउ समणीओ। भवणवइजोइदेवी, देवा वेमाणियनरित्थी।१२॥ जोअणसहस्सदंडो, धम्मझओ फुडइ के उसंकिन्नो। दो जक्खचामरधरा, जिणपुरओ धम्मचक्क च / / 13 / / ऊसिअधयमणितोरण-अडमंगलपुन्नकलसदामाई। पंचलिअछन्नाई,पइदारं धूवघडियाओ॥१४॥ हेमसिअरत्तसामल-वणासरवयणजोइभवणवइ। पइदारं वसुवप्पे, पव्वाइ सुणंति पडिवारा / / 15 / / जयविजयादि अ अवरा, जिअगोरा रत्तकणयनीलाभा। देवी पुव्वकमेणं, सत्थकरा वंतिकण्णयमए|१६|| जडमउडमंडिआ तह,तुंवरुखंडंगपुरिससिरिमाली। बहिवप्पदारदोसु वि, पासेसुंठंति पइवप्पं / / 17 / / बहिवप्पे जाणाई, बीए स तु विभिन्नभावगया। तिरिआगमणमयत्थं,देइ स पुण रयणवप्पबहिं // 18|| बहिवप्पयारमज्झे, दो दो वावी वि डंति वटुंति। चउरंससमोसरणे, इग इग वावीउ कोणेसुं / / 16 / / उक्किट्ठिसीहनायं, कलयलसद्देण सव्वओ सव्व। तित्थयरपायमूले, करें ति देवा निवयमाणा / / 20 / / चेइदुमपीढछंदग, आसणछत्तं च चामराओ य। जं च ऽण्णं करणिज्जें, करें ति ते बाणमंतरिया / / 21 / / साहारणचउसरणे, एवं जच्छिड्डिमंत ओसरइ। इकु व्विअं तं सव्वं, करेइ भयणा उ इअरेसिं / / 22 / / सूरुदय पच्छिमाए, उग्गाहंतीइ पुव्वओ एइ। दोहि पउमेहि पाया, मग्गेण य हुंति सत्तन्ने / / 23 / / आदाइण पुव्वमुहो,तिदिसिं पडिरुवगाउ देवकाया। जिट्ठगणी अन्नो वा, दाहिणिपुव्वे अदूरम्मि॥२४।। जे ते देवेहि कया, तिदिसिं पडिरूवगा जिणवरस्स। तेसिंच तप्पभावा, तयाणुरूवं हवइ रुवं / / 25 / / इड्डि महड्डिय पडिवयं-ति विअमवि जंति पणमंता। न विजंतणा न विकहा, न परुप्परमच्छरो न भयं // 26 // तित्थपणामं काउं, कहेइ साहारणेण सद्देणं / सव्वेसिं सन्नीणं, जोअणनीहारिणा भयवं / / 27 / / जत्थ अपुट्योसरणं, अदिट्ठपुवव्वं व जेण समणेणं / बारसहि जोयणे हिं, सो एइ अणागमो लहुआ||२८|| साहारणासवंते, तदुवओगो अगाहगगिराए। नय निव्विज्जइ सोया, किढिवाणिअदासिआहरणा।।२६।। सव्वाउअंपि सोआ, भविज्ज जइ हु सययं जिणो कहइ। सीउण्हखुप्पिवासा, परीसहे अविगणंतो य॥३०॥ वित्तिउसवण्णस्स, बारस अद्धं च सयसहस्साइं। तावइयं चिय कोडि,पीइदाणं तु चक्किस्स // 31 / /