________________ समुग्धाय 436 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय कालभाविसंसरावस्थानभावात्, एवं चतुर्विशतिदण्डकक्रमेण तावद् तानां नारकादिगमनासम्भवात्, कियन्तः पुरस्कृता इति प्रश्नः, वक्तव्यं यावद्वैमानिकाना यथा च वेदनासमुद्धातश्वतुर्विशतिदण्ड- भगवानाह-गौतम! असंख्येयाः, सर्वदा विवक्षितप्रश्नसमयभाविना कक्र मेण चिन्तितः तथा कषायमरणवैक्रियतैजसमुद्घाता अपि / मध्येऽसंख्यातानां भाविकेवलिसमुद्घातत्वात्, तथा केवलवेदसोपचिन्तनीयाः, तथा चाह- 'एवं जावतेयगसमुग्धाएं एवं च सतिएतान्यपि लब्धेः, एवं चतुर्विशतिदण्डकक्रमेण निरन्तरं तावद्वाच्यं यावद् वैमानिबहुत्वविषयाणि पञ्च चतुर्विशतिदण्डकसूत्राणि भवन्ति, एतदेवाह- कानां सूत्रं, तथा चाह-‘एवं जाव वेमाणियाणं' अत्रैव विशेषमाह- 'नवर' 'एवमेए' वि य पंच चउव्वीसदंडगा इति, आहारकसमुद्धातचिन्ता मित्यादि, नवरंवनस्पतिकायिकेषु मनुष्येषु चेदं वक्ष्यमाणलक्षण कुर्वान्नाह- 'नेरइयाण' मित्यादि, अत्र प्रश्नसूत्रं सुगम, भगवानाह- नानात्वम्, तदेवाह- 'वणप्फइकाइयाण' मित्यादि, अत्र प्रश्नसूत्रं गौतम ! असंख्येयाः / इयमत्र भावना-इह नैरयिकाः सर्वदाऽपि सुप्रतीतम्, उत्तरसूत्रे निर्वचनम्-अनन्ताः, अनन्तानां भाविकेवलिसमुप्रश्नसमयभाविनः सर्वसंख्ययाऽप्यसंख्येयाः, तेषामपि मध्ये कतिपयाः द्घातानां तत्र भावात्, 'मणुस्साण' मित्यादि, अत्रापि प्रश्नसूत्रं सुगम, संख्यातीताः कृतपूर्वाहारकसमुद्घातास्ततोऽसंख्येया एव तेषामतीता- भगवानाह-गौतम! स्यात् सन्ति स्यान्न सन्ति। किमुक्तं भवति?-यदा हारसमुद्घाता घटन्ते, नानन्ता नापि संख्येयाः, एवं पुरस्कृता अपि प्रश्नसमये समुद्घातान्निवृत्ताः प्राप्यन्ते तदा सन्ति,शेषकालं न सन्ति, भावनीयाः। एवं चतुर्विशतिदण्डकक्रमेण तावद्वाच्यं यावद्वैमानिकानाम्, तत्र 'जइ अत्थि' त्ति-यदि प्रश्नसमये कृतकेवलिसमुद्घाता मनुष्यआह च-'एवं जाव वेमाणियाण' अत्रैव यो विशेषस्तं दिदर्शयिषुराह-- त्वमनुभवन्तः प्राप्यन्ते तदा जघन्यत एको द्वौ त्रयो वा उत्कर्षतः 'नवर मित्यादि 'नवरं वनस्पतिकायिकचिन्तायां मनुष्यचिन्तायां च शतपृथक्त्वम्, एतावतामेककालमुत्कृष्टपदे केवलिना केवलिसमुद्नैरयिकापेक्षया नानात्वमवसेयम, तदेव नानात्वमाह- 'वणप्फइकायाण' घातासादनात् 'केवइया पुरेक्खड' त्ति-कियन्तो मनुष्याणां केवलिमित्यादि, अत्र प्रश्नसूत्रसुगमम्, भगवानाह-गौतम! अनन्ताः, अनन्ता- समुद्घाताः पुर-स्कृताः? भगवानाह-स्यात् संख्येयाः स्यादसंख्येयाः, नामधिगतचतुर्दशपूर्वाणां कृताहारकसमुद्घातानां प्रमादवशतः मनुष्या हि सम्मूञ्छिमा गर्भव्युत्क्रान्ताश्च सर्वसमुदिता उत्कृष्टपदे प्रागुउपचितसंसाराणां वनस्पतिषु भावात्, पुरस्कृता अनन्ताः अनन्ताना क्तप्रमाणास्तत्रापि विवक्षितप्रश्नसमयभाविनां मध्ये कदाचित्केवनस्पतिकायादुद्वृत्य चतुर्दशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घाताना