________________ संभोग 206 - अभिधानराजेन्द्रः - भाग 7 संभोग थः] इयरे य अलभ पेलति / / 1 / " [इतरान् पार्श्वस्थादीनित्यर्थः।] तथा 'सन्निसिज्जा य' त्ति सन्निषद्या-आसनविशेषः, सा च सम्भोगाऽम्भोगकारणं भवति / तथाहि-संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्तना करोति शुद्धः। अथामनोज्ञपार्श्वस्थादिससाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति। तथा अक्षनिषद्या विनाऽनुयोग कुर्वतः शृण्वतश्च प्रायश्चित्तम्। तथा निषद्यायामुपविष्टः सूत्रार्थी पृच्छति, अतिचारान् वाऽऽलोचयर्ति, यदि तदा तथैवेति। तथा 'कहाएं य पबंधणे'त्ति कथा-वादादिका पञ्चधा, तस्याः प्रबन्धन-प्रबन्धेन करणं कथाप्रबन्धन, तत्र सम्भोगासम्भोगौ भवतः। तत्र मतमभ्युपगम्य पञ्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतान्वेिषणपरो वादः / स एव छलजा तिनिग्रहस्थानपरो जल्पः। यत्रकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा। तथा प्रकीर्णकथा चतुर्थी / सा चात्सर्गकथा द्रव्यास्ति-कनयकथा वा ; तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति तत्राद्यास्तिसः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती। चतुर्थवलाया चालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थः। विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति / स० 12 सम०। उता प्रत्यक्ष प्रत्येकं सम्भोगःजे निग्गन्था य निग्गम्थीओ य संभोइया सिया, नो पहं कप्पइ पारोक्खं पाडिएक्कं संभोइयं विसंभोइयं करेत्तए। कप्पइण्हं पञ्चक्खं पाडिएक्कं संभोइयं विसंभोइयं करेत्तए। जत्थेव अन्नमन्नं पासेज्जा, तत्थेव एवं वएज्जाअहोणं अजो ! तुमाए सद्धिं इमम्मि कारणम्मि पचक्खं पाडिएकं संभोइयं विसंभोगं करेमि: सेयपडितप्पेञ्जा, एवं से नो कप्पइ पञ्चक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए, से य नो पडितप्पेजा। एवं से कप्पइ पच्चक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए।।३।। जाओनिग्गन्थीओ वा निग्गन्था वा संभोइया सिया, नोण्हं कप्पइ पच्चक्खं पाडिएक्कं संभोइयं विसंभोगं करेत्तए, कप्पइ ण्हं पारोक्खं पाडिएक्कं संभो-इयं विसंभोगं करेत्तए। जत्थेव ताओ अप्पणो आयरियउवज्झाए पासेज्जा, तत्थेव एवं वएज्जा-अहणं भन्ते !अमुणीए अज्जाए सद्धिंइमम्मिकारणम्मिपारोक्खं पाडिएक संभोइयं विसंभोगं करेमिासाय से पडितप्पेज्जा, एवं सेना कप्पइ पारोक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए / सा य से नो पडितप्पेज्जा, एवं से कप्पइ पारोक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए॥४॥ ये निग्रन्था निर्गन्थ्यश्च सांभोगिकाः स्युस्तेषां 'नो णमि' ति वावयालंकारे, कल्पते परोक्षे प्रत्यक्ष सांभोगिक विसाभोगिक कतु , यत्रव एवं वदेत् 'अहाण' मिति पूर्ववत्। अहो-आर्य ! त्वया सार्द्धमस्मिन्कारणे प्रत्यक्ष प्रत्येक साम्भोगिक विसम्भोग करोमि, एवमुक्तेयदि स परितप्यते / मिथ्यादुष्कृतं न भूय एवं करिष्यामि, एवं सति 'से' तस्य न कल्पत त्रयाणा प्रत्यक्ष प्रत्येक सांभोगिक विसाम्भोगिक कर्तुम् / अथ सन परितप्यते एवं सति 'से' तस्य कल्पते त्रयाणां प्रत्येक साम्भोगिक विसाम्भोगिकं कर्तुमिति सूत्राक्षरार्थः ||3|| या निन्थ्यो निर्गन्था वा साम्भोगिकाः स्युस्तेषां न कल्पते प्रत्यक्ष प्रत्येक साम्भोगिकी विसंभोगा कर्तुम्। यत्रैव ता निर्ग्रन्थ्य आत्मीयानाचार्योपाध्यायान् पश्यन्ति तत्रैव एवं वदन्ति। अथणमिति वाक्यालंकारे। भदन्त ! अमुकया सहास्मिन् कारणे समापतिते परोक्षं प्रत्येक साम्भोगिकं विसंभोगं करोमि / सा च 'से' तस्याः प्रवर्तिन्याः परितपति मिथ्यादुष्कृतप्रदानेनानुतपति असदा तदाख्यानमिति प्रत्याययति / एवं सतिन कल्पते परोक्ष प्रत्येकं सांभोगिक विसंभोग कर्तुम। अथ सा तस्याः प्रागुक्तप्रकारेण नानुपतिता एवं सति 'से' तस्याः कल्पते परोक्षं प्रत्येकं संभोग कर्तुमिति सूत्राक्षरार्थ: / व्य०अ० ७उ०। अधुना भाष्यकार आहसंभोगो पुव्युत्तो, पत्तेयं पुण वयंतिपडिएक्कं / तप्पंते समणुण्णे, पडितप्पणमाऽणुतप्पंतु॥४६|| संभोगः पूर्व निशीथाध्ययने उक्तः, 'पडिएके' पुनर्वदन्ति प्रत्येक यो विसंभोग करोति स तप्यते, यथा एतेन नाम शय्या तरपिण्डप्रतिरो चितो हा कष्टमेवं तप्यन्तमितरो ज्ञात्वाऽनुतप्यते, एष मम दोषेण तप्यति तस्मात प्रत्याययामि, यथाअसदेतत् यदहं शय्यातर पिण्ड सेवितवान्। अथ स तुतदाऽसौ चिन्तयति मम दोषेणैष तप्यतु तस्मात् मिथ्यादुष्कृतं करोमि, एवं सविग्ने तप्यति यदनुतपनं तत् प्रतिपतनमिति। तदेवं भाष्यकृता विषमाणि सूत्राक्षराणि विवृतानि / / संप्रति नियुक्तिविस्तरःसागारियगिहानिग्ग-ते य वडघरिए जंबुघरए य। धम्मियगुलवाणियए, हरितालित्ते यदीवे य॥४७।। सागारिके शय्यातरगृहान्निर्गले पटगृहिक जम्बूगृहिके या अराद् व्याख्यानेन विसंभोगः कृतः / इयमक्षरघटना भावार्थस्त्वयम-एकस्मिन नगरे आचार्यस्य वटगृहिकः शय्यातरस्तरिमन्नेव नगरे आर्यो जम्यूग्राहको गृहस्थोऽस्ति ताभ्यां वगृहिकजम्बूगृहिकाभ्यामात्मीयं गृहं कारितम्। तयोश्च निर्मापितया द्वयारपि गृहयोः कपोताः प्रविष्टास्ततोऽमइलामति मन्यमामौ ता नैमित्तिकं पृच्छतः। कथमतस्य दुनिमित्तस्य व्याघाता भवेत् ? नैमित्तिका वदति-वटगृहिको जम्बूगृहिकस्य गृहमधितिष्ठ तु, जम्बूगृहिको वटगृहकगृहम्। ततः कतिपयानि दिनानि स्थित्या पश्चान्निजनिजगृहे गच्छेताम्। तौ परस्परे गृहे संचरितौ अथान्यदा अन्यस्मात् गच्छात् प्राघूर्णकाः समागतः, ततो वास्तव्यैर्जम्यूगृहिकगृहं प्रविष्टस्य गृहात्प्रत्यमालिकाभानीय तेषा प्राघूर्णकाना दत्ता तैः शय्यातरपिण्ड मन्यमानेरुपरोधवशादप्रीत्या भुक्तास्ततस्ते प्राघूर्णका निर्गत्य आत्मीयस्याचार्यस्य समीपं गत्वा आलोचयन्ति। अस्माकं सांभोगिकाः