________________ संवच्छर 236 - अभिधानराजेन्द्रः - भाग 7 संवट्टमेह तोच प्रत्येकं त्रयोदशचन्द्रमासात्मको, ततः प्रथमयुगे पञ्च चन्द्रसंवत्सरा शेषास्तिष्ठन्ति पञ्चाशन्मुहूर्तस्य द्वाषष्टिभागा इति / तटवं संघद्वौ च चन्द्रमासौ, द्वितीये युगे दश चन्द्रसंवत्सराश्चत्वारश्चन्द्रमासाः, एवं त्सरवक्तव्यता सप्रपञ्चमुक्ता / सू०प्र०१२ पाहु० / चं० प्र० / ज्योग प्रतियुगं मासद्विकवृद्ध्या षष्ठयुगपर्यन्ते परिपूर्णा एकत्रिंशचन्द्रसंवत्सरा जं०। (संवत्सरेषु चन्द्रसूर्यावृत्तय 'आउहि' शब्दे द्वितीयभाग 30 पृष्ठे भवन्ति, 'ता कया ण' मित्यादि, 'ता' इति पूर्ववत्, कदा णमिति उक्ताः / ) वर्षासु चातुर्मासिके ज्येष्ठावग्रहे, दश०२ चू०। “संवत्सरं वावि वाक्यालङ्कारे आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः पर पमाण, वीअंच वास न तहिं वसिज्जा" दश०२ चू० / समपर्यवसिता आख्याता इति वदेत्? भगवानाह- 'ता सट्टी' त्यादि, संवच्छरदान न० (संवत्सरदान) तीर्थकरस्य प्रव्रज्यासमये संवपष्टिरेते एकयुगान्तर्वर्तिनः, आदित्यमासा एकषष्टिरेते ऋतुमासाः त्सरपर्यन्तदाने,आचा०। द्वाषष्टिरेते चन्द्रमासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा संवच्छरपडिलेहग पुं० (संवत्सरप्रतिलेखक) जन्मदिनादारभ्य द्वादशकृत्वः कृता, द्वादशभिर्गुणिता इत्यर्थः तदनन्तरं संवत्सरानयनाय संवत्सरमहोत्सवपूर्वक जन्मदिनमहोत्सवे, यत्र दिने वर्ष वर्ष प्रति द्वादशभिर्भक्ता तत एवमेतेषष्टिरादित्यसंवत्सरा एकषष्टिरेते ऋतुसंवत्सरा संख्याज्ञापनार्थ ग्रन्थिबन्धः क्रियते, ज्ञा० 1 श्रु० 8 अ०। राः। द्वाषष्टिरेते चन्द्रसंवत्सराः सप्तषष्टिरेते नक्षत्रसंवत्सरास्तदा द्वादशयु संवच्छरपरियाय पुं० (संवत्सरपर्याय) संवत्सरमेकं यावत् पर्यायः गातिक्रमे इत्यर्थः, एते आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः, प्रव्रज्यालक्षणो येषां ते संवत्सरपर्यायाः।वर्षकप्रजितेषु स०५३ सम०। समपर्यवसिता आख्याता इति वदेत् / एतदुक्तं भवति-विवक्षितयुग संवच्छरवासर पुं० (संवत्सरवासर) सांवत्सरिकदिने, संवत्सवासरे स्थादावत चत्वारोऽपि समाः-समारब्धप्रारम्भाः सन्तस्तत आरभ्य द्वादशयुगपर्यन्ते समपर्यवसाना भवन्ति, अर्वाक चतुर्णामन्यतम पूगीफलसहितनाणकप्रभावना लान्ति नवा? इति, प्रश्नः? अत्रोत्तरम्रस्यावश्यंभावेन कतिपयमासानामधिकतया युगपत् सर्वेष पूगीफलादिसहितं तथा रहिता वा प्रभावना लान्ति, पश्चाद् यस्मिन समपर्यवसानत्वासम्भवात्, 'ता कया ण' मित्यादि प्रश्नसूत्रं सुगमम्, ग्राभे या रीतिस्तदनुसारेण प्रवर्त्तितव्यमिति // 152 / / सेन० 3 उल्लाका भगवानाह-'ता सत्तावण्ण' मित्यादि, सप्तपञ्चाशन्मासाः सप्त अहोरात्रा संवच्छरादि पुं० (संवत्सरादि) संवत्सराणामादिः संवत्सरादिः। एकादशमुहूर्ता एकस्य च मुहूर्तस्य त्रयोविंशतिषिष्टिभागा एतावत्प्रमाणा संवत्सराणामादितिथौ, सू०प्र०१ पाहु०। एते एकयुगान्तर्वर्तिनोऽभिवर्द्धितमासाः