________________ संमुत्त 217 - अभिधानराजेन्द्रः - भाग 7 संलेहणा संमुत्त पुं० (संमुक्त) माण्डवगोत्रावान्तरगोत्रविशेषप्रवर्तके पुरुष, स्था० औ० / ज्ञा० / जं०। प्रियेण सह सप्रमोदं सकामं परस्परं संकथायाम, 7 ठा०३ उ०। चं०प्र०) 20 पाहु०। वृ०। सू०प्र०ा 'संलापो भाषण मिथ' इति बचानात् / संमुसमाण त्रि० (सम्मृशत्) सामस्त्येन स्पृशति, भ० 8 श० 3 उ०। स्था० 7 ठा० 3 उ० / मिथःकथारूपे, ध०२ अधि०। ('णिग्गंथी' शब्दे संमुह त्रि० (सम्मुख) अभिमुखे, सूत्र०१ श्रु०१५ अ०। चतुर्थभागे 2046 पृष्ठ सूत्रं तद्व्याख्या च गता।) संमुहागय त्रि० (सम्मुखागत) सम्मुखं स्थिते, जं०१ वक्ष०। संलावकीव पुं० (संलापक्लीब) सम्भाषणनपुंसके, संलावकीवो जो संमुहीभूय त्रिः (सम्मुखीभूत) अभिमुखीभूते, सूत्र०१ श्रु० 15 अ०। अवस्ससंलवियव्ये परम्मुहो संलवति। नि० चू० 4 उ०। संमूढ त्रि० (सम्मूढ) समिति-भृशं मूढा वैचित्त्यमुपगताः सम्मूढाः। उत्त० संलिहण न० (संलेखन) ईषल्लेखने, दश० 8 अ०। 3 अ० / मोहजालेन मोहं गतेषु, तं०।। संलिहणकप्प पुं० (संलेखनकल्प) पात्राणां संलेखनपूर्वक धावने, संमोहभावणा स्त्री० (संमोहभावना) पञ्चमभावनाभेदे, प्रव०७३ द्वार। औ०। (वक्तव्यता 'भोयण' शब्दे पञ्चमभागे द्रष्टव्या / भोजनान्तेऽयं (व्याख्या पञ्चमभागे 'भावणा' शब्दे गता।) विधिरुक्तः।) संरंभ पुं० (संरम्भ) विनाशसंकल्पे, भ० 3 श०३ उ०। स्था०। विशे०। संलिहित्ताणं अव्य० (संलिख्य) प्रदेशिन्या निरवयवं कृत्वेत्यर्थे, दश० 'संकप्पो संरम्भो' प्राणातिपातं करोमीति यः संकल्पोऽ-ध्यवसायः स / 5 अ० 2 उ० / संरम्भः / आह च चूर्णिकृत्पाणाइवायं करोमि त्ति जो संकप्पं करेइ / संलिहिय अव्य० (संलिख्य) निर्लिपीकृत्वेत्यर्थे , कल्प०३ अधि०६ चिन्तयतीत्यर्थः / व्य० 1 उ०। (पञ्चमभागे 'पडिसेवणा' शब्दे 334 पृष्ठे क्षण निरक्यवं कृत्वेत्यर्थ , -आचा०२ श्रु०१ चू० 1 अ० 4 उ०। एतत्प्रायश्चित्तमुक्तम् / ) परजीवस्य विनाशनसमर्थे दुष्टविद्यानां गुणने / संलिखित त्रि० संलेखनविधिना शोषिते, तच्च त्रिधा-आहाराः, शरीरम्, उत्त 24 अ० / इष्टानिष्टप्राप्ति--परिहाराय प्राणातिपातादिसंकल्पावेशे, | उपधिश्च / वृ०३ उ०। आचा०१ श्रुः 2 अ०५ उ० / विषयादिषु तीव्राभिलाषे, आतुका क्रोधे, संलीण त्रि० (संलीन) एकाश्रयस्थे, दश० 3 अ० / उत्त० / संवृते, प्रव० "सरभो अमरिसो मन्न" पाइ० ना० 161 गाथा। ६द्वार। संरंभज्झाण न० (संरम्भध्यान) संरम्भो-विषयादिषु तीव्राभि- संलीणया स्त्री० (सलीनता) सलीनस्य-संवृतस्य भावः संली-नता। लापस्तस्य ध्यानम् / जनन्युपरोधतो व्रत पालयतोऽपि विषया- पञ्चा० 16 विव० / अङ्गोपाङ्गादि संवृत्य प्रवर्त्तने, उत्त०३० अ० / दश० / भेलाषिणः क्षुल्लककुमारस्येव दुनि, आतु01 प्रव० / न० / स० / सलीनता गुप्तता, सा चेन्द्रियकषाययोगविषया संरक्खण न० (संरक्षण) सर्वैरिणाद्यैरुपायै। करादिभ्यो निज-वित्तस्य विविक्तशय्यासनता चेति चतुर्द्धा / ध०२ अधि० / ग01 उत्त सङ्गोपने, विशे०। सर्वोपायैः परित्राणे रौद्रध्यानभेदे, स्था० 4 टा०१ अथ संलीनतामाहउ०। आपदः संगोपने, ज्ञा०१ श्रु०१४ अ० / परिपालने, आव० 14 अ०। एगन्तमणावाए, इत्थीपसुविवज्जिए। संरक्खय पुं० संरक्षक) नानाव्यसनेभ्यः सङ्गोपके, ज्ञा०१ श्रु०१०। सयणासणसेवणया, विवित्तसयणासणं / / 28|| संरोहणी स्त्री० (संरोहणी) सरोहणकारिकायामोषध्याम, आ०म०१ अ०। एकान्ते-जनैरनाकुले पुनरनापाते न विद्यते आपातः स्त्रीपुरुषासंलप्प त्रि० (सलप्य) संलपितुं शक्ये, अनु०। दीनामागमनं यत्र तत् अनापातं तस्मिन् पुनः पशुपण्डकादिविवर्जित संलवण न० (संलपन) मिथो भाषणे, स्था० 4 ठा० 2 उ०। आरामोद्यानशून्यगृहादिस्थाने शयनासनसेवनया कृत्वा सलीनताख्य संलवमाण वि० (संलपत) मिथो भाषमाणे, स्था० 4 ठा० 2 उ०। / तपो ज्ञेयमित्यर्थः / उत्त०३४ अ०। स्त्रियाम- 'सलवमाणी' कल्प०१ अधि०३ क्षण। संलुंचमाण त्रि० (संलुच्यमान) इतश्चेतश्च भक्ष्यमाणे, आचा० 1 श्रु० संलवित्तए अध्य० (संलपितुम) पुनः पुनः संलापं कर्तुमित्यर्थे , प्रति०। / 8 अ०३ उ०। उपा। संलेह पुं० (संलेख) कवलत्रयप्रमाणे शरीरावशोषणार्थमाहारे, बृ० ५उ० / संलाव पुं० (संलाप) भिन्नकथाद्यालापे, सूत्र० 1 श्रु० 4 अ० 1 उ०। पुनः संलेहणा स्त्री० (संलेखना) उद्बलने, आचा०१ श्रु०१ अ० 3 उ०। संलिख्यपुनर्जल्पने, ज्ञा०१ श्रु०१६ अ० आव० / संलापः पुनः पुनः संभाषणम् / तेऽनया शरीरकषायादीति संलेखना। तपोविशेषे, स्था० 2 ठा० 2 उ०। भ० 3 श०१ उ० / मुहुर्मुहुर्जल्पने, भ०३ श०१ उ० / प्रीत्या सह सूत्र० / शरीरशाषणायाम्, प्रव०१द्वार। आगमोक्तेन विधिना शरीराद्यपसकामसुहृतप्रत्यर्पणक्षमे परस्पर-सम्भाषणे, जी०३ प्रति० 4 अधि०। / कर्षणे,प्रव० 135 द्वार। कषायशरीरकृशतायाम्, ज्ञा० 1 श्रु० 1 अ०। औ० /