________________ संजोयणा 122 - अभिधानराजेन्द्रः - भाग 7 संझापडिक्कमण यथासंभव संयोजनाया दश मासाः प्रायश्चित्तम्, एवमनया दिशा तत्तदोषसंयोजनात, संयोजनाप्रायश्चित्तमवसातव्यम् / एवं संयोजनायामनुमतायां मा भूदारोपणाशङ्केति कस्मिन्नपि तीर्थे कति मासा दीयन्ते प्रायश्चित्तमिति परिज्ञानाय संयोजनात् आरोपणा-प्रायश्चित्त पृथकृतम्, 'आलो यणा विही विय' त्ति / यद्यथा प्रति-से वित तत्तथैवालोचयितव्यम् / न तु मायया प्रतिकुञ्चनीयमन्यथा मायया प्रतिकुञ्चन्नेन मायाप्रत्ययमधिकं मासगुरां प्राप्नोतीत्येवं ज्ञापितः सन् यथा प्रतिसेवितमालोचयते। तत आलोचनाविधि-रपि सम्यग्ज्ञापितः स्यात्, अपिशब्दादेवं ज्ञापितो यदा मायया अन्यथा आलोचयते तदा आरोपणायां क्रियमाणायां यत्र मास-लघु आभवति, तत्र मासगुरु प्रदातव्यमिति ज्ञापनार्थमारोपणातः प्रतिकुचना-प्रतिकुञ्चनाप्रायश्चित्तं भिन्नं कृतमिति / एवम्-उक्तेन प्रकारेण चतुण्णामपि प्रायश्चित्ताना नानात्वमिति / उक्त संयोजनाप्रायश्चित्तं तदुक्तौ यतः प्ररूपणापृथक्त्वमिति द्वारमप्युक्तम्। व्य०१ उ०। संजोयणादोसदुट्ठ त्रि० (संयोजनादोषदुष्ट) संयोजना द्रव्यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दुष्ट यत् / द्रव्यान्तरसयोगदोषदुष्ट, भ०७ श०१ उ०। संजोयणाहिगरणिया स्त्री० (संयोजनाधिकरणिकी) संयोजन हलगरविषकूटयन्त्राङ्गना पूर्वनिवर्तिताना मीलनं तदेवाधिकरण- क्रिया संयोजनाधिकरणक्रिया ।अधिकरणिक्याः क्रियाया भेदे, भ०३ श०३ उ०। संझच्छेयावरण पुं०(सन्ध्याच्छेदावरण) संध्याच्छेदः-सन्ध्याविभागः स आप्रियते येन स सन्ध्याच्छेदावरणः। चन्द्रे, व्य०७ उ०। संझप्पम न० (संध्याप्रभ) शक्रलोकपालस्य सोमस्य विमाने, भ०३ श० ७उ० सं झडभराग पुं० (सन्ध्याभराग) वर्षासु सन्ध्यासमयभाविनि अभ्ररागे,जी०३ प्रति०४ अधि० / जं०प्रज्ञा० / संझा स्त्री० (सन्ध्या)"ङ-ञ-ण-नो व्यञ्जने" ||8/1 / 25 / / अनेनात्र नकारस्यानुस्वारः : सझा / प्रा० / सायंकाले, प्रज्ञा०१७ पद 4 उ० / जी०। संझागय न० (सन्ध्यागत) यत्र नक्षत्र सूर्योऽनन्तरं स्थास्यति तादृशे नक्षत्रे, 'भा-म०१ अ०। यत्र नक्षत्रे सूर्यस्तिष्ठति तस्माच्चतुर्दश पञ्चदशं वा नक्षत्र सन्ध्यागतमित्यन्ये, विशे०। जीतक। पं०व० / नि० चू० / द०प० / संझाणुराग पु० (सन्ध्यानुराग) सन्ध्याभ्ररागे, "संझाणुराग-वसणा वाउकुमारा मुणयव्वा प्रज्ञा०२ पद। सझापडिक्कमण नल (सच्या प्रतिक्रमण) प्रतिक्रमणभेदे, सेन / सन्ध्याप्रतिक्रमणे पडावश्यक्सूत्राणि कानीति? प्रश्नः, अत्रोत्त-रम"नमो अरिहंताणमि" त्यादि सम्धनमस्कारः 'करेमि भंते! सामाइअं' इत्यादितः 'अप्पाणंकोसिरामी त्यन्तं प्रथम सामा-यिकाध्ययनम् / / 1 / / 'लोगस्सउज्जोअगरे' त्यादितः 'सिद्धा सिद्धि मम दिसंतु' इत्यन्त द्वितीय चतुर्विशतिस्तवाध्ययनम् ॥