________________ सम 398 - अभिधानराजेन्द्रः - भाग 7 सम देवगुरुस्वरूपे अद्भुततादियुक्तचित्तैकत्वे धर्मध्यानमाज्ञाऽपाय- अचेतनपुद्रलस्कन्धज मूर्त च, तत् शमतारसेन सहजात्यन्तिकनिरुपमविपाकस्थानाख्यं, तत्र आज्ञाया निर्धारः सम्यग्दर्शनम् आज्ञाया चरितशमभावस्वरूपेण कथमुपमीयेत,दुर्लभो हिशमतारसः विश्वविश्वअनन्तत्वपूर्वापराविरोधित्वादिस्वरूपे चमत्कारपूर्वकचित्तविश्रामः शुभाशुभभावे परत्वेन अरक्तद्विष्टतया वृत्तिः शुद्धात्मानुभवः / उक्तं चआज्ञाविचयधर्मध्यानम् एवमपायादिकेष्वपि / निर्धारभासनपूर्वसानु "वंदिजमाणा न समुल्लसंति, हीलिजमाणा न समुज्जलंति। दंतेण चित्तेन भवचित्तविश्रान्तिः ध्यानम्, एवं शुक्लेऽपि ईदृग्ध्यानवृष्टः मेधात् दया चलंति धीरा, मुणी समुग्धाइयरागदोसा / / 1 / / बालाभिरामेसु दुहावहेसु, स्वपरभावप्राणाधातनरूपा भावदया, तबुद्धितल्लक्षणहेतुत्वात् स्वपर न तं सुहं कामगुणेसु रायं / विरतकामाण तवोधणाणं, जंभिक्खुणो द्रव्यप्राणरक्षणानिर्विषयत्वेन द्रव्यदयाऽपि दयात्वे न आरोपिता, सीलगुणे रयाणं // 2 // " इति / शमतास्वादिनां नरेशभोगा रोगाः, श्रीविशेषावश्यके गणधरवादाधिकारे इति। अतो द्रव्यदया तुकारणरूपा, चिन्तामणिसमूहाः कर्करव्यूहाः, वृन्दारका दारका इव भासन्ते अतः भावदया तुदया-धर्मः एवंविधाया दयानद्याः शमपूरे सकलकषायपरि संयोगजा रतिर्दुःखं, शमतैव महानन्द्रः / / णतिशान्तिः शमःरागद्वेषाभावः वचनधर्मरूपः-शमः तस्य पूरः, तस्मिन् शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः। प्रसर्पति-वृद्धिमति सति विकाराः-कामक्रोधादयः अशुद्धात्म कदापि ते न दह्यन्ते, रागोरगविषोर्मिभिः // 7 // परिणामाः त एव तीरवृक्षाः तेषां मूलात् उन्मूलनं भवेत् उच्छेदनं भवेत्। अभाव इत्यनेन ध्यानयोगतो दयानदीपूरः प्रवर्द्धते, बर्द्धमानपूरश्च शमसूक्त इति-येषां महात्मनां मनः-चित्तं शमः कषायाभावः विकारवृक्षाणामुच्छेदनं करोत्येव। अयं हि आत्माविषयकषायविकार चारित्रपरिणामः तस्य सूक्तानि सुभाषितानि तान्येव सुधा-अमृतं तेन विप्लुतः स्वगुणावरककर्मोदयतः परिभ्रमति / स एव स्वरूपोपादानतः सिक्तम्- अभिषिक्तं नक्तदिनम्-अहोरात्रं ते रागो-रगविषोर्मिभिः तत्त्वैकत्वतया प्रवर्द्धमानशमपूरो विकारान् मूलात् उन्मूलयति। रागः-अभिष्वङ्गलक्षणः स एव उरगः-सर्पः तस्य विषस्य ऊर्मयः तैः ज्ञानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो। शमता सिक्ता न दह्यन्ते, जगद्जीवा रागाहिदष्टाः,विषोर्मिघूर्मिताः, तंनाऽऽप्नोति गुणं साधु-र्यमाप्नोति शमान्वितः॥५॥ भ्रमन्ति इष्टसंयोगानिष्टवियोगचिन्तया, विकल्पयन्ति बहुविधान् ज्ञानध्यानेति-ज्ञान-तत्त्वावबोधः, ध्यानं-परिणामस्थिरतारूपम्, अग्रशौचदिकल्पनाकल्लोलान्, संगृह्णन्ति अनेकान् जगदुच्छिष्टान् तपः-इच्छानिरोधः,शील ब्रह्मचर्य सम्यक्त्वंतत्त्वश्रद्धानम्, पदानाम् पुद्गलस्कन्धान्, याचयन्ति अनेकान् धनार्जनोपायान्, प्रविशन्ति कूपेषु, उत्क्र मता द्वन्द्वसमासात्, इत्यादिगुणोपेतः साधुः साधयति विशन्ति यानपात्रेषु, द्रव्याद्यहितं हितवत्मन्यमानाः,जगदुपकारितीर्थरत्नत्रयकरणेन मोक्षं स साधुः तं निरावरणगुणं केवलज्ञानादिगुणं नाप्नोति इरवाक्यश्रवणप्राप्तशमताधनाः स्वरूपानन्दभोगिनः स्वभावभासनस्वन प्राप्नोति यं गुणं शमान्यितः-शमताचरित्रमय आप्नोतिप्राप्नोति; भावरमणस्वभावानुभवनेन सदा असङ्ग मग्ना विचरन्ति आत्मगुणालभते इत्यर्थः / अत्र ज्ञानादयो गुणा निरावरणाऽमलकेवलज्ञानस्य नन्दनवने, अतः सर्वपरभावैकत्वं विहाय रागद्वेषविभावमपहाय परंपराकारणं शमः कषायाभावः,यथा-ख्यातसंयमः केवलज्ञानस्या- शमतावत्वेन भवनीयम्। सन्नकारणम् अस्वकरणसमीकरणकिट्टीकरणवीर्येण सूक्ष्मलोभं खण्डशः गजर्जज्ञानगजोत्तुङ्ग-रङ्गद्ध्यानतुरङ्गमाः। कृत्या क्षयं नीते सति निर्विकल्पसमाधौ अभेदरत्नत्रयीपरिणतिः जयन्ति मुनिराजस्य, शमसाम्राज्यसम्पदः ||8|| क्षीणमोहावस्थायां यथाख्यातचारित्री परमशभान्वितः ज्ञानावरण गर्जज्ज्ञानमिति-मुनिराजस्य शमसाम्राज्यसंपदोजयन्ति। कथंभूताः दर्शनावरणान्तरायक्षयं नयति, लभते च सकलामलके वलज्ञानं संपदः? गर्जज्ज्ञानगतोत्तुङ्गरङ्गद्ध्यानतुरङ्गमाः गर्जत् स्फुरद् ज्ञानकेवलदर्शनं परमदानादिधीः, अत एव क्षायौपशमिकज्ञानी यं न प्राप्नोति स्वपरावभासनरूपं तद्रूपा गजाः तैः उत्तुङ्गा-उन्नता रङ्गत्नृ यत् ध्यानं तं परमशमान्वितः प्राप्नोति, अत अव धीरा दर्शनज्ञाननिपुणा तद्रूपास्तुरङ्गमाअश्वा यासु ताः, इत्यनेन भासनगजध्यानाश्वशोभिता अभ्यस्यन्ति पूर्वाभ्यासम्, आश्रयन्ति गुरुकुलबासं रमन्ते निर्जने वने राज्यसंपदो निर्ग्रन्थस्वरूपभूपस्य जयन्ति, अतः शमतास्पदमुनीनां तेन आत्मविशुद्ध्यर्थी शमपूरणे उद्यतते॥५॥ स्वयम्भूरमणस्पर्धि वर्द्धिष्णुशमतारसः। महाराजत्वं सदैवजयति, अतः शमाभ्यासवता भवितव्यम् इत्युपदेशः। मुनिर्येनोपमीयेत, कोऽपिनासौ चराचरे॥६|| अष्ट० 6 अष्ट० "उपभो-गोपायपरो, वाञ्छति यः शमयितुं स्वयम्भू इति-स्वयम्भूरमणः-अर्द्धरज्जुप्रमाणः प्रान्तसमुद्रः, तस्य विषयमृगतृष्णाम्।धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम्॥१॥" स्पर्डी स्पर्धाकारी, वर्द्धिष्णु:-वर्द्धमानः शमतारसः, शमता आचा०१ श्रु०२ अ०४ उ०। रागद्वेषाभावःतस्या रसो यस्य स एवंविधो मुनिः, त्रिकालाविषयी- *श्रम पुं० खेदे, विशे० / रा० / अध्वादिखेदे, विपा०१ श्रु० 4 अ01 अतीतकालरमणीयविषयस्मरणाभाववान्, वर्तमानेन्द्रियगोचरप्राप्त- *सम पुं० रागद्वेषरहिते, आतु० / दश० / विशे० / समोविषयरमणाभाववान्, अतीतकालमनोज्ञविषयेच्छाऽभाववान् मुनिः येन रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति / आव०६ अ०। उपमानेन उपमीयेत चराचरे विश्वे असौ कोऽपिन जगति, यतस्तत्सर्वम्, | मध्यस्थे, निन्दायां पूजायां च तुल्ये, स्था० 8 ठा० 3 उ० /