________________ सत्थपरिण्णा 336 - अभिधानराजेन्द्रः - भाग 7 सदणुट्ठाण सत्थपरिण्णा स्त्री० (शस्त्रपरिज्ञा) शस्त्रं द्रव्यभावभेदादनेकविध तस्य | सत्थसंदेदण न० (स्वार्थसंवेदन) स्वं चार्थश्च स्वार्थो तयोः संवेदनं जीवशंसनहेतोः परिज्ञाज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा | स्वार्थसंवेदनम्। शब्दार्थज्ञाने, सम्म०२ काण्ड। शस्त्रपरिज्ञा / षट्जीवनिकायस्वरूपरक्षणोपायगर्भ आचाराङ्गस्य सत्थसच्च त्रि० (स्वार्थसत्य) स्वस्य अर्थः स्वार्थः तस्मिन् सत्यः। प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने, स्था०६ ठा०३ उ० / प्रश्नः / स्वाभिमतस्थापनकुशले, अष्ट०१६ अष्टः / आचा०। आव०॥ सत्था त्रि० (शास्तृ) अनुशासितरि, सूत्र. 1 श्रु० 1 अ० 1 साम्प्रतमुद्देशार्थाधिकारःशस्त्रपरिज्ञाया अयम् उ०। आचा० / तीर्थकरे, नि० चू० 11 उ०। जीवो छक्कायपरू-वणाय तेसिं बहे य बंधो त्ति। सत्थाइ पुं० (शास्त्रादि) शास्त्रप्रारम्भे, सूत्र०१ श्रु०१ अ० 130 / विरईए अहिगारो, सत्थपरिण्णाएँणायव्वो॥३५॥ सत्थाईय न० (शस्त्रातीत) शस्त्रादग्न्यादेरतीतमुत्तीर्ण शस्खाती तम्। तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यम्, शेषेषु षट्सु और। शस्त्रमन्यादिकं तेनातीतं प्रासुकीकृतं शस्त्रातीतम्। सूत्र०२ विशेषेण पृथिवीकायाद्यस्तित्वमिति सर्वेषां चावसाने बन्धविर श्रु० 1 अ०। अग्न्यादिप्रासुकीकृते, भ० 5 श०३ उ। तिप्रतिपादनमिति / एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योज सत्था (त्थ) पारगय पुं० (शास्त्रपारगत) चतुर्वेदादिशास्वपारनीयम् / प्रथमोद्देशके जीवस्तबधे बन्धो विरतिश्चेत्येवमिति / तत्र गामिनि, अनु०। शस्त्रपरिक्षेति द्विपदं नाम / आचा० 1 श्रु० 1 अ० 1 उ०। सत्थि अव्य० (स्वस्ति) माङ्गल्ये, स्था० ४ठा०२ उ०। सत्थवाह पुं० (सार्थवाह) सार्थ वाहयतीति सार्थवाहः / नि० चू० सत्थिग पुं० (सार्थिक) सार्थो विद्यते यस्येति व्युत्पत्त्या सार्थवाहे,बृ० 6 उ० / सार्थनायके, प्रज्ञा० 20 पद 5 द्वार / "गणिमं धरिमं 1 उ०३ प्रक०। मेज़,पारिच्छेनं च दव्वजायं तु। घेत्तूणं लाभत्थं, वचति जो अन्नदेसंतु स्वस्तिक पुं० तस्यैव (जिन) कल्पस्य वस्त्रधारणे पूर्वोत्तरकरणे, / / 1 / / निवबहुमओ पसिद्धो दीणाऽणाहाण वच्छलो पंथे / सो हस्ताभ्यां गृहीत्वा द्वे अपि बाहुशीर्षे यावत्प्राप्येते तद्यथा-दक्षिणेन सत्थवाहनाम, धणो व्व लोए समुव्वहइ / / 2 / / " एतल्लक्षणयुक्ते, हस्तेन वाम बाहुशीर्ष, वामेन दक्षिणमेष द्वयोरपि कलाचिकयोहृदये अनु०। यो विन्यासविशेषः स स्वस्तिकाकार इति कृत्वा स्वस्तिक इत्युच्यते। अथ यदुक्तमष्टौ सार्थवाहा आदियात्रिकाचेति तदे-- (03 उ०।) इत्येवंरूपे विन्यासविशेषे, प्रव० 26 द्वार। महाग्रहे, तव्याख्यानयति-- कल्प० 1 अधि० 6 क्षण। सू० प्र०। पुराणसावगसम्म-द्दिट्ठि अहाभद्ददाण सड्ढे य। सत्थिवारसम त्रि० (स्वस्तिद्वादश) स्वस्ति द्वादशं यत्र तत्स्वअणभिग्गहिए मिच्छे, अभिग्गहे अन्नतित्थी य॥