________________ सद्द 356 - अभिधानराजेन्द्रः - भाग 7 सह पोहः' इति प्रस्तावे 'अन्यापोहः शब्दार्थः' इत्युक्ते प्रतिपत्तुर्यथो- वा न तद्व्यवहारकालेऽनुभूयते तस्य क्षणक्षयित्वेन चिरनिरुद्धत्वात् क्तप्रतिबिम्बलक्षणान्यापोहाध्यवसायी प्रत्ययः समुपजायते अर्थानु यच्च व्यवहारकालेऽनुभूयते न तत् सङ्केतकालेऽदृष्टम् अन्यस्यैव (र्थात् तु) विधिरूपशब्दार्थनिषेधः / अथ घटादिशब्दमधिकृत्य, तदानीमनुभूयमानत्वात्, न चान्यत्र सङ्केतादन्येन व्यवहारो युक्तः तत्रापि यथोक्तप्रतिबिम्बलक्षणोऽपोहः साक्षाद् घटादिशब्दरुप- अतिप्रसङ्गात, असदेतत्; यतो न परमार्थतो ज्ञानाकारोऽपि शब्दाना जन्यमानत्वाद् विधिरूप एव तैः प्रतिपाद्यते, सामर्थ्यात् त्वन्य वाच्यतयाऽभीष्टः येन तत्र सङ्केतासम्भवो दोषः प्रेर्यते; यतः सर्व एवायं निवृत्तेरधिगम इति नानिष्टाऽऽपत्तिः। न चाप्यलवस्थादोषः, साम शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वयद्विचन्द्रदर्शनवद् दिन्यनिवृतेर्गम्यमानत्वात् न तु वाच्यतया / अवाच्यपक्षस्या भ्रान्त इष्यते, केवलमर्थशून्याभिजल्पवासनाप्रबोधाच्छब्देभ्योनङ्गीकृतत्वादेव न तत्पक्षभाविदोषोदयावकाशः। 'अपि चैकत्व ऽर्थाध्यवसायिविकल्पमात्रोत्पादनात् तत्प्रतिबिम्बकं शब्दानां नित्यत्व' -इ-यादावपि यदि पारमार्थिकैकत्वाद्युपवर्णनं कृतं स्यात् वाच्य मित्यभिधीयते जननात् न त्वभिधेयतया / तत्र यद्यपि तदा हास्यकरणं भवतः स्यात्; यदा तु भ्रान्तप्रतिपत्रनुरोधेन स्वस्यैवावभासस्य वक्तृश्रोतृभ्यां परमार्थतः संवेदनम् तथाऽपि काल्पनिकमेव तद् आचार्येणोपवर्णितं तदा कथमिव हास्यकरण तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वात् द्वयोरपि वक्तृश्रोत्रोमवतरति विदुषः किन्तु भवानेव विवेक्षितमर्थमावज्ञाय दूषयन् बर्बाह्यार्थव्यवस्थाध्यवसायः तुल्य एव / तथाहि-वक्तुरयमभिमानो विदुषामतीव हास्यास्पदमुपजायते। तस्माद्येष्वेव शब्देषु नञ्योगः' इत्यादावपि, न केवल यत्र नज्योगस्तत्रान्यविनिवृत्त्यंशोऽवगम्यते, वर्तत 'यमेवाहमर्थं प्रतिपद्येतमेवायं प्रतिपाद्यते' एवं श्रोतुरपियोज्यम्। यत्रापि हि नञ्योगो नास्तितत्रापि गम्यत एव' इति स्ववाचैवैतद् भवता एकार्थाध्यवसायित्वं कथं वक्तृ-श्रोत्रोः परस्परं विदितम् इति न प्रतिपादितम् 'स्वात्मैव गम्यते' इत्यवधारणं कुर्वता; अन्यथा वाच्यम्, यतो यदि नाम परमार्थतो न विदितम् तथापि भ्रान्तिबीजस्य ऽवधारणवैयर्थ्य-मेव स्यात् यतः 'अवधारणसामर्थ्यादन्यापोहोऽपि तुल्यत्वादस्त्येव परमार्थतः स्वसं विदितं प्रतिबिम्बकम् / गम्यते' इति र फुटतरमेवावसीयते। न च वन्ध्यासुतादिशब्दस्य बाह्य स्वप्रतिभासानुरोधेन च तैमिरिकद्वयवद्भ्रान्त एव व्यवहारोऽयमिति सुतादिकं वस्त्वन्यव्यावृत्तमपोहाश्रयो नास्तीति किमधिष्ठानोऽपोहो निवेदितम् तेनैकार्थाध्यवसायवशात् सङ्केतकरणमुपपद्यत एव न वाच्य इति वक्तव्यम्, यतोन तद्विषयाः शब्दा जात्यादिवाचकत्वेना- चाप्यानर्थक्यं संकेतस्य सङ्केतव्यवहारकालव्यापक त्व (त्वं) शङ्कयाः 'वस्तुवृत्तीनां हि शब्दानां किं रूपमभिधेयम्, आहोश्वित् प्रतिबिम्बे वक्तृश्रोत्रोरध्यवसायात् न परमार्थतः। यदुक्तम्प्रतिबिम्बम्' इत्याशङ्का स्यादपि, अभावस्तु वस्तुविवेकलक्षण