वलिसमुद्धाताः संख्येयाः, बहूनामभव्यानां भावात्. कदाचिदसभाविसिद्धिगमनभावात्, 'मणुस्सा णं भंते !' इत्यादि, अत्रापि प्रश्नसूत्रं ख्येयाः, बहूनां भाविकेवलिसमुद्धातानां भावात्। प्रतीतम्, भगवा-नाह-गौतम ! स्यादिति निपातोऽनेकान्तद्योती, (4) सम्प्रति एकैकस्य नैरयिकत्वादिभावेषु वर्तमानस्य, ततोऽयमर्थः-कदाचित् संख्येयाः, कदाचिदसंख्येयाः, कथमिति चेत्, प्रत्येक कति वेदनासनुद्धाता अतीताः कति उच्यते-इह सम्मूच्छिमगर्भव्युत्क्रान्तसमुदायचिन्तायाम् उत्कृ-ष्टपदे भाविन इति निरूपयितुकाम आहमनुष्या अङ्गुलमात्रक्षेत्र यावान् प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत् एगसेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया वेदणातृतीयवर्गमूलेन गुणित सत् यावत्प्रमाणं भवति एताव-त्प्रदेशप्रमाणानि समुग्घाया अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा? खण्डानि धनीकृतस्य लोकस्य एकप्रादेशिक्यां श्रेणौ यावन्ति भवन्ति गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि जहण्णेणं एतावत्प्रमाणा एकहीनाः,ते चातीव शेषनारकादिजीवराश्यपेक्षया एक्को वा दो वा तिणि वा,उक्कोसेणं संखेज्जा वा असंखेज्जा वा स्तोकाः, तत्रापि ये पूर्वभवेषु कृताहारकशरीरास्ते कतिपयाः, ते च अणंता वा, एवं असुरकुमारत्ते 0 जाव वेमाणियत्ते / एगमेगस्स कादाचित् विवक्षितप्रश्नसमये संख्येयाः, कदाचिदसंख्येयाः, तत णं भंते ! असुरकुमारस्स नेरइयत्ते केवइया वेदणासमुग्घाया उक्तम्-- 'सिय संखेज्जा सिय असंखेज्जा' इति, अनागतेऽपि काले अतीता ? गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा ! विवक्षितप्रश्नसमयभाविना मध्ये कति संख्या एवाहारकशरीर- कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि तस्स सिय संखेज्जा मारप्स्यन्ति तेऽपि कदाचित् संख्येयाः कदाचिदसंख्येयाः, तत आह- सिय अणंता / एगमेगस्स णं भंते ! असुरकुमारस्स असुर'एवं पुरेक्खडा वि' ति एवं अतीतगतेन प्रकारेण वनस्पतिकायिकानां कुमारत्ते केवइया वेदणासमुग्घाया अतीता? गोयमा ! अणंता, मनुष्याणां च पुरस्कृता अपि आहारकसमुद्धाता वेदितव्याः, ते चैवम्- के वइया पुरेक्खडा? गोयमा! कस्सइ अत्थि कस्सइ नत्थि, 'यणप्फइकाइयाणं भंते ! केवझ्या आहारगसमुग्धाया पुरेक्खडा? गोयमा! जस्सत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं अणंता।मणुस्साणं भंते! केवइया आहारसमुग्धाया पुरेक्खडा? गोयमा ! संखेज्जा वा असंखेज्जा वा अणंता वा, एवं नागकुमारत्ते वि० सिय संखेज्जा सिय असंखेज्जा' इति केवलिसमुद्घात-विषयं प्रश्न- जाव वेमाणियत्ते, एवं जहा० वेयणासमुग्धाएणं असुरकुमारे सूत्रमाह-- 'नेरइयाणं भंते !' इत्यादि सुगमम, भगवा-नाह- गौतम ! न नेरइयाऽऽदिवेमाणियपज्जवसाणेसु भणितो तहानागकुमारासन्ति केचनानीता नैरयिकाणां केवलिसमुद्धाताः, कृतकेवलिसमुद्धा- | ऽऽदिया अवसेसेसु सट्ठाणेसु परट्ठाणेसु भाणितव्वा० जाव