________________ संथार 187 - अभिधानराजेन्द्रः - भाग 7 संथार अण्णे वा साधूभणति-तुझं इमं संथारयं अमुगे कुले अप्पेजह। असति ततः पूर्वमनुज्ञापनं पश्चान्नयनमित्येकान्तशुद्धो भगः / एष च भङ्गस्तदा साहूण सागारियादीण अप्पहेति इमं संथारयं अप्पेजह णिवेदणं वा द्रष्टव्यो यदा ये दोषा मासकल्पे वर्णिणतास्ते अन्तः सन्ति बर्हिर्न विद्यन्ते। करेजह / एस तणकबीण विधी भणिता। एसेव कमो गाहा-फलगेसु वि | बहिश्च तृणफलकादीन्यनुज्ञाप्यमानान्यपि न लभ्यन्ते तदा अभ्यन्तराणि सव्वा एसो विधी णवर विसेसो पच्छित्तं चउलहुगा / मायी तणत्थी जहा येपा सत्कानि तावनुज्ञाप्य नीयन्ते / अथान्तरशिवादीनि कारणे नितणेसु कंबीसु वा अण्णे तणा कबीओ पक्खिवंति तहा फलगाणं णऽस्थि र्गमनमुहूर्त्तश्चातिप्रत्यासन्नो न च बहिस्तृणफलकादीनि लभ्यन्ते तदा पक्खेदो। निचू०२ उ०। पूर्वनयनं पश्चादनुज्ञापनं यथा बहिर्याचितानि तृणफलकादीनि परं न सप्रति नियुक्तिविस्तर: लब्धानि ततो युष्मदीयान्येव तत्र नीतानीत्यस्माकं तान्यनु-जानीत। परिसाडिमपरिसाडी, पुव्वं भणिया इमं तु नाणत्तं / यदा तु कारणवशता बहिरवश्यं गन्तव्य बहिश्च तृणफ-लकादीनि न पडिहारिय सागारिय,तंचेवंतो बहिं णेति।।१२८|| लभ्यन्ते नच तानि विना साधवः संस्तरीतु शक्नु-वन्ति / ननु परिशाटिः यादृशः संस्तारको भवति, यादृशश्चापरिशादिः / एतौ द्वावपि येषामभ्यन्तराणि तृणफलकादीनि ते अनुजानन्तः संभाव्यन्ते पूर्वमस्मिन्नेवाष्टमोद्देशके भणिताविदन्त्वत्र नानात्वम, तदेवाह- नवाऽननुज्ञाप्यम्, तेषु बहिर्नीतेषु तेषामभिनिवातदा-नपूर्वमनुज्ञापन प्रातिहारिकं सागारिकसत्कं तमेव शय्यातरसंस्तारकमन्तःस्थित नापि नीत्वा पश्चादनुज्ञापनमिति। तदेवं पूर्णमा-सकल्पे पूर्णे च वर्षाकल्पे बहिर्नयते। वाऽयं विधिरूक्तः। एवमपूर्णेऽपि द्रष्टव्यम्। एतदेव सविस्तरं भावयति तथा चाहपरिसाडीपडिसेहो, पुणरूद्धारो य वण्णितो पुव्वं / एमेव अपुण्णम्मि वि, वसहीवाधाएँ अन्नसंकमणे। अप्परिसाडिग्गहणं, वासासु य वण्णिउंणियभा।।१२६।। गंतव्युबासवासति, संथारो सुत्तनिद्देसो॥१३२।। पूर्व परिशाटेः शय्यासंस्तारकस्य प्रतिषेधः कृतो यथा-न कल्पते एवमेव अनेवैव प्रकारेण अपूणे मासकल्पे दृष्टव्यम् / कथमित्याहपरिशाटिः शय्यासंस्तारक इति। ततः पुनरुद्धारोऽपवादः पूर्वमेव वर्णितो वसतेयाघाते सति उपाश्रयाभावे सति उपाश्रयाभावे गन्तव्यमवश्यं यथा ऋतुबद्ध काले निष्कारण सस्तारका नकल्पन्ते, तथा पूर्वमेवैतदपि जातम् / तत्रान्यक्षेत्रसंक्रमणे तत्र संस्तारकालाभे पूर्वप्रकारेण संस्तारको वर्णितं यथा वर्षासु काले नियमादपरिशाटेः शय्यासंस्तारकस्य ग्रहण नेतव्यः, एष सूत्रनिर्देशः-एष