________________ समुग्घाय 455 - अभिधानराजेन्द्रः - भाग 7 समुग्घाय जघन्यमानं नातोऽपि न्यूनतरं कथंचनेति, उत्कर्षतोऽसंख्येयानि योजनानि, लानि सप्तमपृथिवीगतनारकापेक्षया भावनीयानि। अत्रैवोपसहारमाह- 'एगदिसि एवइए' इत्यादि, एकस्यां दिशि जघन्यत उत्कर्षतश्च एतावत् अनन्तरक्तप्रमाणं क्षत्रमापूर्णमेतावत् क्षेत्रं स्पृष्ट, विग्रहगतिमधिकृत्य विशेषमाह– “विग्गहेणे' त्यादि, विग्रहेणापूर्ण स्पृष्ट या वक्तव्यमेकसामयिकेन द्विसामयिकेन त्रिसामयिकेन वा, नन्वेतत् सामान्यतो जी यपदेऽप्युक्तं तत्कोऽत्र विशेषस्तत आह- 'नवरं चउसमइएण व ण भण्णइ' इति-नवर-मत्र सामान्यजीवपद इव चतुःसामयिकेनेति न भण्यते, नैरयिकाणामुत्कर्षतोऽपि विग्रहस्य त्रिसामयिकत्वात्, ते च त्रयः समया एवं भवन्ति, इह कश्चिन्नेरथिको वायव्यां दिशि वर्तमानो भरतक्षेत्रे पूर्वस्यां दिशि तिर्यपञ्चेन्द्रियतया मनुष्यतया वोपित्सुः प्रथम-समये ऊर्ध्वमागच्छति, द्वितीयसमये वायव्या दिशः पश्चमदिशं तृतीये ततः पूर्वदिशमिति। एवमसुरकुमारादिध्वपि यथायोगं त्रि-सभयविग्रहभावना कार्या / 'सेसं तं चेच जाव पंचकिरिया वि' इति-शेष सूत्रं तदेव वेदनासमुद्घातगतं, 'त णं भंते ! पोग्गला केवइया कालस्स निच्छुभंति ? गोयमा ! जहन्नेण वि अंतोमुहुत्तरस उक्कोसेण अतोमुत्तस्से' त्यादि तावद्वक्तव्यं यावदन्तिमं पद 'पकिरिया वि' इति / असुरकुमारविषये अतिदेशमाह-'असुरकुमाररस जहा जीवपदे' इति,यथा सामान्यतो जीवपदेऽभिहितं तथा असुरकुमारस्राप्यभिधातव्यम् / एतावता किमुक्तं भवति?-यथा जीवपदे आयामतः क्षेत्रं जघन्यतोऽड्डलासंख्येयभागमात्रम्, उत्कर्षतोऽसंख्येयानि यो जनानि तथा अत्रापि वक्तव्यम्। कथं जधन्यतोऽगुलासख्येयभागमात्रमिति चेत्, उच्यते-इहासुरकुमारादय ईशानदेवपर्यन्ताः पृथिव्यम्बुवनस्पतिष्वप्युत्पद्यन्ते, ततो यदा कोऽप्यसुरकुमारः रूक्लिष्टाध्यवसायी स्वकुण्डलायेकदेशे पृथिवीकायिकत्वेनोत्पित्सुर्भरणसमुद्धातमादधाति तदा जघन्येनायामतः क्षेत्रमडलासंख्येयभागप्रमाणमव प्यते इति यथा जीवपदे इत्युक्तं, ततोऽत्रापि विग्रहगतिश्चतुः सामायिकी प्राप्नोति, तत आह-नवरं विग्रहस्त्रिसामयिको यथा नरयिकस्य / शेषं सूत्रं तदेव यत् सामान्यतो जीवपदे / नागकुमाराविष्वतिदेशमाह- 'जहा असुरकुमारे' इत्यादि, यथा असुरकुमा-- रेऽभिहितमेवं नागकुमारादिषु तावद् वक्तव्यं यावद्वैमानिकविषयं सूत्रम्, नवरमेकेन्द्रियं पृथिव्यादिरूपे यथा जीवे सामान्यतो जीवपदे तथा निरवशेष वक्तव्यम्। किमुक्तं भवति? यथा जीवपदे चतुःसामयिकोऽपि विग्रह उक्तः तथा पृथिव्यादिष्वपि पञ्चसु स्थानेषु वक्तव्यः शेषं तथैवेति। तदेवमुक्तो मारणान्तिकसमुद्घातः। (12) साम्प्रतं वैक्रियसमुद्घातमभिधित्सुराहजीवे णं भंते ! वेउव्वियसमुग्घाएणं