सइच्छामि खमासमणो ! वदिउ जाव पाणिसीहियाए अणुजाणह में मिउग्गहमि' त्यादि तृतीय वन्दनकाध्ययनम्॥३॥ 'चत्तारि मङ्गलं , इच्छामि पडिक्कमिउं जो मे देवसिओ, इच्छामि पडिक्कमिउं इरिआवहिआए० 'इच्छामि पडिक्कमिउं पगामसिखाएक' इत्यादि चतुर्थ प्रतिक्रमणाध्ययनम्।।४।। 'इच्छामि ढामि काउ-स्सगं' राइदेव० 17 / 5 इच्छामि ठामि काउस्सगं, जो मे देवसिओ अइआरो कओ काइओवाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिजो दुज्झाओ दुविचिंतिओ अणायारो अणि-च्छिअव्वो असावगपाउग्गो नाणे दंसणे चरिताचरिते सुए सामाइ-ए, तिण्हं गुत्तीणं,चउण्ह कसायाणं, पंचण्हमणुव्वयाणं, तिण्ह गुण-व्वयाणं, चउण्ह सिक्खावयाणं, वारसविहरस सावगधम्मस्स, जं खंडिअंजं विराहियं तस्स मिच्छामि दुक्कडं / राइदेव०३।१०-तस्स उत्तरीकरणेणं, पायच्छित्तकरणेणं, विसोहीकरणेणं, विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग / / 1 / / अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएण जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए / / 1 / / सुहमेहि अंग-संचालेहि, सुहुमेहिं खेलसंचालेहि, सुहुमेहिं दिहिसंचालेहिं / / 2 / / एवमाइएहिं आगारेहिं अभग्गो, अविराहिओ, हुन मे काउस्सग्गो / / 3 / / जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि।१४।। ताव काय ठाणेणं मोणेणं झाणेण अप्पाणं वोसिरामि // 5 // सव्वलोए अरिहंतचेइआणं, करेमि काउस्सग्गं / / 1 / / वंदणवत्तिआए पूअ-णवत्तिआए सकारवतिआए सम्माणवत्तिआए बोहिलाभवत्तिआए निरुवसग्गवत्तिआए / / 2 / सद्धाए मेहाए धिईए धारणाए अणुप्पे-हाए वड्ढमाणीए ठामि काउस्सम् / / 3 / / अन्नत्थ "पुक्खरवरदीवळे,धायइसंडे अजंबुदीवे अ। भरहेरवयविदेहे, धम्माइगरे नमसामि / / 1 / / तमतिमिरपडलविद्ध-सणस्स सुरगणनरिंदमहिअस्स! सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स / / 2 / / जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसहावहस्स। को देवदाणवनरिंदगणचिअस्स, धम्मस्स सारमुक्लब्भ करे पमायं / / 3 / / सिद्धे भो ! पयओ णमो जिणमए नंदी सया संजमे। देव नायसुवन्नकिन्नरगणस्सब्भूअभावच्चिए।। लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं। धम्मो वड्ढउ सासओ विजयओ धम्मुत्तर वड्ढउ / / 4 / / 'सुअरस भगवओ करेमि काउस्सग्गं वंदणवत्तिआए। सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं। लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाण / / 1 / / जो देवाण वि देवो,जं देवा पंजली नमसन्ति। तं देवदेवमहिअं, सिरसा वंदे महावीर // 2 इक्को वि नमुक्कारो, जिणवरवसहस्स मद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारिं वा // 3 // उजिंतसेलसिहरे, दिक्खा नाणं निसीहिआ जस्स। तं धम्मचक्कवट्टि, अरिट्टनेमि नमसामि // 4 //