सूत्रविषय इति भावः। कर्तव्यमिति। तत्र पूर्वनयनं पश्चादनुज्ञापनमिति भङ्गमधिकृत्य पुण्णम्मि अंतों मासे, वासावासे विसंभवइ सुत्तं / विधिमाहतत्थेव ऽण्णगवेसे, असती तं चेवऽऽणुण्णवए / / 130|| नीहरिउं संथारं, पासवणोचारभूमिभिक्खादी। अन्तमस्य नगरस्य वा मध्ये पूर्णे मासे वा बहिरवस्थातुकाम- गच्छेह वा वि (स) झायं, करे इमा तत्थ आरूवणा।।१३३।। मिदमधिकृतं सूत्रं भवति। यथा न कल्पन्ते अभ्यन्तराणि तृणफलकानि यदि कारणवशतः पूर्वमनुज्ञाप्य तणफलकादिमयः संस्तारको यैर्दत्तानि तानि अनापृच्छ्य च बहिनेंतुमिति / तत्र प्रथमतस्तत्रैव बहिः बहिर्नी तः, यदि वा-वसताघाते च बहिरन्यां वसतिं गत्वा तत्र प्रदेशे अन्यत्र तृणफलकादिमयं शय्यासंस्तारकं गवेषयेत् / असति-बहिः संस्तारकोऽननुज्ञाप्य नीत्वा स्थापितस्तर्हि शेष व्यापारपरित्यागेन संस्तारकस्यालभ्यमानत्वेनाभावे तमेव सागारिकसत्कमन्यसत्क वा नियमतः पश्चादनुज्ञापना कर्तव्या। अथ नीत्वा प्रस्रवणभूमिमुचारभूमि शय्यासंस्तारकमनुज्ञापयेत् / यथा बहिर्याचितः शय्यासस्तारकः परं न भिक्षादी वा गच्छेद, अथवा स्वाध्यायं करोति तत्रेयं वक्ष्यमाणा-आरोपणा लब्धस्ततो यूयमनुजानीतात्मीयं संस्तारकं येन बहिर्नयाम इति। यदि प्रायश्चित्तम् / नानुज्ञापयति तदा तृणमयसंस्तारकविषये प्रायश्चित्तं मासलघु, तामेवाहफलकमयसस्तारकविषये चतुर्लघु। एएसुंचउसुंपी, तणेसु लहुगोयलहुगफलगेसु। अत्रैवापवादमधिकृत्य विकल्पानाह रायडुट्ठग्गहणे, चउगुरुगा हों ति णातव्वा / / 13 / / अहवा अवस्सघेत्त-व्वयम्मिदव्चम्मि किं भवे पढमं। एतेषु-प्रस्रवणभूम्यादिषु चतुर्षु स्थानेष्वननुज्ञाप्य प्रवृत्ती तृणेषुणयणं समणुण्णा वा, विवज्जतो वा जहुत्तातो।।१३१।। तृणमयसस्तारकविषये, प्रायश्चित्त लघुको मासः। फलकेषु विषयं चत्वारो अथवे त्यपवादमधिकृत्य प्रकारान्तरोपदर्शने, यदि नियमात लघुकाः। राजद्विष्टानां राजप्रतिषिद्धाना तृणफलकादीनामनुज्ञाप्य ग्रहणे संस्तारकद्रव्यं बहिर्नेतव्यं न शक्यते तद्विना मोक्षसाधनं कर्तुमिति, तर्हि चत्वारो गुरुका भवन्ति-ज्ञातव्याः। प्रथमतः किं कर्त्तव्य नयनं समनुज्ञा वा ? आचार्य आह-अवश्य नो कप्पइ निग्गंथाण वा निगंथीण वा पुवामेव ओग्गहं ओगिनयनलक्षण अपवादे प्राप्ते पूर्व नयनं कर्त्तव्यम् , पश्चादनु-ज्ञापना। यदि ण्हित्तातओ पच्छा अणुन्नवेत्तए।।१०।। वा-पूर्वननुज्ञापना कर्तव्या पञ्चान्नयनम् / विपर्ययो वा यथोक्तः / कप्पइ निग्गंथाण वा निग्गंथीण वा पुवामेव ओग्गहं किमुक्तं भवति?, नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्वादनुज्ञापयेत् | अणुन्नवेत्ता तओ पच्छा ओगिण्हित्तए अह पुण एवं जा