________________ संजय 104 - अभिधानराजेन्द्रः - भाग 7 संजय अहो उहिओ अहो रायं, इइ विजातवं चरे // 31 // प्रतीप क्रमामि प्रतिक्रमामि-प्रतिनिवर्त्त, केभ्यः - 'पसिणाण' ति | सुब्ब्यत्ययात् प्रश्रेभ्यः-शुभाशुभसूचकेभ्योऽडगुष्ठप्रश्नादिभ्यः, अन्येभ्यो वा साधिकरणेभ्यः, तथा परे-गृहस्थास्तेषां मन्त्राः परमन्त्रा:-तत्कार्यालोचनरूपा स्तेभ्यः, वा समुच्चये, पुनः विशेषणे, विशेषेण परमन्त्रेभ्यः प्रतिक्रमामि, अतिसावद्यत्वात्तेषां, सोपस्कारत्वात्सूत्रस्यामुनाऽभिप्रायेण यः संयम प्रत्युत्थानवान् सः अहो इति विस्मये उत्थितः धर्म प्रत्युधतः / कश्चिदेव हि महात्मैवंविधः सम्भवति अहोरात्रम्अहर्निशम् इति इत्येत-दनन्तरोक्त 'विज' त्ति विद्वान जानन् 'तवं ति अवधारणफलत्वा-द्वाक्यस्य तप एव न तु प्रश्नादि चरे:-आसेवस्वेति सूत्रार्थः। पुनस्तत्स्थिरीकरणार्थमाहजं च मे पुच्छसी काले, सम्म सुद्धेण चेयसा। ताई पाउकरे, बुद्धे,तं नाणं जिणसासणे // 32 // यच मे इति-मां पृच्छसि-प्रश्नयरिस काले-प्रस्तावे सम्यग्युद्धेन अविपरीतवोधवता चेतसा-चित्तेन, लक्षणे तृतीया, 'ता' इति सूत्रत्वात्तत 'पाउकरे' ति प्रादुष्करोमि-प्रकटीकरोमि प्रतिपाद-यामीति यावत्, बुद्धः-अवगतसकलवस्तुतत्त्वः / कुतः पुनर्बुद्धोऽस्म्यत आह-तदिति यत्किञ्चिदिह जगति प्रचरति ज्ञान-यथा-विधवस्त्ववबोधरूपं तल्लिनशासनेऽस्तीति गम्यते, ततोऽहं तत्र स्थितः इति तत्प्रसादाद बुद्धोऽरमीत्यभिप्रायः, इह च यतस्त्वं सम्यम्बुद्धेन चेतसा पृच्छस्यतः प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत्प्रादुष्करोमीत्यतः पृच्छ यथेच्छमित्यैदम्पर्यार्थः / अथवा-अत एव लक्ष्यते तथा 'अप्पणो य परेसिं च' इत्यादिना तस्यायुर्विज्ञताभवगम्य सञ्जमुनिनाऽसौ पृष्टः कियन्ममायुरिति ततोऽसौ प्राह-यच त्वं मां कालविषयं पृच्छसि तत्प्रादुष्कृतवान् बुद्धः-सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने व्यवच्छेदफलत्वाजिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीषे,शेष प्राग्वदिति सूत्रार्थः। पुनरुपदेष्टमाहकिरियं च रोअए धीरो, अकिरियं परिवज्जए। दिट्ठीए दिट्ठिसंपन्नो, धम्मं चरसु दुचरं / / 33 / / क्रिया च अस्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां था रोचयेत् तथा तथा भावनातो यथाऽसावात्मने रुचिता जायते तथा विदध्यात् धीरःमिथ्यादृग्भिरक्षोभ्यः / तथा अक्रियां नास्त्यात्मेत्यादिकां मिथ्यादृक परिकल्पिततत्तदनुष्टारूपां वा परिवर्जयत्-परिहरेत् / ततश्च दृश्यासम्यग्दर्शनात्मिकया हेतुभूतया 'दिहि-संपन्नो' 'त्ति 'धीदृष्टिः शेमुषी धिषणा इति शाब्दिकश्रुतेदृष्टिः-बुद्धिः, सा चेह प्रस्तावात्सम्यगज्ञानात्मिका तया सम्पन्नो-युक्तो दृष्टिसम्पन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् धर्म-धारित्र-धर्मचर-आसेवस्व सुदुश्वरम्-अत्यन्तदुरनुष्ठेयमिति सूत्रार्थः। पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरूषो दाहरणैः स्थिरीकर्तुमाहएयं पुण्णपयं सुचा, अत्थधम्मोक्सोहियं / भरहोऽवि भारह वासं, चिच्चा कामाई पव्वए।॥३४॥ सगरोऽवि सागरंतं, भरहवासं नराहिवो। इस्सरियं केवलं हिचा, दयाए परिनिव्वुडे ||35|| चइत्ता भारहं वासं, चक्कवट्टी महिडिओ। पव्वजमन्भुवगओ, मघवं नाम महाजसो॥३६।। सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डिओ। पुत्तं रजे ठवित्ताणं, सोऽवि राया तवं चरे॥३७॥ चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ। संती संतिकरो लोए,पत्तो गइमणुत्तरं / / 38|| इक्खागरायवसहो, कुंथूनाम नरेसरो। विक्खायकित्ती धिइमं, मुक्खं गओ अणुत्तरं / / 36 / / सागरंतं जहित्ता णं, भरहवासं नरेसरो। अरो अरय पत्तो, पत्तो गइमणुत्तरं / / 4 / / चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ। चिच्चा य उत्तमे भोए, महापउमो दमं चरे॥४१॥ एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो। हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं // 42 // अनिओ रायसहस्सेहिं, सुपरिचाई दमं चरे। जयनामो जिणक्खायं, पत्तो गइमणुत्तरं / / 43|| दसण्णरजं मुइयं, चइत्ता णं मुणी चरे। दसण्णभद्दो निक्खंतो, सक्खं सक्केण चोइओ॥४४|| (नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। जहित्ता रज्जं वइदेही, सामन्ने पज्जुवट्टिओ1) प्रक्षिप्ताकरकंडू कलिंगाणं, पंचालण य दुम्मुहो। णमी राया विदेहाणं, गंधाराण य नग्गई // 45 // एए नरिंदवसभा, निक्खंता जिणसासणे। पुत्ते रज्जे ठवित्ता णं, सामन्ने पज्जुवट्ठिआ४६|| सोवीररायवसभो, चइत्ता अमुणी चरे। उद्घायणो पव्वइओ, पत्तो गइमणुत्तरं / / 47|| तहेव कासिराया वि,सेओ सच्चपरक्कमो। कामभोगे परिचज्ज, पहणे कम्ममहावणं // 48|| तहेव विजओ राया, अणट्टा कित्तिपव्वए। रखं तु गुणसमिद्धं, पयहित्तु महायसो ||4|| तहेवुग्गं तवं किचा, अव्यक्खित्तेण चेयसा। महाबलो रायरिसी, अद्दाय सिरसा सिरं // 50 // सूत्राणि सप्तदश ! एतत्-अनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच्च तत् पद्यतेगम्यतेऽनेनार्थ इतिपदंच, पुण्यपद, पुण्यस्य वा पदस्थानं पुण्यपदंक्रियादिवादिस्वरूपनानारुचिपरिवर्जनाद्यावेदकं शब्दसन्दर्भ श्रुत्वाआकार्य, अर्थ्यत इति अर्थः-स्वर्गापवर्गादिः धर्मः-तदुपायभूतः श्रुतधर्मादि