________________ सण्णिवाइय 306 - अभिधानराजेन्द्रः - भाग 7 समिणसिज्जा - ओव० पारिणा० 3, कयरे से णामं उदइए खइए खओवसमिए चतरराष्वपि गतिषु सम्भवन्तीति निर्णीतम्, अतो गतिचतुष्टयभेदात् ते पारिणामिअनिप्फण्णे? उदइए त्ति मणुस्से खइ सम्मत्तं किल द्वादश वक्ष्यन्ते, ये तु शंषा द्विकयोगात्रिकयोग -पशकयोगखओवसमिआइंइंदिआइंपारिणामिएजीवे। एसणं से नामे उदइए लक्षणारत्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रमं निर्णीताः ते खइए खओवसमिए पारिणामिअनिप्फण्णे 4, कयरे से णामे यथोक्तकैकर थानसम्भवित्वात त्रय एवेत्यनया विवक्षायाऽयं सान्निपाउवसमिए खइए खओवसमिए पारिणामिअनिप्फण्णे? उवसंता तिको भावः स्थानान्तरे पञ्चदशविध उक्ता द्रष्टव्यः / यदाह-- कसायाखइअंसम्मत्तं खओवसमिआईइंदिआई पारिणामिए जीवे। 'अविरुद्धरान्निवाइयभेया एमेव पण्णरस' त्ति, 'रुसं सण्णिवाइए' त्ति एसणं से नामे उवसमिए खइएखओवसमिए पारिणामिअनिप्फण्णे निगमनम। उक्तः सान्निपातिको भावः,तगणन चोक्ताः षडपि भावाः, 5 / (सू०१२७४) ते च तद्वा-चकनामभिर्विना प्ररुपयितुं न शक्यन्त इति तद्वाचकाभङ्ग करचना अकृच्छ्रावसेयैव / इदानी तान्येव पच भगान् व्या- न्यादयिकादीनि नामान्यप्युक्तानि / एतेश्वषभिरपि धर्मास्तिकायादेः चिख्यासुराह- 'कयर से नामे उदइए' इत्यादि भावना पूर्वाभि- समस्तस्यापि वस्तुनः संग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम हितानुगुण्येन् कर्त्तव्या, नवरमत्रौदयिकौपशमिकक्षायोपशमिक-- पण्णामेत्यनया दिशा सर्वमिदं भावनीयम्। अनु० / स्था०। सूत्र० / आ० पारिणामिक नावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि सम्भवति, . म० भ०! आचा। सन्निपातजन्ये, त्रि० / 0 / औदायिकादिपचभावतथाहि-औदयिकी अन्यतरा गतिः नारकतिर्यग्देवगतिपु प्रथम रामकालनिष्पादित, आचा०१ श्रु०५ अ०१ उ० ('भाव' शब्दे षष्टभाग सम्यक्त्वलाभकाले एव उपशमभावो भवति, मनुष्यगतौ तु तत्री उदाहरणान्तरमपि। पशमश्रेण्या चौपशमिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि सण्णिवाय मुंआ (सन्निपात) अपरापरस्थानेभ्यो जनानाभेकत्र भीलने. पारिणामिकं लीवत्वमित्येवमयं भङ्गकः सर्वासु गतिषु लभ्यते / यत्विह औ०। ज्ञा० / वातादित्रयसंयोगे,प्रश्र० 5 संव० द्वार / भ०। औ० / चूत्र प्रोक्ता:-. 'उदइए त्ति मणुस्से उवसंता कसाय' त्ति-तत्तु द्वित्रिभावाना रायागे, आ० म०१ अ० / मेलापके,सूत्र०२ श्रु० 6 अ० मनुष्यगत्यपेक्षसैव द्रष्टव्यम, मनुष्यत्वोदयस्योपशमश्रेण्या कपायोपश वृ० / स्था० / औदयिकादिभावानागेव व्यादिरांयागे, उत्त० 1 अ०। मस्य च तस्य मेव भावाद् / अस्य चोपलक्षणमात्रत्वादिति, एवमौदयि अनन्त रोकतादिभावाना मेलके, अनु०ा समवाये, स्था० 4 ठा०४ उ० / कक्षायिक क्षायोपशनिकपारिणामिकभावनिष्प-नश्चतुर्थभाइोऽपि सपिणविट्ठ त्रि० (सन्निविष्ट) सम्यक् स्वशरीरानाबाधया न तु चतुसृष्वपि गतेषु सम्भवति, भावना त्वनन्त-रोक्ततृतीयभङ्ग कवदेव विषमसर यानन निविष्टाः रान्निविष्टाः / जी०३ प्रति० 4 अधि० / कर्तव्या, नवमीपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम, अभिनिविष्ट, प्रश्न०५ आश्र० द्वार / सम्यक निश्चलता आपत्परिहारेण अस्ति च क्षायकसम्यक्त्वं सर्वास्वपि गतिषु, नारकतिर्यग्देवगतिषु च निविष्ट, आ० म०१ अ० / प्रश्न० / जं०। रा०। निवेशिते, विपा० पूर्वप्रतिपन्नस्राव / मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च 1 श्रु० 3 अ० / ज्ञा०। औ० / सन्निवेशपाटके, रा०। आवसिते, आचा० तस्यान्यत्र प्रतिपादितत्वादिति, तरभादत्राप्येताद्वी भड़का राम्भगिनी, 20101 अ०३ उ०। शेषास्तु त्रयः संवृतिमात्रम्. तद्रूपण वस्तुन्धसम्भवादिति। सण्णिवेस 50 (सन्निवेश) यात्राद्यर्थसमागतजनावासे, जनसमागमे च। साम्प्रत पक्षकसंयोगमेकं प्ररूपयन्नाह आचा०१ श्रु०८ अ०६ उ०। उत्त० स्थाने, आचा०१ श्रु०६ अ० तत्थ णं जे से एक्के पंचगसंजोए से णं इमे-अत्थि नामे उदइए 1 उ० / यत्र प्रभूताना भण्डानां प्रवेशः स सन्निवेशः। स्था० 5 ठा०१ उवसमिए खओवसमिए खइए पारिणामिअनिप्फण्णे 1, कयरे से उ० / कटकादीनामावासे,ज्ञा०१ श्रु० 8 अ०। स्था०। सूत्र० / औ०। णामे उदइएउवसमिएखइएखओवसमिए पारिणामिअनि-प्फण्णे? घोषादी, अनु०। भ०। औ०। सन्थावास-णत्थाणं सण्णिवेसो गामो वा उदइए त्तिमणुस्से उवसंता कसाया खइअंसम्मत्तं खओवसमिआई पीडितो सनिविट्ठा जतागतो वा लोगो सन्निविट्ठो सो सण्णिवेसं भण्णति। इंदिआइं पारिणामिए जीवे / एस णं से णामे जाव पारिणामिअनिप्फण्णे। सेतं सन्निवाइए। (सू० 127) नि० चू०१२ उ०। अयं च सविवरणः सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् यः सण्णिसज्जा स्त्री० (सन्निषद्या) सच्छोभनाः सुखोत्पादकतयाउपशमश्रेणी प्रतिपद्यते तस्यायं भड़कः सम्भवति, नान्यस्य, उनुकुलत्वान्निपद्या इव निषद्याः / स्त्रीभिः कृतायां मायायाम, स्त्रीवसती समुदितभावपशकस्यास्य तत्रैव भावादिति परमार्थः / तदेवभेको च। "तम्हा समणा ण समेति आयहियाए सन्निसेजाओ।" सूत्र०१ श्रु० द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकयोगे 4 अ०१उ०। इत्येत षड़ भङ्ग का अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः सण्णिसण्ण त्रि० (सन्निषण्ण) सङ्गततया निषण्णम् / सुखासीने, भ० सयोगोन्थानमात्रतयैव प्ररूपिता इति स्थितमा एतेषु च षट्भङ्ग केषु 7 श०१० उ० / रा०। मध्ये एकरि कसंयोगो द्वौ चतुष्कसंयोगावित्येते वयोऽपि प्रत्येक | सण्णिसिज्जा वी० (सन्निषद्या) शोभानाया निषद्यायाम, व्य०१ उ०।