३३॥ पुराण:-पश्चात्कृतः१श्रावकः-प्रतिपन्नाणुव्रतः२,सम्यग्दृष्टिः स्तिद्वादशम् / द्वादशसंख्यापूरकस्वस्तिघटितसमुदाये, रा०। सत्थुत्तगुण त्रि० (शास्त्रोक्तगुण) ग्रन्थोदितधर्मक, पञ्चा० 14 विव०। चरितसदर्शनीयः३, यथाभद्रकः-सामान्यतः दर्शनसाधुपक्षपाती४, दानश्राद्धः-प्रकृत्यैव दानरुचिमान्५,अनभिगृहीतमिथ्या सत्थोवरय त्रि० (शस्त्रोपरत) शस्त्रात् द्रव्यभावभेदादुगरते, 'एत्थ दृष्टिः६ अभिगृहीतमिथ्यादृष्टिः 7 अन्यतीर्थिकः८ एते त्रयोऽपि सत्थोवरए' आचा०१श्रु०३ अ०१ उ०॥ प्रतीताः, एवमष्टौ सार्थाधिपतयः, आदियात्रिका अप्येवमेवाष्टौ भङ्गा सत्थोवाडण न० (शस्त्रावपाटन) शस्त्रेणावपाटनं विदारणमात्मनः। भवन्ति / बृ० 1 उ० 3 प्रक० / स्था० / कल्प० / नि० चू० ! आ० शस्त्रेण विदारणे,ज्ञा०१श्रु०१६ अ०1 ('मरण' शब्दे षष्ठे भागे 106 क० / रा०। आव०। ज्ञा०। यस्तु क्रयाणकजातं गृहीत्वा लोभार्थ पृष्ठे अस्य व्याख्या।) मन्यदेशं व्रजन् सार्थ वाहयति योगक्षेमधिन्तया पालयति स | सत्थोवाडिय पुं० (शस्त्रावपाटित) खगादिना विदारिते. विपा० सार्थवाहः / बृ० 1 उ० 3 प्रक०। १०६अ। सत्थविहान न० (सार्थविधान) गणिमादिभेदाच्चत्तुर्विधसार्थभेदे, बृ०॥ सदसण पुं० (सदर्शन) सह दर्शनेन वर्तते इति सदर्शनः! श्रद्दधाने, तत्र गणिमं यदेकद्वयादिसंख्यया गणयित्वा दीयते यथा नि० चू०१ उ०। शोभनागमे, द्वा०३ द्वा०। हरीतकीपूगफलादि, धरिमं--यत्तुलायां धृत्वा दीयतेयथा खण्ड- | सदक्खिण्ण पुं० (सदाक्षिण्य) स्वकार्यपरिहारेण परकार्यकरणशर्करादि, मेयं--यत्पलादिना सेतिकादिना वा मीयते यथा घृतादिकं, करसिकान्तःकरणे, प्रव०२३६ द्वार।प्रार्थनागम्भीरके गुणवच्छ्रापरिच्छेद्यं नामयचक्षुषा परीक्ष्यते यथा वस्त्ररत्नमाक्तिकादि / वके, ध०१ अधि०। एत चतुर्विधमपि द्रव्यं भण्डीसार्थादिषु प्रत्युपेक्षणीयं यथा सदवच्या स्त्री० (सदवाच्यता) सच्चाऽवाच्यं च सदवाच्ये तयोर्भावौ द्रव्यक्षेत्रकालभावैरपि सार्थः प्रत्युपेक्षणीयः। बृ०१ उ०३ प्रक०।। सदवाच्यते। अस्तित्वावक्तव्यत्वयोः, स्या०। सत्थयुत्तणाय पुं० (शास्त्रोक्तन्याय) अगमाभिहितनये, हा० 21 | सदस न० (सदस्) सभायाम्, षो० 14 विव०।। अष्ट। सदसत्त न० (सदसत्त्व) स्वपररूपाभ्यां विद्यमानाऽविद्यमानत्वे, नं०। सत्थब्भास पुं० (शरसायास) शस्त्रयटालाप्यारो, कल्प०१ / सदणुट्ठाण न० (सदनुष्ठान) सुन्दराऽनुष्ठाने, षो०४ विवाशोभनाअशित५क्षण। गुमाने, द्वा०२३ दा०॥ /