________________ संथार 181 - अभिधानराजेन्द्रः - भाग 7 संथार स्वयमेव गुरुभिरनुक्ता बुबते-अस्माकमक्काशे यूयं संस्तारयत। जइपुण अच्छिजंता, न दिति ठाणं बलान दावेंति। देंतितह पुच्छणादी,बहिभावा संखडं मावा॥७२०।। यदि पुनरत्तरूणाः समं भूभागमर्थ्यमाना अपि न प्रयच्छन्ति, ततो वृषभा सूरयो वा न तेर्बलादापयन्ति। मा बलाद्दाप्यमानास्ते बहिर्भावं गच्छेयुः, असंखड वा कुयुः / स्थविराश्च तत्र विषमेऽवकाशे पादप्रोञ्छनादिकं ददति, येन सुखेनैव संस्तारयितुं शक्यते। खेलद्वारमाह। मज्झम्मि ठाओमम एस जातो, पासंदए निच्च ममंच खेलो। वाओ सरावस्स यनऽत्थि एत्थं, सिविज्जखेलेण यमाहुसुत्ते॥७२१।। श्लेष्मलो ब्रूयान्-ममतावदेष स्थायः-अवकाशो मध्ये संजातः, मम च खेलः-श्लेष्मा नित्यं प्रस्यन्दते। अत्र चोभयतोऽपि पार्श्ववर्त्तिसंस्तारकाकीर्ण शरावस्यखेलमल्लकस्य नास्त्यवकाशः। अत्र संस्तारयन् अहं प्रन्यासन्नसुप्तान शेषसाधूनपि मा शलेष्मणा सिधेयमिति ततो यस्य विविक्ते प्रदेशे संस्तारकः स तस्यात्मीयमवकाशं प्रयच्छति। प्रवातनिवातद्वारमाहनिबंण विंदामिय उद्धरण, को मे पवायम्मिदएज भूमि। सीएण वाएण य मज्झ बाहिं, नपच्चए अन्न महऽन्नमाह॥७२२।। पित्तलो ब्रूयात-अहमिह निवाते संस्तारयन् उद्धरेणधर्मोपतापेन निद्रा न विन्दामि-न लभे, अतः को नाम प्रवाते भूमिकां दद्यात् / अथानन्तरमन्यो वातलः स आह- ब्रूयात्, शीतन वातेन पीड्यमानस्य मम बहिः सुप्तग्यान्नं न पच्यते-न जीर्यति। तत एतौ परस्पर संस्तारकं परिवर्तयतः / इह संग्रहगाथाया खेलप्रवातनिवातग्रहणमुपलक्षणं तनेदमभिधीयते। जो एति एक नउएकलेणं, ठतितं सूरगहस्स पासे एक्कम्मिखंभम्मिन मत्तहत्थी, वज्झन्ति वग्घा नयपंजरे दो॥७२३|| यः एकः असंखडिकः-कलहनशीलः इत्यर्थः, तमे केन सह न योजयन्ति, किंतु यः शूरो ग्राहकः-कलहादिकुर्वतां शिक्षा कर्तुं समर्थः तस्य पार्श्वे तं स्थपयन्ति, यतः एकस्मिन् आलीनस्तम्भे द्वौमत्तहस्तिनौ न वध्येते, परस्परं भण्डनसंभवात् / एवमेकस्मिन् पञ्जरे द्वौ ब्याघ्रौ न प्रक्षिप्यते। अथ पाहुणए जं विहिग्गहण' ति पदं व्याख्यातुमाहरायणिओ आयरिओ, आयरियस्सेव अक्कमइ ठाणं / इतरो वसभट्ठाए, ठायइजे ते व दो एगो / / 724 // यदि प्राघूर्णक आचार्यो रत्नाधिकस्ततोऽसावाचार्यस्यैव स्थानमवकाशमाक्रामति / वास्तव्याचार्यस्थाने संस्तारयती-त्यर्थः / इतरो वास्तव्याचार्यो वृषभस्योपाध्यायस्य वा अवकाशे तिष्ठतिसंस्तारयति / अथाचार्यसत्कं संस्तारकत्रयं तन्मध्यादेकस्मिन् प्राघूर्णकाचार्यः प्रसुप्तः 'जे ते वादो एग' ति। ततो यौ तौ द्वाववशिष्यमाणौ संस्तारको तयोरेकस्मिन् वास्तव्याचार्यः संस्तारयति। ओमे पुण आयरिओ, वसभोमासे अणंतरेवसभो। संछोभपरंपरओ, चरिमं सेहंवमोत्तूणं॥७२५॥ अथाऽसौ प्राघूर्णक आचार्यः अवमपर्यायलघुस्ततो वृषभस्यावकाशे संस्तारयति / वृषभस्तु तदनन्तरमवमरात्रिकस्थाने स्वपिति / एवं संस्तारकाणां संघो परंपरकः परंपरया स्थानान्तरसंक्रमणरूपस्तावन्मन्तव्यो यावद् द्विचरमःसाधुः / यस्तु चरमः सर्वपाश्चात्यावकाशशायी त शैक्ष च मुक्त्वा तयोः संस्तारको नान्यत्र संक्रामयितव्य इति भावः। इदमेव व्याचष्टेचरिमो बहिन कीरइ, सेहंन सहायगा विहुयलं ति। रंगिद्विपुरिसनायं, सवे तत्थेव मावेति॥७२६।। चरमः-प्रत्यन्तवर्ती बहिर्न क्रियते / शैक्षमपि सहायकान्शिक्षाग्राहकान् न विहुगलन्ति-न स्फाटयति, बहिनिष्काश्यमा नौ हि तो बहिविगच्छतः, बहिरवगमनतः प्रतिगमनादीनि कुर्याताम् / अतः संस्तारकं संक्षिप्य तथा. प्रस्तारणीयः, यथा तयोरपि चरमशैक्षयोः संस्तारको प्रतिश्रयमध्य एव पूर्येताम् / तथा चात्र रङ्गे ये बुद्धिमन्तः पुरुषास्तैतिः कर्त्तव्यः / यथा रङ्गभूमौ पूर्वं प्राकृतजनैराकीण्णायामपि ये राजामात्य श्रेष्ठि प्रभृतयः प्रधानपु-रुषाः पश्चादागच्छन्ति तेषामुपवेशनयोग्यानवकाशान् दत्त्वा संक्षिप्ततरावकाशस्थापनेन प्रागुपविष्टा अपि तत्रैव मापय्यन्ते / एवमस्माकमपि प्राघूर्णकः प्रधानपुरुषकल्पस्ततस्तेषां यथायो-ग्यमवकाशान् दत्त्वा वृषभाः संस्तारकभूमीः संक्षिप्य प्रयच्छन्तः सपूर्वानपि साधून् तत्रैव मापयन्तीति / बृ०३ उ०। प्रातिहारिक शय्यासंस्तारमनर्पयित्वा न गन्तव्यम्नो कप्पति निग्गंथाण वा निम्गंथीण वा पाडिहारियं सेज्जासंथारयं आयाए अपडिहटु संपव्वएत्तए / / 25 / / अस्य सूत्रस्य कः संबन्ध इत्याहअविदिण्णमंतरगिहे, परिकहणमियं पदिण्णमिइ जोगो। निग्गमणं वसभाणं, बहिं व वत्तं इमं अंतो ||16|| अन्तरगृहे यत्परिकथनमुपदेशप्रदानं तदवतीर्ण तीर्थकरैर्गृहपतिनाथाननुज्ञातम् / इदमपि प्राति हारिकं शय्यासं स्तार