समोहये समोहणित्ता जे पुग्गले निच्छु भति तेहिं णं भंते ! पोग्गलेहिं केवतिते खेत्ते अफुण्णे केव-तिते खित्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभवाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स संखेजतिभागं उक्कोसेणं संखिज्जाइंजोअणाइं एगदिसिं विदिसिंवा एवइए खित्ते अफुण्णे एवतिते खेत्ते फुडे / से णं भंते ! केवतिकालस्स अफुण्णे केवति-कालस्स फुडे ? गोयमा ! एगसमइएण वा दुसमइएण वा तिस-मइएण वा विग्गेहणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे, सेसं तं चेव० जाव पंचकिरिया वि, एवं नेरइए वि, णवरं आयामेणं जहण्णेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं संखिज्जाइं जोअणाई एगदिसिं, एवतिते खेत्ते, केवतिकालस्स? तं चेव जहा जीवपदे, एव जहा नेरइयस्स तहा असुरकुमारस्स, नवरं एगदिसिं विदिसिं वा, एवं० जाव थणियकुमारस्स। वाउकाइयस्स जहा जीवपदे,णवरं एगदिसिं पंचिंदियतिरिक्खजोणियस्स निरवसेसं जहा नेरइयस्स, मणूसवाणमंतरजोइसियवेमाणियस्स निरवसेसं जहा असुरकुमारस्स। जीवे णं भंते ! तेय-गसमुग्घाएणं समोहते समोहणित्ता जे पोग्गले निच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिते खित्ते अफुण्णे केवइए खेत्ते फुडे, एवं जहेव वेउव्विते समुग्घाते तहेव, णवरं आयामेणं जहण्णेणं अंगुलस्स असंखेज्जतिभागं सेसं तं चेव एवं० जाव वेमाणियस्स,णवरं पंचिंदियतिरिक्खजोणियस्स एकदिसिं एवतिते खेत्ते अफुण्णे एवइखित्तस्स फुडे / जीवे णं भंते ! आहारगसमुग्धातेणं समोहते समोहणित्ता जे पोग्गले निच्छुभति तेहि णं भंते ! पोग्गलेहिं केवइए खित्ते अफुण्णे केवइए खेत्ते फुडे ? गोयमा ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं संखेज्जाइंजोयणाई एगदिसिं एवतिते खेत्ते एग समइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे, ते णं भंते ! पोग्गला केवतिकालस्स निच्छु भति ? गोयमा ! जहण्णेणं अंतोमुत्तस्स उक्कोसेणं अंतोमुहुत्तस्स, ते णं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणातिं भूयातिं जीवातिं सत्तातिं अभिहणंति० जाव उद्दवें ति, ते णं भंते ! जीवे कतिकिरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए ते णं भंते ! जीवाओ कतिकिरिया गोयमा ! एवं चेव, सेणं भंते ! ते यजीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि, एवं मणूसे वि। (सू०२४३) 'जीव णं भंते ! वेउव्विए' इत्यादि प्राग्वद्, नवरमायामत उत्कर्षतः संरध्येयानि योजनानि। एतच्च वायुकायिकवर्जनैरयिकाद्यपेक्षया द्रष्टव्यं, ते हि वैक्रियसमुदधातमारभमाणास्तथाविधप्रयत्नविशेषभावतः संख्येयान्येव योजनान्युत्कर्षतोऽप्यात्मप्रदेशानांदण्डमारचयन्ति, नासंख्ययानि योज