एवेति "व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम्। तद्वृत्तीनां शब्दानां कथमिव वस्तुविषयत्वाशङ्का भवेत् इति निर्विषयत्व मिथ्यावभासिनो ह्येते, प्रत्ययाः शब्दनिर्मिताः" ||1212|| स्फुटमेव तत्र शब्दानां प्रतिबिम्बकमात्रोत्पादादवसीयत एव / अत [तत्त्वसं० का०] ततः स्थितमेतद्नशब्दस्याकल्पितोऽर्थः सम्भवति। एव ये सङ्केतसव्यपेक्षास्तेऽर्थशून्याभिजल्पाऽऽहितवासनामात्र- (संविद्वपुरन्यापोहवादिप्राज्ञाकरमतस्य उपन्यासः)-अपरस्त्वनिर्मितविकल्पप्रतिबिम्बमात्रावद्योतकाः, यथा वन्ध्यापुत्रादिशब्दाः, न्यथा प्रमाणयति-इह खलु यद् यत्र प्रतिभाति तत् तस्य विषयः, कल्पितार्थाभिधायिनः सङ्केतसव्यपेक्षाश्च विवादास्पदीभूता घटादि- यथाऽक्षजे संवेदने परिस्फुटं प्रतिभासमानवपुरात्मा नीलादिशब्दा इति स्वभावहेतुः / यद्वा परोपगतपारमार्थिकजात्याद्यर्था स्तद्विषयः, शब्द-लिङ्गान्वये च दर्शनप्रसवे बहिरर्थस्वतत्त्वप्रतिभिधायका न भवन्ति घटादिशब्दाः, सङ्केतसापेक्षत्वात्, कल्पितर्था भासरहितं स्वरूपमेव चकास्ति तत् तदेव तस्य विषयः। पराकृतभिधानवत् / न च हेतोरनैकान्ति-कता, क्वचित् साध्यविपर्यये बहिरर्थस्पर्श च संविद्वपुर न्यापोहः वस्तुनि शब्दलिङ्गवृत्तेरयोगात्। ऽनुपलम्भात् अशक्यसमयत्वात् अनन्यभाक्त्वाचेति ! पूर्व स्व तथाहि-जातितियोर्विषयः, व्यक्तिर्वा तद्विशिष्टा? तत्र नेतावदाद्यः लक्षणादी सङ्केतासम्भवस्य सङ्केतवैफल्यस्य च प्रसाधितत्वान्न हेतोः पक्षः, जालेरेवासम्भवात्। तथाहि-दर्शने व्यक्तिरेव चकास्ति,पुरः सन्दिाधविपक्षव्यतिरेकता। अथ यथा स्वलक्षणादौ सङ्केतासम्भवः परिस्फुटतयाऽसाधारणरूपानुभवात्। अथ साधारणमपि रूपमनुभूयते वैफल्यं च तथाऽपोहपक्षेऽपि, ततश्वाकृतसमयत्वात् तन्मात्रद्योत 'गौर्गाः' इति, तदसत् ; शाबलेयादिरूपविवेकेनाऽप्रतिभासनात् / न कत्वमपि शब्दानां न युक्तमित्यनैकान्तिकता प्रथमहेतोः। तथाहिन प्रतिबिम्बात्मकोऽपोहः वक्तृ-श्रोत्रोरेकः सिद्ध्यति, न ह्यन्यदीयं च शाबलेयादिरूपमेव साधारणमिति शक्यं वक्तुम, तस्य प्रतिपत्तिज्ञानमपरोऽग्दिर्शनः संवेदयते प्रत्यात्मवेद्यत्वा (त्वाद्) ज्ञानस्य, व्यक्ति (प्रतिव्यक्ति) भिन्नरूपोपलम्भात्। तथा च पराकृतमिदम्-- अज्ञानव्यतिरिक्तश्च परमार्थतः प्रतिबिम्बात्मलक्षणोऽपोहः ततश्च "सर्ववस्तुषु बुद्धिश्व, व्यावृत्त्यनुगमात्मिका। वक्तृश्रोत्रोरेवास्य सङ्केतविषयस्यासिद्धेः कुत्र सङ्केतः क्रियते गृह्येत वा? जायते ह्यात्मकत्वेन, विना सा च न युज्यते" / / न ह्यसिद्धे वस्तुनि वक्ता सङ्केतं कर्तुमीशः / नापि श्रोता ग्रहीतुम् "न चात्रान्यतरा भ्रान्ति-रुपचारेण वेष्यते। अतिप्रसङ्गात् / तथाहि- श्रोता यत्-प्रतिपद्यते स्वज्ञानारूढम- दृढत्वात् सर्वथा बुद्धे-र्धान्तिस्तद्भ्रान्तिवादिनाम्" / / र्थप्रतिबिम्बकं न तद् वक्त्रा संवेद्यते यच्च वक्त्रा संवेद्यते न च तत् [ श्लो० वा० आकृ० श्लो०५-७] इति। श्रोत्रा; द्वाभ्यामपि स्वावभासस्यैव संवेदनात्, आनर्थक्यं च तत्र 'ह्यात्मिका बुद्धिः' इति यदीन्द्रियबुद्धिमभिप्रत्योच्यते सङ्केतस्य। तथाहि-- यत् सङ्केतकाले प्रतिबिम्बकमनुभूतं श्रोत्रा वक्त्रा / तदुक्तम्, तस्या असाधारणरूपत्वात, नहि द्वयोर्बहि ह्या