SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ सह 339 - अभिधानराजेन्द्रः -- भाग 7 सह उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नयराइं तहप्पगाराइं सद्दाइं नो अभि० / से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सद्दाइं अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नपराई तहप्पगाराई सद्दाइंनो अभिसंधारे।से भिक्खू वा भिक्खुणी वा अहावेगइयाइं० ,तं जहा-तियाणि वा चउक्काणि वा चचराणि वा घउम्मुहाणि वा अन्नयराइं वा तहप्पगाराइं सहाई नो अभिसंधारे / से भिक्खू वा भिक्खुणी वा अहावेगइयाइं०,तं जहां-महिसकरणट्ठाणाणि वा वसभक रणट्ठाणाणि वा अस्सकरणट्ठाणाणि वा हत्थिकरणट्ठा-णाणि जाव कविंजलकरणट्ठाणाणि वा अन्नयराइंवा तहप्पगाराइं नो अभिसंधारे / से भिक्खू वा भिक्खुणी वा अहावेगइयाई,तं जहा-महिसजुद्वाणि वा. जाव कविंजलजुद्धाणि वा अन्नयराइंवा तहप्पगाराई नो अभिसंधारे० / से भिक्खू वा भिक्खुणी वा अहावेगइयाइं०, तं जहा-पुटवजूहियट्ठाणाणि वा हयजूहियट्ठा-णाणि, वा गयजूहियट्ठाणाणि अन्नयराइंवा तहप्पगाराइंनोअभिसंधारे / से भिक्खु वा० जाव सुणेइ, तं जहा-अक्खाइयट्ठाणाणि वा माणुम्माणियट्ठाणाणि वा महता हयनट्टगीयवाइयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्नयराई तहप्पगाराई सद्दाइं नो अभिसंधारे / से मिक्खू वा भिक्खुणी वा० जाव सुणेइ, तं जहा-कलहाणि वा डिंवाणि वा डमराणि वा दो रजाणि वा वेररजाणि वा विरुद्धरज्जाणि वा अन्नयराई वा तहप्पगाराई सद्दाइं नो अभिसंधारे० / से भिक्खू वा भिक्खु० जाव सद्दाई सुणेइ खुड्डियं दारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणिं पेहाए एग वा पुरिसं वहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तहप्पगाराई नो अभिसंधारे० / से भिक्खु वा भिक्खुणी या अन्नयराई विरूवरूवाइं / महोसवाई एवं जाणेज्जा, तं जहा-- बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपंञ्चताणि वा अन्नयराइं वा तहप्पगाराई विरूवरूवाई महोसवाई कन्नसोयपडियाए नो अभिसंधारिज्जा गमणाए / से भिक्खू वा भिक्खुणी वा अन्नयराइं विरूवरूवाइं महूसवाइं एवं जाणिज्जा, तं जहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा यायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछड्डियमाणाणि वा विगोवयमाणाणिवा अन्नयराइंतहप्पगाराई विरूवरूवाइं महु-स्सवाइं कन्नसोयपडियाए नो अभिसंधारे / से भिक्खू० इह-लोहएहिं सद्देहिं नो परलोइएहिं सद्देहिं नो सुएहिं सद्देहिं नो असुएहिं सद्देहिं नो दिद्धेहिं सद्देहिं नो अदिटेहिं | सद्देहिं नो कंतेहिं सद्देहिं सजिज्जा नो गिज्झिज्जा नो मुज्झिज्जा नो अज्झोववजिज्जा, एयं खलु० जाव जएज्जासि त्ति बेमि / (सू०१७०) स-पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपाश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया नाभिसन्धारयेदमनाय न तदाकर्णनाय गमनं कुर्यादित्यर्थः / तत्र विततंमृदगनन्दीझल्लर्यादि, ततम्वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसंख्यातोऽवसेयः, घनं तु हस्ततालकंसालादिप्रतीतमेव, नवरं 'लत्तिका'-कशि (सि) का गोहिकाभाण्डानां कक्षाहस्तगतातोद्यविशेषः किरिकिरिकातेषामेव वंशादिकम्बिकातोद्य, शुषिरं तु शङ्खवेण्वादीनि प्रतीतान्येव, नवरं खरमुहीतोहाडिका 'पिरिपिरिय'त्तिकोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः / / किश-स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान शृणुयात्, तद्यथा'वप्पाणि वे' ति–वप्रः-केदारस्तदादि, तणकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेदित्येवं सर्वत्रायोज्यम्। अपिच-यावन्महिषयुद्धानीतिषडपि सूत्राणि सुबोध्यानि / किञ्च-स भिक्षु!थमितिद्वन्द्व वधूवरादिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत्, वधूबरवर्णन वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति / तथा-स भिक्षुः आख्यायिकास्थानानिकथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मान-प्रस्थकादिः उन्माननाराचादि,यदिवामानोन्मानमित्यश्वादीनां वेगादिपरिक्षा तत्स्थानानि तवर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादिवतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानिसभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति / किञ्चकलहादि-वर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति। अपि च-स भिक्षुः क्षुल्लिकादारिका डिक्करिकामण्डितालंकृतां बहुपरिवृतां 'णिवुज्झमाणिं' तिअश्वादिना नीयमानां तथैकं पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छोष्यामीति श्रवणार्थं तत्र न गच्छेदिति / स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानिपापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति। किञ्च–स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयात्, तद्यथास्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति। इदानीं सर्वोपसंहारार्थमाह-स भिक्षुः-ऐहिकामुष्मिकापायभीरु: नो-नेव ऐहलौकिक:- मनुष्यादिकृतैः पारलौकिकैः-पारापतादिकृतैरहिकामुष्मिकैर्वा शब्दः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धैर्वा 'न सङ्ग कुर्यात्-न रागं गच्छेत् न गाद्धर्य प्रतिपद्येत न तेषु मुह्येत
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy