________________ संवच्छर 231 - अभिधानराजेन्द्रः - भाग 7 संवच्छर खलु इमे पंच संवच्छरे पण्णत्ता, तंजहा-चंदे, चन्दे, अभिवडिते, चंदे, अभिवद्भिते।ताएतेसिणं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहितेति वदेजा ? ता जेणं पंचमस्स अभिवड्डितस वच्छरस्स पज्जवसाणं से णं पढमस्स चंदस्स संवच्छरस्स आदी अणंतरपुरक्खडे समए, तीसे णं किं पञ्जवसिते आहितेति वदेञ्जा? ताजेणं दोचस्स आदी चंदसवंच्छरस्स से णं पढवस्स चंदसंवच्छर पज्जवसाणे अणंतरपच्छाकडे समये।तं समय चणं चंदे केणं गक्खत्तेणं जोएति? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च बावट्ठिभागा मुहुतस्स बावट्ठिभागं च सत्तट्ठिधा छित्ता चउप्पण्णं चुण्णिया भागा सेसा,तं समयं सूरे केणं णक्खत्तेणं जोएति? ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठय बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता वीसं चुण्णिया भागा सेसा। ता एएसिणं पंचण्ह संवच्छराणं दोचस्सणं चंदसंवच्छरस्स के आदी आहितेति वेदज्जा ? ताजेणं पढमस्सचंदसंवच्छरस्स पज्जवसाणे सेणंदोच्चस्स णं चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किं पज्जवसिते आहितेति वदेजा? ताजेणं तचस्स अभिवड्डियसंवच्छरस्स आदी से णं दोचस्स संवच्छरस्स पञ्जवसाणे अणंतरपच्छाकडे समये।तं समयं च णं चंदे केणं णक्खत्तेणं जोएति? ता पुव्वाहिं आसाढाहिं, पुव्वाणं आसाढाणं सत्त मुहुत्ता तेवण्णं च बावट्ठि-भागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता इगतालीसं चुण्णिया भागासेसा, तं समयं चणंसुर केणं णक्खत्तेणंजोएति? ता पुणव्वसुणा, पुणव्यसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावद्विभार्ग च सत्तद्विधा छेत्ता सत्त चुण्णिया भागा सेसा। ता एतेसि णं पंचण्हं संवच्छराणं तच्चस्स अभिवड्डितसंवच्छरस्स के आदी आहिताति वदेजा? ता जेणं दोचस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिववितसंवच्छरस्स आदी अणंतरपुरक्खडे समए / ता से णं किं पज्जवसिते आहितेति वदेज्जा? ताजे णं चउत्थस्स चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवड्डितसंवच्छरस्स पञ्जवसाणे अणंतरपच्छाकडे समए / तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ? ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सत्तावीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेण जोएति? ता पुणव्वसुणा, पुणवसुस्स दो / मुहुत्ता छप्पण्णं बावट्ठिभागामुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सट्ठी चुपिणया भागा सेसा। ता एएसिणं पंचण्ह संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहितेति वदेजा? ताजे णं तच्चस्स अभिवडितसंवच्छरस्स पज्जवसाणे से णं चउत्थस्स चंदसंबच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किं पज्जवसिते आहितेति वदेज्जा? ताजे णं चरिमस्स अभिवड्डियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं नक्खत्तेणं जोएति? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बा (व) सट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चउसट्ठी चुण्णिया भागासेसा। तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता एकवीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सीतालीसं चुण्णिया भागासेसा, ता एतेसिणं पंचण्हं संवच्छराणं पञ्चमस्स अभिवड्डितसंवच्छरस्स के आदी आहिताति वर्दज्जा? ताजे णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवद्भुितसंयच्छरस्स आदीअणंतरपुरक्खडे समये। तासे णं किं पज्जवसिते आहितेति वदेजा? ताजे णं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवनितसंवच्छरस्स पञ्जवसाणे अणंतरपच्छाकडे समये।तं समयं चणंचंदे केणं णक्खत्तेणंजोएति?, ता उत्तराहिं आसाढाहि, उत्तराणं चरमसमये,तंसमयं च णं सूरे केण णक्खत्तेणं जोएति? ता पुस्सेणं, पुस्सस्स णं एकवीसं मुहुत्ता तेतालीसंच बावट्ठिभागे मुहत्तस्स बावट्ठिभागं सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागासेसा। (सू०७१) / एक्कारसमं पाहुडं समत्तं // 'ता कह ते' इत्यादि, ता इति पूर्ववत्, कथं -केन प्रकारेण भगवन्! त्वया संवत्सराणामादिराख्यात इति वदेत्? भगवानाह– 'तत्थ खलु' इत्यादि, तत्र-संवत्सरविचारविषये खल्विमे पञ्च संवत्स-राः प्रज्ञप्ताः, तद्यथा- चन्द्रश्चन्द्रोऽभिवर्धितः चन्द्रोऽभिवर्धितः, एतेषां च स्वरूप प्रागेवोपदर्शितम्। भूयः प्रश्नयति- 'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्य चान्द्रस्य संवत्सरस्य क आदिराख्यात इति वदेत्? भगवानाह– 'ता जे ण' मित्यादि, यत् पाश्चत्ययुगवर्तिनः पश्चमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानंपर्यवसानसमयः तस्मादनन्तरं पुरस्कृतो-भावी यः समयः स प्रथमस्य चन्द्रसंवत्सरस्यादिः,तदेव प्रथमसंवत्सरस्यादितिः। स--