षष्टिरेते सूर्यमासाः एकषष्टिरेते संवच्छरिय त्रि० (सांवत्सरिक) संवत्सरे भवस्सावत्सरिकः / वार्षिके, ऋतुमासा द्वाषष्टिरेते चन्द्रमासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती विशे० / यद्येक वर्ष प्रतिदिनं क्रियते,यथा-संवत्सरपर्यन्तं तीर्थकृतः प्रत्येकमवाषट्पञ्चाशदधिकशतकृत्वः क्रियते, कृत्वा च द्वादशभिर्भ-- प्रव्रज्यावसरे दीयते दानम्। आ०चू०१ अ० / आ०म०। संवत्सरस्यान्ते ज्यते, द्वादशभिश्व भागे हृते चतुश्चत्वारिंशदधिकसप्तशतसंख्याः 744 सांवत्सरिकम् / वर्षान्तोद्भवे, प्रव०३ द्वार। एतेऽभिवर्द्धितसंवत्सराः, अशीत्यधिकसप्तशतसंख्याः 750 एते संवच्छरियपडिक्कमण न० (सांवत्सरिकप्रतिक्रमण) पर्युषणापआदित्यसंवत्सराः, त्रिनवत्यधिक सप्तशतसंख्या: 763 एते न्तिप्रतिक्रमणे, कल्प०१ अधि०१क्षण। ('काउस्सग्ग' 'पज्जुसणा' ऋतुसंवत्सराः, षडुत्तराष्टशतसंख्याः 806 एते चन्द्र-संवत्सराः, / शब्दयोरनयोख्यिा ) एकसप्तत्यधिकाष्टशतसंख्याः 871 नक्षत्रसंवत्सराः, तदा णमिति संवट्ट पुं० (संवत) नगररोधके, बृ०३ उ० / संवत नाम यत्र वाक्यालङ्कारे एतेऽभिवर्द्धितादित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः नगजलदुर्गादिषु बहूनां ग्रामाणां जनः संवतीभूय तिष्ठति। ज्ञा० 1 श्रु०१ समपर्यवसिता आख्याता इति वदेत. अर्वाक कस्यापि कतिपय अ०। भयत्रस्तजनसमवाये, उत्त०३४ अ० / चौरधाटी येन बहवो मासाधिकत्वेन युगपत् सर्वेषां समपर्यवसानत्वासम्भवात् : सम्प्रति ग्रामनायकाधिष्ठिता एकत्र स्थिताः सवर्तः। बृ०३ उ०। जाले. आ० म० यथोक्तमेव चन्द्रसंवत्सरपरिमाण गणितभेदमधिकृत्य प्रकारद्वयेनाह 1 अ० / वातविकुर्वणान्निवर्तन्ते। संवर्तकवातमुपसंहरन्तीति भावः। रा०। 'ता नयट्ठाए' इत्यादि 'ता' इति पूर्ववत, नयार्थतया परतीथिकानामपि संवट्टइत्ता अव्य० (संवर्त्य) एकत्र स्थाने न्यस्येत्यर्थे, / स्था। सम्मतस्य नयस्य चिन्तया चन्द्रसंवत्सरस्त्रीण्यहोरात्रशतानि संकोच्ये, स्था०२ठा०४ उ०1 चतुष्पञ्चाशदधिकानिद्वाषष्टिभामा अहोरात्रस्येत्यादिराख्यात इति वदेत, याथातथ्येन पुनश्चिन्त्यमानश्चन्द्रसंवत्सरस्त्रीणि रात्रिन्दिवशतानि संवट्टण न० (संवर्तन) विनाशने, अनु० / मार्गमिलनस्थाने, ज्ञा० 1 चतुष्पशाशदधिकानि पक्ष व मुहत्ता एकस्य च मुहूर्तस्य पञ्चाशत् श्रु० 2 अ० / संक्षपणे, आचा०१ श्रु० 8 अ०६ उ० / 'संवट्टण अचित्ते द्वाषष्टि भागा इत्येवंप्रमाण आख्यात इति वदेत, तत्राहोरात्र सुवण्णे कुंडलाइकरणं' नि०चू०१ उ०। परिमाणमुभयत्रापि तावदेकरूपं, ये तूपरितना द्वादश द्वाषष्टिभागा संवट्टणिग्गय त्रि० (संवर्तनिर्गत) मासप्रायोग्यक्षेत्रान्निर्गत्य संवत्तें राबिन्दिवस्य ते मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि स्थितेषु, बृ०३ उ०। षष्ट्यधिकानि 360, तेषां द्वाषष्ट्या भागो हियते, लब्धाः पश्च मुहूर्ताः, | संवट्टमेह पुं० (संवर्तमेघ) पुष्कलसंवर्तक मेघे, आव०१०।