SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सण्णिसुय 311 - अभिधानराजेन्द्रः - भाग 7 सण्णिहिसण्णिचय पक्षयेत्यर्थः, आचार्य आह.-दृष्टिवादोपदेशेन संज्ञिश्रुतस्य क्षयोपशमेन सन्निधिं न कुर्यातसंशी लभ्यते,संज्ञानं सज्ञा---सभ्यगज्ञानं तदस्यास्तीति (स) संज्ञी- सण्णिहिं च न कुग्विजा, लेवमायाइ संजए। सन्यगदृष्टिस्तर य यच्छुत तत्संज्ञिश्रुत, सम्यक श्रुतमिति भावार्थः,तस्य पक्खी पत्तं समादाय, निरविक्खो परिव्वये / / 16 / / क्षयोपशमेन त दावारकस्य कर्मणः क्षयोपशमभावेन संज्ञी लभ्यते, च-पुनःसंयतः-साधुर्लेपमात्रयाऽपि संनिधि न कर्यात लेपस्य मात्रा किमुक्तं भवति - सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन लेपमात्रा तया लेपमात्रया सम्-सम्यक् प्रकारण निधीयते-स्थाप्यते संज्ञी भवति, स च यथा-शक्ति रागाऽऽदिनिग्रहपरो वेदितव्यः स हि दुर्गती आत्मा येन स सन्निधिः-घृतगुडादिसंचयस्तं न कुर्यात, यावता सम्यगदृष्टिः सम्यग्ज्ञानी वा यो रागादीन निगृह्णाति, अन्यथा पात्रं लिप्यते तावन्गात्रमपि घृतादिक न संचयेत् / भिक्षुराहारं कृत्वा पात्रं 'हताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दृष्टित्वाद्ययोगात, उक्तं च-- समादायपात्रं गृहीत्वा निरपेक्षः सन-निःस्पृहः सन परिव्रजेत्'तज्ज्ञानमेव' न भवति, यस्मिन्नुदिते विभाति रागगणः / तमसः साधुमार्गे प्रवर्तेत / क इव-पक्षी इव यथा पक्षी आहार कृत्वा पक्षकुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ||1 // " अन्यस्तु तनूर हमात्र गृहीत्या उड्डीयते तथा साधुरपि कुक्षिसंबलो भवेत् / / 16 / / मिथ्यादृष्टिरसंझो,तथा चाह- 'असंज्ञिश्रुतस्य मिथ्याश्रुतस्य क्षयोपशमे- उत्त०७ अ०। सन्निधिश-ब्दवक्तव्यता 'वयछक्क' शब्दे षष्ठे भागे गता।) नासज्ञीति लभ्यते, 'से त' मित्यादि निगमनं, सोऽयं दृष्टिवादोपदेशेन सन्निहिं च न कुट्विज्जा, अणुमायं पिसंजए। संज्ञी / तदेवं संझिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् मुहा जीवी असंबद्धे,हविज जगनिस्सिए|२४|| त्रिविधमुपन्यस्तम्। अवाह-ननु प्रथम हेतूपदेशेन संज्ञी वस्तुं युज्यते, सन्निधिं-प्रागनिरूपितस्वरूपां न कुर्यात् अणुमात्रभपिस्तोकमपि हेनुपदेशेनालामनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्यु- संयतः- साधुरतथा मुधाजीवीति पूर्ववत्, असंबद्धः पद्मिनीपत्रोदकवत् चमतत्वात् तस्य चाविशुद्धतरत्वात्, ततः कालिक्युपदेशन, गृहस्थः एवंभूतः सन् भवेत जगन्निश्रितश्चराचरसंरक्षणे प्रतिबद्धः / इति हे तूपदेशसंज्ञापक्षया कालिक्युपदेशेन संझिनो मनःपर्याप्तियुक्ततया सूत्रार्थः / दश०८ अ०३ उ०। (सन्निधिव्याख्या 'भिक्खु शब्दे पञ्चमभागे विशुद्ध वात, तत्किमर्थमुत्क्रमोपन्यासः? उच्यते,इह सर्वत्र सूत्रे यत्र १५६८--पृष्ठ गता।) (तथा सन्निधिव्याख्या 'रायपिंड' शब्दे षष्ठे भागे वचित् संज्ञी असंझी या परिगृह्यत तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन 554 --पृष्ठे गता।) (तथा 'आरंभ' शब्दे द्वितीयभागे 365 पृष्ठे गता।) गृह्यते न हेतूपाशेन,नापि दृष्टिवादोपदेशेन तत एतत्सम्प्रत्ययार्थ प्रथम (तथा 'परिगह' शब्दे पञ्चमभागे 553 पृष्ठे गता!) ( 'पडिसेवणा' शब्दे कालिक्थुपदेशन संझिनो ग्रहणम् / उक्तं च- "सन्नित्ति असन्निति रात्रिभोजनस्य दर्पिकाप्रतिसेवनप्रस्तावे सन्निधिदोष उक्तः।) "नयश्चीयसबसुए क लिओवरसण / पाय संववहारों, कीरइ तेणाइ सकओं दामिनेऽर्थाग,सन्निधत्तेऽशनादिकम्।” आगामिनेऽर्थाय श्वः परश्यो वा / / 1 / / " लतोऽनन्तरमप्रधानत्वाद्धेतूपदेशन संझिनो ग्रहणम्, ततः सर्वप्र- भाविने प्रयोजनाय सन्निधत्ते साधुः / द्वा०२७ द्वा०। धानत्वादन्ते दृष्टिवाटोपदेशेनेति 'से त्ति' मित्यादि, तदेतत्संज्ञि- न सण्णिहिं कुव्वइ आसुपन्ने। (25+) श्रुतम असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितम्। तत आह- तथा सन्निधान सन्निधिः स च द्रव्यसन्निधिः धनधान्यहिरण्यपद'सतं असन्निर सुअं' तदेतदसतिश्रुतम् / नं०! चतुप्पदरूपो, भावसन्निधिस्तु मायाक्रोधादयो वा सामान्येन सण्णिसे जागय त्रि० ( सन्निषद्यागत) राती नाम शोभना स्वकीया वा कषायास्तम्भयरूपमपि सन्निधिं न करोति भगवाँस्तथाऽऽशुप्रज्ञः सर्वत्र निषद्या सन्निषद्या तस्यां गतः। सन्निषद्योपविष्ट, व्य०४ उ०। सदोपयोगात्रछदास्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते। सूत्र० सण्णिह त्रि० (सन्निभ सदृशे. प्रज्ञा०२ पद। 1 श्रु०६ अ०। (सन्निधिव्याख्या 'आत?' शब्दे द्वितीयभागे 158 पृष्ठे सपिणहाण F0 (सन्निधान) सन्निधीयते आधीयते यस्मॅिरतत्स- गता।) निधान्म,अन० / सन्निधीयत क्रियाऽस्मिन्निति सन्निधानम्। आधारे, | सन्निहिय त्रि० (सन्निहित) अशेषिते विशे० / दाक्षिणात्यानाअथाः 88:0320 / सम्यग् निधीयते नारकादिगतिषु येन माज्ञप्तिकानामिन्द्रे, स्था० 2 टा०३ उ०। सत्सन्निधाना / कम्भणि, आचा० 1 श्रु०८ अ०३ उ०। रान्निधिः सण्णिहियपाडिहेर पुं० (सन्निहितप्रातिहार्य) सन्निहितं प्रतिहार्य सन्निधानम् / वरत्रादेयंवस्थाने.सूत्र०१ श्रु० 4 अ०१ उ०। प्रतिहारकर्म सान्निध्यं देवेन यस्य स तथा / भ०१४ श० 8 उ० / सण्णिहि पुं० (सन्निधि) सम्यकप्रकारेण निधीयते-स्थाप्यते दुर्गती | विहितदेवताप्रतिहार्ये, औ०।। आत्मायेन स सन्निधिः। संचये,उत्त०६ अ० / दश०। विनाशिद्रव्याणां / सण्णिहिसण्णिचय पुं० (सन्निधिसन्निचय) सन्निधानं सन्निधिस्तस्य या दनाद ना स्थापने, आचा० 1 श्रु० 2 अ० 5 उ० / सन्निचयः सन्निधिसन्निचयः, अथवा--सम्यग् निधीयते स्थाप्यते उपवैशियाहारसग्रहस्य संचये, सूत्र०१ श्रु०१६ उ० / व्य० / गोरसादेः भोगाय योऽर्थःस सन्निधिस्तस्य सन्निचयः, प्राचुर्यमुपभोग्यम् / द्रव्यसन्निवय, निशायमशनादिधारण ग०२ अधि०। निचरा, आचा० 1 श्रु०२ अ० १७०।सम्यगभिधीयत इति सन्निधिः, विनाशित
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy