________________ संथार 154 - अभिधानराजेन्द्रः - भाग 7 संथार विशेषेषु वा नवकर्मानादानभूतेषु शूरा अकातराश्चारित्रिण इत्यर्थः, 'जिणवरनाण' ति-जिनवराणां ज्ञानं सामान्यतः सदुपदेशरूपं विशेषतः अङ्गानङ्गादिरूपं वा येषां मोहराजविजयनीतिप्रदर्शकत्वाद्येषां ते तथा 'विसुद्धपत्थयण' त्ति विशुद्ध पथ्यदनं शंबलं भवान्तरानुयायित्वात् सम्यक्त्वं येषान्ते विशुद्धपथ्यदनाः, के एवंविधा इत्याह 'जे निव्वहति पुरिस' ति ये पुरुषा निर्वहन्ति मोहराजविजयं कर्तुं संस्तारकगजेन्द्रमारूढाः सन्तः, योधा अपि नानाविधप्रहरणयुद्धकोशल्याभिज्ञतादक्षताव्यवसायशरीरारोम्यतादिगुणयुक्ताः शात्रवसंघाततापकाग्नितैलतनुत्राणनियमाः शत्रुनियमने बन्धने वा शूराः-सुभटा रणदीक्षाबद्धकक्षाः 'जिणवरनाण' त्ति-जिनवराणा जयस्वामिनां वराज्ञाकारिणः जिनवरज्ञाना वा 'विसुद्धपत्थयण' त्ति विशुद्धपथ्यदनाः गृहीतकूलरिकादिशंबलाः य एवंविधा योधा भवन्ति ते गजेन्द्ररकन्धमारूढाः सन्तः, प्रबलजयं निर्वहन्ति रिपुसंघात जयन्तीति गाथार्थः। परमत्थेपरमतुलं, परमाययणं ति परमकप्पो त्ति। परमुत्तमतित्थयरो, परमगई परमसिद्धि त्ति॥१७॥ परमार्थे -मोक्षे पर-प्रकृष्टमतुलं-तुलनातिक्रान्तं संसारिकलक्षणं कारणं 'परमाययण' ति परगमायतनं स्थानं ज्ञानादीनामे तदित्यर्थः / 'घरमकप्पो' ति स्थविरादीनामेष प्रधानकल्पः-पर्यन्तकृत्यविधिः संस्तारक इत्यर्थः / परमुत्तमतित्थयरो परमगई परमसिद्धि' त्ति पूर्ववत्। ता एयं तुमिलद्धं, जिणवयणामयविभूसियं देह। धम्मरयणस्सिय त्तिय, पडिया भुवणम्मि वसुहारा।।१०।। 'ता इति तावत् 'एय' ति-एतत् 'तुमि' त्ति त्वया संरतारकारूढेन 'लद्ध ति प्राप्त 'जिणवयणामयविभूसियं देह' ति हे क्षपक ! एतदस्मिन्नवसरे जिनवचनामृतेन जिनोपदेशं साधय / सर्वकुश्रुतिमूर्छाविघातकेन विभूषितं देह शरीरं प्राप्तम, तत्कि जातमित्याह- 'धम्मरयणस्सिय' त्ति धर्मरत्नराश्रिता युक्ता पाठान्तरेण 'धम्मरयणिम्मिय' त्ति धर्मर्निर्मिता निष्पादिता 'धम्मरयमय' ति वा धर्मरत्नमया वा, ते इति ते तव भवनेदहगृहं वसुधारवापतिता सर्वकार्यसिद्धितत्वात। अत्रायं भावार्थ:यथा कस्यापि पुण्यवतो महाङ्गणे वसुधारापातः,सर्वतोऽपि निपुणगीतार्थनिर्यामकमुखात जिनपचनामृतश्रवणस्यास्यामवस्थायां भवतीतिजानीहीति भावः। पत्ता उत्तमपुरिसा!, कल्लाणपरंपरा परमदिव्वा। पावयणसाधुधीरा!, कयं च ते अज्ज सप्पुरिसा!||१९|| 'पश' ति प्राप्ता-संपादिता हे उत्तमपुरूष ! का प्राप्तेति 'कल्लाण' ति कल्याणपरपराभाइल्पपदार्थसन्ततिः संस्तारकलाभात् 'पावयणसा' त्ति प्रवचनं वदन्ति जानन्ति प्रावधनाः प्रावचनाश्च ते साधवश्च प्रावचनासाधवः प्रावचनसाधना मध्य धीर इव धीरः तस्य संबोधन हेप्रावचनसाधुधीर ! 