________________ संथार 152 - अभिधानराजेन्द्रः - भाग 7 संथार वराशिरिति 5 'जीवाजीवमीसए ति-जीवाजीवविषयं मिश्रं यथा तस्मिन्नेव जीविमृतकृमिराशौ प्रमाणजीवा मृता इत्यभिदधतस्तन्यूनाधिका च 6 / अनन्तमिश्रा यथा-वनस्पतिपत्राणि अनन्तानिनतु जन्स्वादि यतः सर्वोऽपि वणोऽनन्त इति वदतः७ प्रत्येकमिश्रा सर्वोऽपि वणः प्रत्येकमिश्र इति 8 / अद्धा मिश्रा अद्धा कालः घटिकाद्वये तिष्ठति रात्रिः पतिता अनुदितेऽपि आदित्ये वदति उत्तिष्ठति बहिर्घटिकाद्वयं चढितम् अद्धाद्वामिश्रा प्रहर-द्वयेऽपि अचढिते वदति प्रहरद्वयं चढितमिति 10, असत्याभूषाभाषाभेदाः 12- 'आमंतणि 1 आणयणी २,जायणि 3 तह पुच्छणी य 4 पन्नवणी५ / पचक्खाणी भासा 6, भासा इच्छा-णुलोमा य७।।१।। अणभिग्गहियो भासा 8 भासाय अभिग्गहम्मि बोधव्वा 6 / संसयकरणी भासा 10, वागढ 11 अव्वागडा 12 चेव / / 2 / / (प्रज्ञा०११ पद 165 सूत्र) आमंतणी -देवदत्त 1. आज्ञापनी काजपरस्स पवत्तणी, जहा अमुगं करेहि 2, जायणी-कस्स य वत्थुविसेसस्स देहि त्ति पराणि 3. पुच्छणी-अविज्ञात-स्य संविग्नस्य वा अर्थस्य यथा कीदृशो जीवो मोक्षो वा कथं वाधर्मो भवति 4 पन्नवणी शिष्यस्य उपदेशः 'पाणि वहा न नियत्ता, भवन्ति दीहा जया अरोगा य / एमाइयपन्नवणी, पन्नत्ता वीयरागेहिं 5 // 1 // ' प्रत्याख्यानी याचमानस्य अदित्सा मेऽतो मां मोयच-स्वेत्यादि प्रत्याख्यानरूपा 6 भाषा इच्छानुलोमा च प्रतिपादयितुर्या इच्छा तदनुलोमा तदनुकूला . यथा कार्ये प्रेरितस्य एव-मस्तु ममाप्यभिप्रेतमेतदिति वचः 7 अनभिगृहीता अर्थानभिग्रहेण या उच्यते डित्थादिवत् 8 भाषा चाभिग्रहेण बोद्धव्या / अर्थमभिगृह्य योच्यते घटादिवत् 6 संशया अनेकार्थप्रतिपत्तिकरी सा संशयकरणी, यथासैन्धवशब्दःपुरुषलवणवाजिषु वर्तमान इति 10 व्याकृता लोकप्रतीतशब्दार्था 11 अव्याकृता गम्भीरशब्दार्था मन्मनाक्षरप्रयुक्ता वा अविभावितार्था / / 12 / / इति द्वाचत्वारिंशद्भाषाभेदविधिज्ञानां साधूना साधुत्वव्यवस्थितानां वचनानि जनपदवचनानां सामान्यजनवचनानां मध्ये शोभन्तेयतः। 'अविसंवादनयोगः, कायमनोवागजिह्यता चैव / सत्यं चतुर्विधं तजिनवरवचनेऽस्तिनान्यत्र / / 1 / / ' इति / यथा-संस्तारकः 'जिनवयणं व सुईणं' ति श्रूयन्त इति श्रुतयः श्रुतीनां मध्ये यथा जिनवचन तीर्थकरवचनमविसंवादितया सर्वसत्त्व हिततया च प्रधानम्। तथाहि"अविसंवादनयोगः, कायमनोवागजिह्यता चैव। सत्यं चतुर्विधं त-जिनवरवचनेऽस्ति नान्यत्र / / 1 / / सुलहा सुरलोयसिरी, रयणायरमेहला मही सुलहा। निव्वुइसु जह णियरुई, जिणरयणसुई जहा दुलहा / / 2 / / रिभियपयक्खरसरला, मिच्छ्यिरतिरिच्छसगरपरिणामा / नाणनिव्वाणीविणिजो-यण नीहारिणी जं च / / 3 / / नारयतिरियनरामर-संसारियसव्वदुक्खरोगाणं। जिणवयणमेगमोसह-मलक्खणपवग्गसुहियकयफलयं / / 4 / / " तथाऽयमपीति सुद्धीण दंसणं वजह' त्ति शोधन शुद्धिः तत्र द्रव्य-शुद्धिः भावशुद्धिश्च / द्रव्यशुद्धिर्जलाग्न्यादिका। उक्तं च- 'अंवर-जोहमहीणं, कमसो जह मलकल कपकीण | सहभागणयणसे सो, होहिंति / जलानलाइचा / 1 / ' भावशुद्धिस्तु सत्यमस्य कुचारित्राणि इति जलाग्न्यादिशुद्धी मध्ये यथा दर्शनं यथा ज्ञातसम्यक्त्वं पुनमिथ्यात्वागमनात् तन्महती शुद्धिस्तथाऽयमपीति भावः / कल्लाणं अन्भुदओ, देवाणं दुल्लहं तिहुयणम्मि। वत्तीसं देविंदा,जंतंझायंति एगमणा।।८।। कल्याणमारोग्यमणति-गच्छतीति कल्याणं निरुक्तं यथा प्रमोदाय तथाऽयमपीति। यद्धि कल्याणहेतुत्वात्कल्याणवत् इह शान्तिकर्मादिसंस्तारकप्रतिपत्तौ तु कर्मोपशमः। अभ्युदयो यथेयं राज्याभिषेकादिप्रीतये यथा भवति तथा स्वर्गापर्वगप्राप्तिहेतुत्वादस्य संस्तारकस्येति एषोऽप्यभ्युदयः। वत्तीस' ति-द्वात्रिंशतोऽपि देवेन्द्राः तत्र देशकल्पजाः विशन्ति। भावनाधिपाः चन्द्रादित्यौ च जम्बूद्वीपजौ रतद्वात्रिंशत्। शेषज्योतिष्केन्द्रव्यन्तरेन्द्राश्च तत्परिवारकल्पत्वादल्पर्द्धिकत्वाच्च न गणिताः 'जं तं ति' यं तं संस्तारकं ध्यायन्ति स्मरन्ति 'एणमणत्ति' एकाग्रमनसः सन्त इत्यर्थः। लद्धं तुतए एयं,पंडियमरणंतु जिणवरक्खायं। हंतूण कम्ममल्लं, सिद्धिपडागा तुमे लद्धा || लब्धं प्राप्तं तुरवधारणे 'तएं त्ति-त्वया हि क्षपक ! 'एय' तिपण्डितमरण संस्तारकप्रतिरूपं विशेष्यत्वेनाध्याहरणीय पण्डितमरणमुत्तमार्थप्रतिपत्तिरूपं त्वया प्राप्तमेवेत्यर्थः / कथंभूतं तदिति, जिनवराख्याततीर्थकरभणितम्। किं कृत्वेत्याह- 'हंतूण हत्वाविनाश्य 'कम्ममलं' ति कर्माण्येव मल्लः-सुभटः कर्ममल्लोऽष्टाचत्वारिंशदुत्तरप्रकृतिरूपस्त 'सिद्धिपडाग' ति सिद्धिः सुखहेतुत्वादाराधनायः पताके व पताका सिद्धिरेव पताका मोक्षपताका सा त्वया प्राप्त्यर्थः। झाणाण परमसुक्कं, नाणाणं केवलं जहा नाणं / परनिव्वाणंच तहा, कमेण भणियं जिणवरेहिं।।१०।। 'झाणाण' तिध्यायन्ते स्वस्वहेतुभिः स्मर्यन्त इति ध्यानानि रौद्रातधर्मशुक्लरूपाणि / तत्राद्यानां त्रयाणामिहानुपयोगित्वात् चतुर्थमेव स्वरूपत आर्षवचनैर्दश्यते। तथाहि- 'सुक्कं चउव्विहं चउप्पडोयारे पन्नत्ते, तं जहा-पुत्तवियक्के सवियारी 11 एगत्त-वियक्के अवियारी 2 / सुहमकिरिए अनियट्टी 3, समुच्छिन्नकिरिए अप्पडिवाई 4 / 'सुयनाणे उवउत्तो, अत्थम्मि य वंजणम्मि सवियारं / झायइ चउदसपुवी, पढम सुकं सरागो उ।१ सुयनाणे उवउत्तो, अत्थम्मि य वंजणम्मि अविधारं। अनियट्टिजवसपुव्वा, वीयं सुक्कं विगयरागो। 22, अथ संकमणं चेव तहावंजणसंकम, जोगसंकमणं चेव / पढमे झाणे नियच्छइ३ वीए झाणे न विजए 4 जोगे जोगेसु यथा पढमं वीयं जोगम्मि कमिवी, तइयं च कायइजोगे, चतुत्थं च अजोगिणो। पढमं वीयं च झाणाई झायंति पुय्यजाणणा उवसंतेहिं कसाएहि खीणे च महामुणी ६वीयस्स तइयस्स वि अंतरएय केवलनाणमुप्पज्जइ दुन्नी पुण्णझाणा पुव्वे केवलनाणिगा खीणमोहा झियायन्ति केवली दुन्नी उत्तरा७सिज्झिउकामो जीवो कार्य जोगं निरुभइ ताहे तस्स सुहुमउस्सासनिस्सासा 8 तत्थ य दुसमयतिइयं कम्म परमसायं इरियावहियं वज्झसुहुम-किरियं / अनियट्टी झाण भवइ, जो