________________ संजय 65 - अभिधानराजेन्द्रः - भाग 7 संजय णानीति / सन्निकर्षद्वारे- 'सामाइयसंजमे णं भंते ! सामाइयसंजयस्से' त्यादौ सिय हीणे' ति असंख्यातानितस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा समाने संयमस्थाने वर्तते तदा तुल्ये, हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत एवाऽऽह-'छट्टाणवडिए'त्ति उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्यं भवति / सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शनगर्थमाह-'नवरं सुहमसंपराइए' इत्यादि, सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति / लेश्याद्वारे-यथाख्यातसंयतः सातकसमान उक्तः / सातकश्च सलेश्यो वा स्यादलेश्यो वा। यदि सलेश्यस्तदा परमशुल्कलेश्यः स्यादित्येवमुक्तः। यथाख्यातसंयतस्य तु निर्गन्थत्वा क्षया निर्विशषेणापि शुल्कलेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह 'णवरं जई' इत्यादि। परिणामद्वारेसामाइयसंजएणं भंते ! किं वड्डमाणपरिणामे होज्जा, हीयमाणपरिणामे होज्जा, अवट्ठियपरिणामे वा होजा? गोयमा ! वड्डमाणपरिणामे जहा पुलाए / एवं.जाव परिहारविसुद्धिए / सुहमसंपराए पुच्छा, गोयमा ! वड्डमाणपरिणामे वा होजा हीयमाणपरिणामे वा होजा, नो अवट्ठियपरिणामे होज्जा / अहक्खाए जहा नियंठे। सामाइयसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणाम होज्जा ? गोयमा ! जण्णेणं एवं समयं जहा पुलाए / एवं.जाव परिहारविसुद्धिए वि। सुहुमसंपरागसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होज्जा ? गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहुत्तं / केवतियं कालं हीयमाणपरिणामे एवं चेव / अहक्खायसंजए णं भंते ! केवतियं कालं वड्डमाणपरिणामे होज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं केवतियं कालं अवट्ठियपरिणामे होज्जा? गोयमा! जहन्नेणं एवं समयं उक्कोसेणं देसूणा पुव्वकोडी॥२०॥ (सू०-७६३)। 'सुहुमसंपरए' इत्यादौ, 'वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होजा नो अवट्ठियपरिणामे होज' ति सूक्ष्मसंपरायसंयतः श्रेणि समारोहन वईमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न भवति, गुणस्थानकस्वभावादिति। तथा 'सुहमसंपरायसंजएणं भंते! कवइयं काल' 'जहन्नेणं एक समयं ति सूक्ष्मसंपरायस्य जघन्यतो यामानपरिणाम एकं समयं प्रतिपत्ति-समयानन्तरमेव मरणात, 'उक्कोसेणं अंतोमुहुत्त' ति तद्गुणस्थानकस्यैतावत्प्रमाणत्यात, एवं तम्य हीयमानपरिणामोऽपि भावनीय इति। तथा 'अहक्खायसंजएणं भंते !' इत्यादौ 'जहन्नेणं अंतोमुहत्तं उक्कोसेणं पि अंतोमुहत्त' ति यो यथासंख्यासंयतः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त तदुत्तरकालं तदव्यबच्छेदात, अवस्थितपरिणामस्तु जघन्येनैक समयम, उपशमाऽद्धायाः प्रथमसमयानन्तरमेव मरणात, 'उकोसेणं देसूणा पुव्वकोडि' त्ति एतच प्राग्वदावनीयमिति। बन्धद्वारेसामाइयसंजएणं भंते ! कइ कम्मप्पगडीओ बंधइ? गोयमा ! सत्तविहबंधइ वा अट्ठविहबंधए वा एवं जहा बउसे, एवं ०जाव परिहारविसुद्धिए। सुहुमसंपरागसंजए पुच्छा, गोयमा ! आउयमोहाणिजवजाओ छ कम्मप्पगडीओ बंधति, अहक्खाए संजए जहा सिणाए / 21 / / सामाइयसंजए णं भंते ! कति कम्मप्पगडीओ वेदेति ? गोयमा ! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव० सुहमसंपराए / अहक्खाए पुच्छा, गोयमा ! सत्तविहवेयए वा चउव्विहवेयए वा, सत्तविहवेदेमाणे मोहणिज्जवज्जाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाओ य नामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति / / 22 / / सामाइयसंजए णं भंते ! कति कम्मप्पगडीओ उदीरेति ? गोयमा ! सत्तविह जहा बउसो,एवं०जाव परिहारविसुद्धिए। सुहमसंपराए पुच्छा, गोयमा ! छव्विह उदीरए वा पंचविह उदीरए वा, छ उदीरेमाणे आउयवेयणिज्जवज्जाओ छ कम्मप्पगडीओ उदीरेइ, पंच उदीरमाणे आउयवे यणिज्जमोहणिज्ज-वजाओ पंच कम्मप्पगडीओ उदीरेइ / अहक्खायसंजए पुच्छा, गोयमा ! पंचविह उदीरए वा दुविह उदीरए वा अणुदीरए वा, पंच उदीरेमाणे आउ-यवेयणिज्जवज्जाओ सेसं जहा नियंठस्स / / 23 / / (सू० 764) // सामाइयसंजए णं भंते ! सामाइयसंजयत्तं जहमाणे किं जहति किं उवसंपन्जति? गोयमा ! सामाइयसंजयत्तं जहति छेदोवट्ठावणियसंजयं वा सुहुमसंपरागसंजयं वा असंजमं वा संजमासंजमं वा उपसंपज्जति।छेओवट्ठावणिए पुच्छा, गोयमा! छे ओवट्ठावणियसंजयत्तं जहति सामाइयसंजत्तं जहति परिहारविसुद्धियत्तं जहति सुहुमसंजमं वा उवसंपज्जति असंजमं वा उवसं-पञ्जति संजमासंजमं वा उवसंपञ्जति। परिहारविसुद्धिए पुच्छा, गोयमा ! परिहारविसुद्धियसंजयत्तं जहति, छेदोवट्ठावणिय-संजयं वा; असंजमं वा उवसंपज्जति / सुहुमसंपराए पुच्छा, गोयमा! सुहुमसंपरायसंजयत्तं जहति सामाइयसंजयं वा छेदोवट्ठावणियसंजयं वा अहक्खायसंजयं वा असंजमं वा उवसंपज्जइ। अहक्खायसंजए णं पुच्छा, गोयमा! अहक्खायसंजयत्तं जहति सुहमसंपरायसंजयं वा असंजयं वा सिद्धिगतिं वा उवसंपज्जति / / 24 / / (सू० 765) सामाइयसंजए णं