'कयं चलि कृतं च निष्पादित कि यत्किमपि समीहितं सर्वश्रेष्ठ कार्यमित्याध्याहारः 'ते' त्वया अद्यास्भिन्नहनि उतमार्थप्रतिपल्यहीकारात हे सपुरुष ! इति गाथार्थः / समत्तनाण दंसण-वररयणा नाणतेयसंजुत्ता। चारित्तसुद्धसीला, तिरयणमाला तुमे लद्धा // 20 // 'रामसदाण ति' समाई - गलमज्ञान - मिथ्यात्वोपगमाद्यस्व स सभायाऽज्ञानस्तस्यसंबोधन समाप्ताज्ञानादीत्विं सर्वत्र प्राकृतित्वाद / 'दसणवररयण' त्ति हे दर्शनवररत्न ! प्रवरसम्यक्त्वरत्न !, अथवासम्यक्त्वस्य वररचन अनेन कृत्वा दर्शनस्य -सम्यक्त्वस्य वराप्रधाना रचनाविच्छित्तयो येन स समाप्तज्ञानदर्शनवररचनः तस्य संबोधन हेसमाप्तज्ञानदर्शनवररचन! तद्रचना चैव, तथाहि"एगविह दुविह तिविहं, चउहा पंचविह दसविहं सम्म। दव्वाइकारगाई, उवसमभेएहि वा सम्म / / 1 / / एगविहं सम्मरुई, निसग्गभिगमेहि तं भवे दुविह। तिविह त खइयाई, अहवा विहु कारगाई य॥२॥ सम्मत्त मीसमिच्छ-त्तकम्मक्खयओ भणंतितं खइयं। मिच्छत्तखओवसमा, खाओवसमं ववइसति / / 3 / / मिच्छत्तउवसमाउ, उवसम्मत्तं भणंति समयन्नू। तं उक्समसेढीए. उवसमसम्मत्तलाभे वा // 4 // विहियागुट्टाणं पुण, कारगमिह रोयग तु सद्दहणं। मिच्छट्टिी दीवइ, जे पत्ते दीवगं तं तु॥५॥ खइयाई सासायण, सहियं तं चउविहं तु विनेय। एतं समत्तभंगे, मिच्छत्तापत्तिरूवं तु / 6 / / वेयगसम्मत्तं पुण, एयं चिय पंचहा विणिहिटं। सम्मत्त चरिमपोग्गल-वेयणकाले तय होइ।।७।। एवं चिय पंचविह, निसगाऽभिगमभेयओ दसहा। अहवा निस्सग्गरुई, इच्चाइ जमागमे भणियं / / 8 / / " अयमेवार्थ आर्षे दर्शनात्॥ सम्मत्त समाइयं तिविहं-खइयं, उत्समियं खाओवसमिय / अहवा तिविहं सम्मत्तसामाइयं कारगं रोयगं दीवगं / कारगं जहा साहूणं, रोयग सेणियाई णं च, दीवगं अभवसिन्द्वियस्स मिच्छादिहिस्स वा भवसिद्धिस्सवा। अभव-सिद्धियस्स कहं?.जंसो एगारस अंगाई पढइन य सद्दहइ धम्मं च कहेई एवं दीवगं / अहवा. निसागसम्भहराणं अभिगमसम्मइंसणं च / निसमासम्मसणं निसर्गः स्वभावः परिणाम इत्यनान्तरं जं उवसमभतरेण वि गिण्हइ तं निसग्गसम्महसणं, अहिगसम्भद्दसणं-जंजीवाइनवपयत्थे उबल्भेऊणं गिण्हइ ति 'नाणतेयसंजुत्त' त्ति ज्ञान तेजसा संयुक्तो ज्ञानतेजः संयुक्तस्तस्य संबोधनं हेज्ञानतेजःसंयुक्त ! प्रनष्टमोहान्धकार ! चारित्तसुद्धसील त्ति चारित्रेण निरतिचारतया शुद्धः शीलः समाचारो यस्य स चारित्रशुद्धशीलस्तस्य संबोधनं हे चारित्रशुद्धशील : 'तिरयणमाल' त्ति त्रिरत्नमाल ! ज्ञानदर्शनचारित्ररूपरत्नत्रयमाला त्वयैवं लब्धा प्राप्ता, रत्नमालाऽपि समाप्ताऽज्ञानतिमिरा दर्शनेर्दर्शनीयैव यै रत्ननिर्मिता समामाज्ञाना च दर्शनवररत्ना च सभाप्ताज्ञानदर्शनवररत्ना ज्ञानतेजोयुक्ता परीक्षाहतुकज्ञानतेजःसमन्विता चारित्रशुद्धशीला शुभा च सुद्धा त्रासादिदोषरहिता प्रशस्यत इति गाथार्थः। सुविहितगुण ! वित्थारं, संथारं जे लहंति सप्पुरिसा! तेसि जियलोयसार, रयाणाहरणं कयं होइ॥२१।। हे सुविहितगुण ! शो भनानुष्ठान गुण ! विस्तारं व्यावर्णित व्यावर्य मानम अनेकातिशय प्रकार संस्तारं ये सतारूपा लभन्ते तेषां जीवलोक सारं रत्नाभरण ज्ञानदर्शनचास्त्रिरूप कृतं भवति इति तद्भवताऽलं कृतमिति जानीहि अवे हि ति