________________ समाहि 427 - अभिधानराजेन्द्रः - भाग 7 समाहि प्राप्नोति। तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम्। क्षयं कृत्वा प्रयात्युच्चैः, परमानन्दमन्दिरम् // 32 // तत्रेति-तत्र योगान्ते शैलेश्यवस्थायाम् अयोगादव्यापारात योग... मुख्यात् भयोपग्राहिणां कर्मणां क्षयं कृत्वा उचैलोकान्ते परमाऽऽ . नन्दमन्दिरं प्रयाति द्वा० 24 द्वा० / साम्प्रतं समाधिरुच्यते तत्रापि नामस्थापने क्षुण्णत्यादनादृत्य द्रव्यादिसमाधिमाहदव्वं जेण व दव्वेण समाही आहिअंच जं दव्वं / भावसमाहिचउव्विह-दसणनाणे तवचरित्ते / / 327 / / द्रध्यमिति-द्रव्यमेव समाधिः द्रव्यसमाधिर्यथा भात्रकम्, अवि-रोधि वा क्षीरगुडादि, तथा येन वा द्रव्येणोपयुक्तेन समाधिरित्र-फलादिना तद द्रव्यसमाधिरिति / तथा आहितं वा यद् द्रव्यं समता करोलि तुलारोपित्पलशतादिवत् स्वस्थाने तत् द्रव्यं समाधिरिति / उक्तो द्रव्यसमाधिः / / भावसमाधिमाह-भावसमाधिः प्रशस्तभावविरोधलक्षणश्चतुर्विधः, चातुर्विध्यमेवाह-दर्शनज्ञानत--पश्चारित्रेषु एतद्विषयो दर्शनादीनां व्यस्ताना समस्तानां वा सर्वथा अविरोध इति गाथार्थः / दश०६ॐ०१ उ० / पा०। उत्त० / मोक्षे, सम्यग्ध्याने, सदनुष्ठाने च। सूत्र०१8०३१०३ उ० / स्था। दसविहा समाही पण्णत्ता, तंजहा-पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे इरि-- यासमिई मासासमिई एसणासमिई आयाणउच्चारपासवण--- खेलसिंघाणगपारिट्ठावणियासमिई। (सू०११४) समाधानं समाधिः, समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदात्दशधति। स्था० 10 ठा०३ उ०। संथा० अनु-टाने.सूत्र० 1 श्रु०१४ अ०। सम्यगमार्गानुष्ठाने, सूत्र०१ श्रु०१४ अ० / गुर्वादीनां कार्यकारणद्वारेण चित्तस्वास्थ्योत्पादने, ज्ञा० 1 श्रु० 8 अ०। आ० क०। ('समाहाण' शब्दे अस्मिन्नेव भागे कथा-नकम्।) शुभलेश्याध्यवसाये, दश०२ चू० / भारते वर्षे उत्सर्पि–ण्यां भविष्यति सप्तदशे तीर्थकरे, स०८४ सम० / ति० / सत्तरसो रेवइजीवो समाही। ती०२ कल्प। समतायाम प्रश्न०१संव० द्वारा धर्मे समाधिः कर्त्तव्यः, सम्यगाधीयते व्यवस्थाप्यो माक्ष सन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः धर्मध्यानादिकः / स सम्यग ज्ञात्वा स्पर्शनीयः। नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाह आयाणपदेणाऽऽघं, गोणं नामं पुणो समाहि त्ति। णिक्खिविऊण समाहिं, भावसमाहीइ पगयं तु / / 103 / / णामं ठवणा दविए, खेत्ते काले तहेव भावे य। एसो उसमाहीए, णिक्खेवो छविहो होइ॥१०४|| पंचसु विसएसु सुभेसु,दव्वम्मित्ता भवे समाहित्ति। खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ / / 105|| भावसमाही चउव्विह, दंसणणाणे तवे चरित्ते य। चउसु वि समाहियप्पा, सम्मं चरणट्टिओ साहू // 106 / / आदीयते-गृह्यते प्रथमम्-आदौ यत्तदादानम् आदानंचतत्पदं च सुबन्तं तिडन्त वा तदादानपदं तेन 'आघं' ति नामास्याध्ययनस्य, यस्मादध्ययनादाविद सूत्रम्- "आघं मईमं मणुवीइधम्म" इत्यादि, यथोत्तराध्यनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधाय-कमप्यादानपदेन 'असं खय' मित्युच्यते, गुणनिष्पन्न पुनरस्या-ध्ययनस्य नाम समाधिरिति, यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधिं नामादिना निक्षिप्य भावसमाधिनेह प्रकृतम् -अधिकार इति / समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, एष तु समाधिनिक्षेपः षविधो भवति। तु शब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति / नामस्थापने सुगमत्वादनाहृत्य द्रव्यादिकमधिकृत्याह-पञ्चस्व-पिशब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथास्वं प्राप्तो सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः,तदन्यथा त्वसमाधिरिति। यदिवा-द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति, अपितु रसपुष्टिः स द्रव्यसमाधिः / तद्यथाक्षीरशर्करयोदधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानकादिना समाधिर्भवति तद् द्रव्यं द्रव्यसमाधिः। तुलादावोरोपितं वा यद् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधि-रिति / क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधि-रुत्पद्यते स क्षेत्रप्राधान्यात क्षेत्रेसमाधिः / यस्मिन् वा क्षेत्रे समा-धिव्यविर्यत इति। कालसमाधिरपि यस्य यं कालमवाप्य समा--धिरुत्पद्यते तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजा, यस्य वा यावन्तं काल समाधिर्भवति यस्मिन् वा काले समाधि-व्याख्यायते स कालप्राधान्यात् कालसमाधिरिति / भावसमाधि त्वधिकृत्याह-भावसमाधिस्तु दर्शनज्ञानलपश्चारित्रभेदाच्चतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो माथापश्वार्धनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्यक् चरणे चारित्रे व्यवस्थितः समुद्युक्तः साधु:-मुनिश्चतुर्वपि भावसमाधिभेदेषु दर्शनज्ञान-तपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित आत्मा येन स समा-हितात्मा भवति। इदमुक्तं भवति-यः सम्यक्चरणे व्यवस्थितःस चतुर्विधभावसमाधिसमाहितात्मा भवति / यो वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति। तथाहि-- दर्शनसमाधी व्यवस्थितोजिनवचनभावितान्तः करणो निवातशरणप्रदीपवन कुमतिवायुभि म्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीते तथा तथाऽतीव भावसमाधावुद्यक्तो भवति। तथा चोक्तम्"जह जह सुयमवगाहइ, अइसयरसपस-रसंजुयमउव्यं / तह तह पल्हाइ मुणी, णवणवसंवेगसद्धाए / / 1 / / " चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किानोऽपि परं समाधिमाप्नोति, तथा चोक्तम्- "तण संथारणिरान्नी, ऽवि मुणि-वरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं, कत्तो तं चक्रवट्टी वि? ||1 / / नैवास्ति राजराजस्य तत्सुख नैव देवराजस्य / यत्सुख-मिहैव साधोर्लोकव्यापाररहितस्य" / / 2 // इत्यादि,