________________ समोसरण 468 - अभिधानराजेन्द्रः - भाग 7 समोसरण रिपाट्या स्थाप्यते, तदधः स्वतः परत इति भेदद्वयं, ततोऽप्यधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालस्वभावनियतीश्चरात्मपदानि पञ्च व्यवरथाप्यन्ते, ततश्चैवं चारणिकाप्रक्रमः, तद्यथा--अस्ति जीवः स्वतोऽनित्यः कालतः, तथा अस्ति जीवः स्वतोऽनित्यः कालतः एव, एवं परतोऽपि भङ्गकद्वयं सर्वेऽपि च चत्वारः कालेन लब्धाः , एवं स्वाभावनियतीवरात्मपदान्यपि प्रत्येकं चतुर एव लभन्ते, ततः पश्चाऽपि चतुष्कका विंशतिर्भवन्ति, साऽपि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टी प्रत्येक विशति लभन्ते, ततश्च नव विशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति। इदानीमक्रियावादिनान सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायन चतुरशीतिरवगन्तध्या, तद्यथा--जीवादीन् पदार्थान सप्ताभिलिख्य तदधः स्वपरभन्दद्वयं व्यवस्थाप्य, ततोऽप्यधः कालयदृच्छानियतिस्वभावेश्वरात्मपदानि षड त्यवरथाप्तानि / भड़कानयनोपायस्त्वयम्-नास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः, एवं यदृच्छानियतिस्वभावश्चरात्मभिः प्रत्येकं द्वौ द्वौ भन्नको लभ्येते, सर्वेऽपि द्वादश, तऽपि ध जीवादिपदार्थससकेन गुणिताश्चतुरशीतिरिति / तथा चोक्तमम्फालरादृच्छानियति-स्वभावश्वरात्मतश्चतुरशीतिः / नास्तिकवादिगणमत, न सन्ति भावाः स्वपरसंस्थाः' / / 1 / / साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छता ज्ञानं तु सदपि निष्फलं बहुदोषवचेत्येवमभ्युपगमवता सप्तषष्टिरनेनोपायेनावगन्तव्याः, जीवाजीवादीन नव पदार्थान परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः संस्थाप्याः,सत्त असत् सदसद् अवक्तव्यम् सदवक्तव्यम् असदवक्तव्यं सदसदववतव्यमिति। अभिलापस्त्वयम --सन जीवः को वेत्ति?, किंवा तेन ज्ञानि? १,असन जीवः, को वेत्ति? --किं वा तेन ज्ञातेन 2, सदसन जीवः का यत्ति? किंवा तेन ज्ञालेन? 3. अवक्तव्यो जीवः, को वेत्ति?, कि वा तेन ज्ञातन? 4. सदव-क्तव्यो जीवः, को वेत्ति?.--किंवा तेन ज्ञातन?५, असदक्तव्या जीवः को वेत्ति?,-किंवा तेन ज्ञातेन? 6. सदसदवक्तव्या जीवः, का वत्ति?, किं वा तेन ज्ञातेन?७, एवम जीवादिष्वपि सप्त भड़काः, सर्वेऽपि मिलितारित्रषष्टिः / तथाऽपरऽमी चत्वारो भड़काः, तद्यथा-राती भावोत्पत्तिः को वेत्ति?,-किं वा अनया ज्ञातया? 1, असती भावोत्पनिः को देत्ति?. किं वा अनया ज्ञातया?२. सदसती भावोत्पत्तिः को वेत्ति?, किं वा अनया ज्ञातया? 3. अवक्तव्या भावोत्पत्तिः को वेति?, किंवा अनया ज्ञातया? ४.