________________ संजय 67 - अभिधानराजेन्द्रः - भाग 7 संजय सामाइयसंजया णं भंते ! कालओ केवचिरं होइ ? गोयमा ! सव्वऽद्धा, छेदोवट्ठावणिएसु पुच्छा? गोयमा ! जहन्नेणं अड्डाइजाईवाससयाइंउक्कोसेणं पन्नासं सागरोवमकोडिसयसहस्साई। परिहारविसुद्धीए पुच्छा, गोयमा ! जहन्नेणं देसूणाई दो वाससयाइं उक्कोसेणं देसूणाओ दो पुव्वकोडीओ। सुहुमसंपरागसंजया णं भंते ! पुच्छा, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहुरा, अहक्खायसंजया जहा सामाइयसंजया / / 2 / / सामाइयसंजयस्स णं भंते ! केवतियं कालं अंतरं होइ? गोयमा ! जहन्नेणं जहा पुलागस्स एवं०जाव अहक्खायसंजयस्स। सामाइयसंजयस्स भंते! पुच्छा, गोयमा! नऽत्थि अंतरं। छेदोवट्ठावणियपुच्छा, गोयमा! जहन्नेणं तेवट्टि वाससहस्साई उक्कोसेणं अट्ठारससागरोवमकोडाकाडीओ, परिहारविसुद्धियस्स पुच्छा? गोयमा ! जहन्नेणं चउरासीयं वाससहस्साई उक्कोसेणं अट्ठारससागरोवमकोडकोडीओ सुहुमसंपरायाणं जहा नियंठाणं / अहक्खायाणं जहा सामाइय-संजयाणं // 30 // सामाइयसंजयस्सणं भंते ! कति समुग्घाया पण्णत्ता? गोयमा! छ समुग्धाया पण्णत्ता, तं जहा-कसाय-कुसीलस्स / एवं छेदोवट्ठावणियस्स वि। परिहारविसुद्धियस्स जहा पुलागस्स। सुहमसंपरागस्स जहा नियंठस्स / अहक्खा-यस्स जहा सिणायस्स।३१।। सामाइयसंजएणं भंते! लोगस्स किं संखेजइभागे होजा असंखेचइभागे पुच्छा, गोयमा ! नो संखेजइजहा पुलाए, एवं० जाव सुहुमसंपराए। अहक्खायसंजए जहा सिणाए ॥३२।सामाइयसंजए णं भंते ! लोगस्स किं संखेज्जइभार्ग फुसइ, जहेव होजा तहेव फुसइ॥३३|| सामाइयसंजएणं भंत ! कयरम्मि भावे होजा? गोयमा! उपसमिए भावे होजा, एवं०जाव सुहुमसंपराए। अहक्खायसंपराए पुच्छा, गोयमा ! उवसमिए वा खइए वा भावे होजा॥३४|| सामाइय-संजयाणं भंते ! एगसमएणं के वतिया होज्जा ? गोयमा ! पडिव-जमाणए य पडुच्च जहा कसायकुसीला तहेव निरवसेसं / छेदोवट्ठावणिया पुच्छा, गोयमा ! पडिवजमाणए पडुच्च सिय अत्थि, सिय नऽस्थि, जइ अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सयपुहुत्तं, पुव्वपडिवन्नए पडुच सिय, अत्थि सिय नऽस्थि, जई अत्थि जहन्नेणं कोडिसयपुहुत्तं उक्कोसेण वि कोडीसयपुहुत्तं, परिहारविसुद्धिया जहा पुलागा। सुहमसंपराया जहा नियंठा। अहक्खायसजयाणं पुच्छा, गोयमा ! पडिवज्जमाणए पडुच्च सिय अस्थि सिय नऽत्थि, जइ अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं वावट्ठसय अठ्ठ त्तरसयं खमगाणं च उप्पन्नं उवसामगाणं, पुवपडिवन्नए पडुच्च जहन्नेणं को डिपुहुत्तं उक्कोसेणं वि कोडिपुहुत्तं / एएसिणं भंते ! सामाइयछेओवट्ठावणिय-परिहारविसुद्धियसुहुमसंपरायअहक्खायसंजयाणं कयरे कयरे०जाब विसेसाहिया? गोयमा! सव्वत्थोवा सुहुमसंपरायसंजया परिहारविसुद्धियसंजया संखेज्जगुणा अहक्खायसंजया संखेज्जगुणा छे ओवट्ठावणियसंजया संखेज्जगुणा सामाइयसंजया संखेज्जगुणा // 36 / / (सू०-७६८) 'सामाइय' इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः, 'उक्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडित्ति यदुक्तं तदर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, 'परिहारविसुद्धिए जहन्नेणं एक समयं ' ति मरणापेक्षमेतत्, 'उक्कोसेणं देसूणरहि' ति, अस्यायमर्थः-देशोननववर्षजन्मपर्यायण केनापि पूर्वकोट्ययुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादो ऽनुज्ञाजस्ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोना पूर्वकोटिं यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजए' त्ति तत्र जघन्यत एक समयम् उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, सातक-यथाख्यातापेक्षयेति / पृथक्त्वेन कालचिन्तायां छओवट्ठावणिए' इत्यादि, तत्रोत्सर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं प्रभवतीति,तीर्थ च तस्य सार्द्ध द्वे वर्षशते भवतीत्यत उक्तम- 'अड्डाइजाज्ञा' इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोषस्थापनीय प्रवर्त्तते तच पञ्चाशत्सागरोपमकोटीलक्षाइत्यतः 'उक्कोसेणं पन्नास' मित्याधुक्तमिति / परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो वाससयाई' ति, कथम्? उत्सपिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिक प्रतिपन्नस्तस्यान्तिकेतञ्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशतिवर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षन्यूने ते इति-देशोने इत्युक्तम्, एतच्च टीकाकारव्याख्यानम्, चूर्णिकारव्याख्यानमप्येवमेव, किन्त्ववसप्पिण्यन्तिमजिनापेक्षमिति विशेषः। 'उक्कोसेणं देसूणाओ दो पुव्वकोडीओ' त्ति, कथम्? अवसपिण्यामादितीर्थकरस्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्नइत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति। अन्तरद्वारे- 'छओवट्ठावणिए त्यादौ जहन्नेणं तेव!ि वाससहस्साईति, कथम्?अवसप्पिण्या दुष्षमा यावच्छेदोपस्थापनीयं प्रवर्त्तते, ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामकान्त दुष्षमायामुत्सर्पिण्याश्चैकान्तदुष्षमायां च तत्प्रमाणायामेव तदभावः स्यात्, एवं चैकविंशतिवर्षसहसमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति /