________________ संभोग 215 - अभिधानराजेन्द्रः - भाग 7 संभोगकप्प तासां तिसृणामपि स्वयं प्रच्छने भण्डनदोषा भवन्ति, ये भणिताः पूर्व कल्पाध्ययने प्रथमोद्देशके वगडासूत्रे ते चैवमेतासां स्वयं प्रच्छने त्रिषु स्थानेषु भण्डनम् / तानि च त्रीणि स्थानान्यमूनि-आत्मनो द्वौ गच्छौ संयतवर्गः संयतीवर्गश्च / तृतीयोऽन्याचार्यसत्का: संयताः, संयत्यश्च एषो वा वर्गो गण्यते / भण्डन पुनरेवं जायते ताः संयत्यः पारकीयरूपाः पृष्टाः सत्यो ब्युर्यथा जानीमो येन दुःखापिता / इहलोकसहायया निजप्रवर्तिन्या एवमुक्ते संयतास्ताभिः सह कलह कुर्युः / संयतीनामपि परस्परं रण्डाराटिभवति। तथा-अन्ये गच्छवर्तिनः साधवः पराचार्येण समपरसयतः समपरसंयतीभिश्च समराटि विदध्युः / यत एवं दोषास्तस्मात् द्वावपि तौ संयतीवर्गावात्मन आत्मन आचार्यस्य कथयतः। यदि पुनस्ताः संयत्यः स्वयमेव विष्वक् संभोगं कुर्वन्ति तदा तासा प्रायश्चित्तं चत्वारो गुरुकाः / कस्मादिति चेदत आह-चापल्यतःचपलतादोषण कलहःपरस्परं भूयादिति हेतोः / पत्तेयं भूयत्थं,दोण्हं पिय गणहरो तुलेऊणं / मिलिउं तक्खणदोसे, परिक्खितुं सुत्तनिद्देसो||५| यत एवं दोषास्तस्मादात्मन आचार्यस्य कथनीयम्, तौ चरणधरो द्वयोरपि संयतीवर्गयोः प्रत्येकं भूतार्थ तुलयित्वा सम्यग्विज्ञाय तत एकत्र मिलित्वा तयोर्द्वयोरपि संयतीवर्गयोर्गुणदोषान्परीक्ष्य सूत्रनिर्देश: कर्तव्यः / स चायं यदि नानुतपति ततस्तत्रैव यत्र मिलिताः संयतीनां परोक्ष विसंभोगं कुर्वन्ति / प्रत्यक्ष संयतीना विसभोगकरणे तुच्छतया कलहभावात् / व्य०७ उ / तओ न कप्पंति संभुंजित्तए पंडए कीबए वाइए / (सू०-४४) बृक्ष 4 उ.। ('पवजा' शब्दे पञ्चमभागे७७२ पृष्ठे व्याख्यातमिदं सूत्रम्।)-(गणान्तर संभोगप्रतिज्ञयोपसंपद्यविहरणम् 'उवसंपया' शब्दे द्वितीयभागे 1016 पृष्ठे प्रतिपादितम् ।)-(उपस्थापनायामकृताया संभोगे दोषाः 'जड्डु' शब्देऽर्थतो 4 भागे दर्शिताः।) निन्थ्याः क्षताचारायाः प्रायश्चित्तमदत्त्वा संभोगो न कर्त्तव्य इति 'खयायार' शब्द तृतीयभागे 717 पृष्ठे उक्तम्) (आर्यसुहस्तिनो विसम्भोग: 'संपई' शब्देऽस्मिन्नेव भागे उक्तः1) (त्रिभिः स्थानः साम्भोगिक कुर्वन्नातिक्रामति इत्युक्तं 'विसंभोइय' शब्दे षष्ठे भागे) (अन्ययूथिकैः सह सम्भोगो न कार्य इति 'अण्णउत्थिय' शब्दे प्रथमभागे 477 पृष्ठे