________________ संवट्टय 237 - अभिधानराजेन्द्रः - भाग 7 संवर संवट्टय पुं०(संवर्तक) संवर्त्तनमपवर्तन संवतः स एव संवर्तकः। उपक्रमे, स्था / दोण्ह आउयसंवट्टए पण्णत्ते, तं जहा–मणुस्साणं चेव, पंचेदियतिरिक्खजोणियाणं चेव / स्था०३ ठा०२ उ०। (सू०८५४) जंगनं०1 संवट्टयवाय मुं० (संवर्तकवात) संवर्तनस्वभावे,भ० 1 श०१ उ०। वायुकायभेदे, भ० 1 0 4 उ० / रा०। आ० म० / संवट्टिअ त्रि० (संवर्तित) "र्तस्याधूर्तादौ" ||८।२।३०।अने नात्र र्तस्य ट्रकारादेशः। संवट्टि। पिण्डीभूते, प्रा० / नि० चू० / संकोचिते, स्था० २ठा 4 उ / संवट्टियावराह पुं० (संवर्त्तितापराध) संवर्तिताः पिण्डीभूता अपराधा यत्र तत् संवर्नितापराधम्। बलपराधे, संचयितमासे, व्य०१ उ० / संवृते. द० न०८ वर्ग 12 गाथा। संवड्डिय त्रि० (संवर्द्धित) भोजनादिना संवर्द्धिते अनाथपुत्रके, स्था० १०टा०३०। संवत्तण न० (संवर्तन) 'तस्याधू दौ' / / 8 / 2 / 30 / / इति धूर्तादिपयुदासान टः / पिण्डीभवने, प्रा०२ पाद। संवर पुं० (संवर) क-ग-च-ज-त-द-प-य-वां प्रायो लुक् // 8/1:177 / / इति स्वरात्परत्वाभावान्न लुक् / प्रा० / संवरण संवरः। आच्छादने, 'वशे०। संवियते कर्म कारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः / आश्रवनिरोधे, स्था०१ ठा० / प्रश्रव्याकरणेषु अहिंसादिशब्देषु, प्रश्न० 1 आश्र० द्वार। सम्म० / संवरस्योत्तरप्रकृतयः / द्रव्या० / स्था। अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाहएगे संवरे। (सूत्रम्) संद्रियते-कर्म कारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः / सच समितिगुप्तिधमानुप्रेक्षापरीषहचारित्ररूपः क्रमेण पञ्च-त्रिदश-द्वादशद्वाविंशति-पश-भेदः, आह- "समिई 5 गुत्ती ३धम्मो 10 अणुपेह 12 परीसहा चरितं च 5 / सतावत्र भेया, पणतिगभेयाइ संवरणे / / 1 / / " त्ति अथवाऽय द्विधाद्रव्यतो,भावतश्च / तत्र द्रव्यतो जलमध्यगत-नावादे रनवरतप्रविशजलानां छिद्राणां तथाविधद्रव्येण स्थागनं संवरः, भावतस्तु जीवद्रोण्यामा श्रवत्कर्मजलानामिन्द्रियादिछिद्राणां समित्यादिना निरोधनं संवर इति। स च द्विविधोऽपि संवरः सामान्यादेक इति। स्था० 1 ठा० / संथा। सूत्रापं०भा०; आव०। स०। प्राणातिपातविरमणादौ, औ० / नं० / आचा०। सूत्र०ा अशुभकर्मागमनिरोध, आव० 4 अ० / आश्रवद्वारप्रविशत्कर्मनिरोधे, जीत० / कर्मानुपादाने, स० 5 सम० / सम्नः / अ० श्रा०1 जीवतडागे कर्मजलस्य निरोधने, स्था० 5 ठा० 2 उ० / चरित्रे, दश०५ अ० 2 उ० / इन्द्रियक-षायनिग्रहादिभेदे, स्था०४ ठ०१ उ०। इन्द्रियनोइन्द्रिय सङ्गोपने / स्था० 10 ठा०३ उ० / आ० म०। संवरसिद्धिः-संवरस्य त्वध्यक्षानुमानागमप्रसिद्धता न्यायानुगतेव चैतन्यपरिणतेः स्वात्मनि स्वसंवेदनाध्यक्षसिद्धत्वाद् अन्यत्र तु तत्प्रभवकार्यानुमेयत्वादागमस्य च तत्प्रतिपादकस्य प्रदर्शितत्वात्। सम्ग० 3 काण्ड / कर्म। पर संवरद्वाराणिपंच संवरदारापण्णत्ता, तं जहा सम्मत्त विरती अपमाओ अकसातित्तमजोगित्तं / (सू०-४१+) तथा संवरण जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराणि उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणा क्रमेण विपर्ययाः सम्यक्त्वविरत्यग्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवद् वाच्या इति / स्था०५ ठा०२ उ०।। पञ्चविधः संवर:पंचविहे संवरे पण्णत्ते, तं जहा-सोइंदियसंवरे जाव फासिंदियसंवरे। (सू०-४२७४) स्था०५ ठा०२ उ०। पविधः संवर:छविहे संवरे पन्नत्ते, तं जहा-सोइंदियसंवरेजाव फासिंदियसंवरे णो इंदियसंवरे। (सू०-४८७+) स्था०६ ठा०३ उ०। अष्टविधः संवरःअट्ठविहे संवरे पण्णत्ते, तं जहा-सोइंदियसंवरे०जाव फासिंदियसंवरे मणसंवरे वयसंवरे कायसंवरे। (सू०५६८४) स्था०८ ठा०३ उ०। दसविहे संवरे पण्णत्ते, तं जहा–सो इंदियसंवरे०जाव फासिंदियसंवरे मणवयकायउवगरणसंवरे सूईकुसग्गसंवरे। (सू०७०६) स्था०१० ठा०३ उ० प्रतिधारा, सूत्र० 1 01 अ०३ उ०। संवरद्वारे प्रतिपक्षद्वारमाह"वाणारसी कुलग-पासे गोपालिभहसेणे य। नंदिसिरी पउमसिरी, रायगिहे सणिए वीरे / / 1 / / " "पुरे राजगृहे श्रीम-द्वर्द्धमानप्रभोः पुरः। एका नाट्यविधिं देवी, दर्शयित्वा ययौ ततः।।१।। पप्रच्छ श्रेणिकः कैषा, स्वाम्यूचे काशिपत्तने। भद्रसेनाभिधो जीर्णः, श्रेष्ठी नन्दा च तत्प्रिया / / 2 / / मन्दश्रीस्तत्सुता कन्या, तत्र चैत्ये च कोष्ठके। श्रीपाश्वः समवासार्षी-नन्दश्रीः प्राव्रजततः / / 3 / / दत्ता गोपालिकायाः सा, शिष्या तीव्र तपो व्यधात्। पश्चाच वकुशा जाता, हस्तपादादिधावनात् / / 4 / / वार्यमाणा पृथकस्था तु, तदनालोच्य सा मृतां / क्षुद्रे हिमवदाद्री श्री-र्देवी पद्महदेऽभवत्।।५।। सैषा नाट्य व्यथादरयाः, फलमल्पमसवरात्॥" आक० 4 अ०। स्तानिकाशोधकेषु व्य०२ उ०। अनेकशाखशृङ्गे द्विखुरे अटव्यपशी, प्रश्न०२ आश्रद्वार। प्रज्ञा० / ज्ञा०ा जं० / अभिनन्दनजिनस्य पितरि, प्रव०१६