________________ सम 400 - अभिधानराजेन्द्रः - भाग 7 सम किरियाओ कजंति, तं जहा-आरंभिया परिग्गहिया माया- / भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमङ्गुलमवत्तिया, असंजयाणं चत्तारि, मिच्छादिट्ठीणं पंच, सम्मामि- संख्यातभागमात्रत्वम्, इतरतु धनुस्सहसमानत्वमिति,एतेन च कि च्छादिट्ठीणं पंच, मणुस्सा जहा नेरइया नाणत्तं जे महासरीरा समशरीरा इत्यत्र प्रश्न उत्तरमुक्तम्, शरीरविषमताऽभिधाने सत्याहाते बहुतराए पोग्गले आहारेंति आहच्च आहारेंति, जे अप्पसरीरा रोच्छ्रासयोर्वेषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नर य द्वितीयअप्पतराए आहारेंति अभिक्खणं आहारेंति सेसं जहा नेरइयाणं रस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् / अथाहारोच्छासजाव वेयणा / मणुस्सा णं भंते ! सव्वे समकिरिया? गोयमा! प्रश्नयोर्निर्वचनमाह- 'तत्थ ण' मित्यादि ये यतो महाशरीरास्ते णो ऽतिणढे समढे, से केणट्टेणं? गोयमा ! मणुस्सा तिविहा तदपेक्षया बहुतरान पुद्गलान् आहारयन्ति, महाशरीरत्वादेव,दृश्यते पन्नत्ता,तं जहा-सम्मट्टिी मिच्छादिट्ठी सम्मामिच्छादिट्ठी। हि लोके बृहच्छरीरो बह्वाशी स्वल्प-शरीरश्वाल्पभोजी, हस्तिशतत्थ णं जे ते सम्मदिट्ठी ते तिविहा पण्णत्ता, तं जहा-संजया, शकवत्, बाहुल्यापेक्षं चेदमुच्यते अन्यथा बृहच्छरीरोऽपि कश्चिदल्पअस्संजया, संजयासंजया य / तत्थ णं जे ते संजया ते दुविहा मश्नाति अल्पशरीरोऽपि कश्चिद्भरि भुङ्क्ते, तथाविधमनुष्यवत्, न पण्णत्ता, तं जहा-सरागसंजया य, वीयरागसंजया य / तत्थ णं पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात्,ते च नारका उपपातादिजे ते वीयरागसंजया ते णं अकिरिया, तत्थ णं जे ते सराग- सद्वेद्यानुभवादन्यत्रासद्वेद्योदयवर्तित्वेनैकान्तेन यथा महाशरीरा संजया ते दुविहा पण्णत्ता,तं जहा-पमत्तसंजया य, अप्पमत्त-- दुःखितास्तीवाहाराभिलाषाश्च भवन्तीति / 'बहुतराए पोग्गले संजया य / तत्थ णं जे ते अप्पमत्तसंजया तेसि णं एगा माया- परिणामेति' त्ति-आहारपुद्गलानुसारित्वात्परिणामस्य बहुतरानिवत्तिया किरिया कज्जइ, तत्थ णं जे ते पमत्तसंजया तेसि णं दो त्युक्तं, परिणामश्चापृष्टोऽप्याहकार्यमिति कृत्वोक्तः। तथा 'बहुतराए किरियाओ कजंति, तं जहा-आरंभिया य, मायावत्तिया य / पोग्गले उस्ससंति' त्ति-उच्चासतया गृह्णन्ति, 'निस्ससंति' त्तितत्थ णं जे ते संजयासंजया तेसिणं आइल्लाओ तिन्नि किरियाओ निःश्वासतया विमुञ्चन्ति, महाशरीरत्वादेव,दृश्यते हि बृहच्छरीरस्तकअंति, तं जहा-आरंभिया 1 परिग्गहिया 2 मायावत्तिया 3 / जातीयेतरापेक्षया बहूच्छासनिःश्वास इति, दुःखितोऽपि तथैव अस्संजयाणं चत्तारि किरियाओ कजंति-आरंभिया 1 दुःखिताश्व नारका इति बहुतरांस्तानुच्छसन्तीति। तथाऽऽहारस्यैव परिग्गहिया 3 मायावत्तिय 3 अप्पच्च० 4, मिच्छादिट्ठीणं कालकृतं वैषम्यमाह-'अभिक्खणं आहारेंति' ति-अभीक्ष्णं पंचआरंभिया 1 परिग्गहिया 2 मायावत्तिया 3 अप्पच्च० 4, पौनःपुन्येन यो यतोमहा शरीरः स तदपेक्षया शीघ्रशीघ्र-तराहारग्रहण मिच्छादसण० 5, सम्मामिच्छादिट्ठीणं पंच किरियाओ 5 / इत्यर्थः, 'अभिक्खणं ऊससंति अभिक्खणं नीससंति' एते हि वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए महाशरीरत्वेन दुःखित-तरत्वात् अभीक्ष्णम्-अनवरतमुच्छ्रासादि नाणत्तंमायिमिच्छादिट्ठी उववन्नगा य अप्पवेदणतरा, कुर्वन्तीति / तथा '(तत्थ णं) जे ते' इत्यादि ये ते, इह 'ये' अमायिसम्मट्ठिी उववन्नगा य,महावेयणतरागा भाणियव्वा, इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, 'अप्पसरीरा जोतिसवेमाणिया। स्नलेस्सा णं भंते ! नेरइया सव्वे समाहा- अप्पतराए पोग्गले आहारेंति'त्ति-ये यतोऽल्पशरीरास्ते तदाहरणीयरगा? ओहियाणं सलेस्साणं सुक्कलेस्साणं, एएसिणं तिण्हं एक्को पुद्गलापत्तयाऽल्पतरान पुद्गलानाहारयन्ति, अल्पशरीर-त्वादेव गमो, कण्हलेस्साणं नीललेस्साणं पि एक्को गमो नवरं वेदणाए 'आहच आहारेंति' त्ति-कदाचिदाहारयन्ति कदाचिन्ना-हारयन्ति, मायिमिच्छा-दिट्ठी उववन्नगाय अमायिसम्महिट्ठी। उववन्नगा महाशरीराहारग्रहणान्तरालापेक्षया बहुतरकालान्त-रालतयेत्यर्थः, भाणियव्वा / मणुस्सा किरियासु सरागवीयरागपमत्तापमत्ताणं 'आहच्च ऊससंति नीससंति' त्ति-एते ह्यल्पशरीर-त्वनैव भाणियव्वा / काउलेसाए वि एसेव गमो, नवरं नेरइए जहा ओहिए महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् आहत्य कदाचित् सान्तरमित्यर्थः दण्डए तहा भाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि उच्छासादि कुर्वन्ति, यच्च नारकाः सन्ततमेवोच्छा-सादि कुर्वन्तीति जहा ओहिओ दण्डओ तहा माणियव्वा / नवरं मणुस्सा सरागा प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति। अथवा अपर्याप्तकावीयरागा य न भाणियव्वा / गाहा-- “दुक्खाउए उदिने, आहारे लेऽल्पशरीराः सन्तो लोमाऽऽहारापेक्षया नाऽऽहारयन्ति अपर्याप्तककम्मवन्नलेस्सा य। समवेयण समकिरिया, समाउए चेव बोद्धव्वा त्वेन च नोच्छुसन्ति, अन्यदा त्वाहारयन्ति उच्छ्सन्ति चेत्यत ||1||" (सू०-२१) आहत्याहारयन्ति आहत्योच्छुसन्ति इत्युक्तम्, 'से तेणट्टेणं गोयमा ! 'नेरइए' इत्यादि व्यक्तं, नवरं 'महासरीराय अप्पसरीराय' इत्यादि, एवं वुच्चइ-नेरइया सव्वे नो समाहारे' त्यादि निगमनमिति / इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्रजघन्यम् अल्पत्वम-हुलासंख्येय- समकर्मसूत्रे- 'पुव्वोववन्नगा य पच्छोववन्नगा य' त्ति-पूर्वोत्पन्नाः भागमात्रत्वम्, उत्कृष्ट तु महत्त्वं पञ्चधनुःशतमानत्वम्, एतच | प्रथमतरमुत्पन्नास्तदन्येतुपश्चादुत्पन्नाः, तत्रपूर्वी-त्पन्नानामायुषस्तदन्य