सर्वेऽपि सप्तपष्टिरिति / उत्तरं भड़कत्रयमुत्पन्नभावा-वयवापेक्षमिह भावोत्पत्ती न सम्भवतीति नोपन्यस्तम् उक्त ध-- अज्ञानिकवादिमत, नवजीवादीन सदादि सप्तविधान् / भावा-त्पनिः रादसद, द्वेधा वाच्या च को वेत्ति / / 1 / / ' इदानी चैनयिकानां विनयादव, यानात परलोकमपीच्छता द्वात्रिंशदनेन प्रक्रमेण योज्यातद्यथासुर परियतिज्ञातिस्थविराधममातृपितृषु मनसा धाचा कायेन दानेन चतुर्विता विनयों विधेयः, सर्वेऽप्यष्टी चतुष्कका मिलिता द्वात्रिंशदिति। उक्तं च 'वैनयिकमतं विनय-श्वेतोवा-कायदानतः कार्यः / सुननृपतिय तिज्ञातिस्थविराधममातृपितृषु सदा ||1|| सर्वेऽप्येते क्रियाक्रियाज्ञानिवैनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति / (सूत्र०) (क्रियावादिनां विषयः गाथाद्वयेन 'किरियावाई' शब्द तृतीयभागे 556 पृष्ठे उक्तः।) (2) साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारथिव्यं, तचेदम्चत्तारि समोसरणाणि माणी, पावाणिया जाइँ पुढो वयंति। किरियं अकिरियं विणियंति तइयं, अन्नाणमासु चउत्थमेव / 1 / / 'चत्तारि' इत्यादि, अस्य च प्राक्तनाध्ययनेन सहाऽयं सम्बन्धः, ताथा-साधुना प्रतिपन्नभावमार्गेण कुमागाश्रिताः परवादिनः सम्यग परिज्ञाय परिहर्तव्याः,तत्स्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्यानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृत्तो महाप्रज्ञो वीरो दोषणां चरन्नभिनिर्वृत्तः सन् मृत्युकालभिकाङ्गे देतत्केवलिनो भाषितं, तथा परतीर्थिकपरिहारं च कुर्यात्, एतच्च केवलिनो मतम्, अतस्तत्परिहारार्थ तत्स्वरूपनिरूपणमनेन क्रियते 'चचारी' ति संख्यापदमपरसंख्यानिवृत्त्यर्थ समवसरणानि परतीर्थिक भ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिदिश्यन्ते, तद्यथा-क्रियामस्तीत्यादिका वदितं शीलं येषां ते क्रियवादिनस्तथाऽक्रियां नास्तीत्यादिकां वदितु शील येषां तेऽक्रियावादिनः, तथा तृतीया वैनयिकाश्चतुर्थास्वज्ञानिका इति। सूत्र०१ श्रु०१२ अ०। (अज्ञानिनः 'अण्णणिय' शब्दे प्रथमभागे 486 पृष्ठ उक्ताः ।)(वैनयिकवादिनो 'वेणइय' शब्द षष्ठभागे उक्ताः / ) (अक्रियावादिनः 'अकिरियवाई' शब्दे प्रथ-मभागे 128 पृष्ठं गताः।) (आदित्यवक्तव्यता 'आइच्च' शब्दे द्वितीयभागे 3 पृष्ठे गता।) (अष्टाङ्ग निमित्तवक्तव्यता 'अट्ठगणि-मित्त' शब्दे प्रथमभागे 236 पृष्ठे उक्ता।) (क्रियावक्तव्यता 'किरिया' शब्दे तृतीयभागे 556 पृष्टऽस्ति।) (प्रत्यक्षवक्तव्यता ‘पयत्थ' शब्दे पञ्चमभागे 504 पृष्टे प्रतिपादिता।) (मनसा वक्तव्यता 'मण' शब्दे षष्ठभागे 74 पृष्ठे उक्ता।) (हेतुवक्तव्यता 'हेउ' शब्द वक्ष्यते।) (द्रव्यवक्तव्यता 'दव्य' शब्दे चतुर्थभागे 2465 पृष्ठे उक्ता।) (अस्मिन् विषये बौद्धमतप्रतिपादनम् 'बुद्ध' शब्दे पञ्चमभागे गतम्) तीर्थकृता सदेवमनुजासुरायां पर्षदि, पिं० / भ० / समवसरणं नाम पुष्पफलासवागरत्तयादिभिर्भगवतो विभूती। आ० चू० 1 अ०। तद्विधिश्चैवम्(३) साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रति पिपादयिषुरिमां द्वारगाथामाहसमोसरणे केवइया, रूव पुच्छ वागरण सोयपरिणामे / दाणं च देवमल्ले, मल्लाणयणे उवरि तित्थं / / 543 / / प्रथमं समवसरणविषयो विधिर्वक्तव्यः, ये देवा यत्प्राकारादि यद्विधं यथा कुर्वन्ति तथा वक्तव्यमिति भावः, 'केवइय' ति–कियन्तः सामायिकानि भगयति कथयति-मनु