उक्तम्। तत्र परतीर्थिकैः सार्द्ध न भोक्तव्यम्, स्वयूथ्यैश्च पावस्थादिभिः सहाऽसांभोगिकैः सहौघालोचनां दत्त्वा भुञ्जानानामयं विधिः / तद्यथा-'से तत्थ भुंजमाणे' इत्यादि सुगमम्, इति वृत्तिलेशः / ध०३ अधि० / ज्ञानादि-सद्भावे हि द्वादशविधसम्भोगपरिहारो नोपपद्यते / यत आह भग-वान् भद्रवाहुस्वामी"अड्डाइएहिँदीवो-दहीहिंजे कम्मभू-मिगा साहू। एगम्मि हीलियम्मी, ते सत्वे हीलिया होति।।१।।" दर्श०५ तत्त्व। संभोगकप्प न० (संभोगकल्प) एकमण्डल्या सह भोजनाचारे, पं०भा०। संभोगकप्पमेत्तो, वोच्छामि अहं समासेणं / पुव्वभणितो विभागो, संभोगविहीए दोहि ठाणेहिं। दोसु वि पसंगदोसा, सेसे अतिरेग पण्हवए।। दसविहसत्तविहेहिं, पुव्वुत्ते तेहिं दोहिं ठाणेहिं। दोसु विपसंगदोसा,ण भुंजए अण्हसंभोई।। जम्हातु ण णजंती, उग्गममादीउजे भवे दोसा। एतेण अपरिभोगो, अमणुन्ने होतिबोधव्वो।। दारंजंतत्थण वुत्तं तु,तत्थ ह वोच्छामि एतमतिरेगं। जे तुगुणा संभोग, ते क्ण्णे ऽहं समासेणं। अणुकंपा संगहे चेव, लाभालाभे विदाघता। दावदुवे गेलण्णे, कंतारे अंचिए गुरू। दारं-- बालाणुकंपणट्ठा,असहू अतरंतसंगहट्ठाए / दार। केऽविसलद्धि अलद्धी,तेसिं साहिण्हयट्ठाए। दारं। उप्पण्णे अहिगरणे, कार्हिति वि ओसणं तु अविदाहि। ण य गच्छे बहिमावे, उप्परओ हंति परिभूतो।। दारं। मज्झं अणेक्कभाणे, ति काउमाएस पेच्छती पुव्यिं / जत्थ उकुले महल्ले, लब्भति भिक्खा महल्लीतु।। तम्हा उदवदवस्स पुट्विं गच्छामह तुतं गेहं। एते तु परिहरीता, दोसा हु भवंति संभोगे।। गेलण्णे णवए तस्स, हिंमंतू आणियं तु अण्णेहिं। भोक्खति य साहुवग्गो, कंतारे आणितं तु साहूहिँ // दार। एमेव अंचिए वी, (दारं) गुरू वि गेण्हति तु अन्नमन्नस्स। एक्को पुण परितम्मति,बाहिरभावं च गच्छेज्जा / / एते उ एवमादी,संभोगम्मि उगुणा भवन्ती उ। तम्हा खलु कायव्वो, संभोगगुणन्निएण सगं / / एताई ठाणाई, जो तु सहू होति उ पमादि त्ति। अन्ने आणेति त्ति,घेतूणं जं च तं वेत्ति !! सेसाणुवालणट्ठा, तो तं उम्मंडलिं करेंती तु। जदि आउट्टति वज्जति, ताहे मेलेजति पुणो वि।। अह पुण चोइजतो, बहुसो णाउट्टए उ तं दोसं। सतिलाभलद्धिजुत्तो,णिज्जूहंती तु तं ताहे / / अह मंदलाभलद्धी-ण जो तं णिज्जूहति अहत्थाम। सो वि खरंटेऊणं, मेलिज्जति मंडलीए तु / / किं कारण निज्जुहणा, जं साहूणं गुणुत्तरधराणं /