________________ सोमागार 1163 - अभिधानराजेन्द्रः - भाग 7 सोमिल सोमागार त्रि० (सौम्याकार) सुन्दराकृती, कल्प०१ अधि०।२ क्षण। अरौद्रदर्शन, औ०। रा०। ज्ञा०। सोमाण (देशी) (श्मशाने) दे० ना०८ वर्ग 45 गाथा। सोमाल त्रि० (सुकुमार) "हरिद्रादी लः" 811 / 254 / इत्यसंयुक्तस्य रस्य लः / सोमालं / प्रा०। "न वा मयुख-लवणचतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार-कुतूहलोदूखलोलूखले"|| 8 | 1 | 171 // इत्यादेः स्वरस्य परेण सस्वरव्यञ्जनेन सह वैकल्पिक ओत्। सोमालं। कोमले, प्रा०१पाद। सोमिल पुं० (सोमिल) द्वारवत्यां नगर्यां गजसुकुमारकुमार मारके स्वनामख्याते ब्राह्मणे, आ० चू०१ अ०। अन्त०। दर्श०। आ० क०। आ० म०। ('गजसुकुमार' शब्दे तृतीयभागेऽस्य कथा 1) कुण्डग्रामे नगरे कोडालगोत्रब्राह्मणः सोमिलाभिधानोऽस्ति, तस्य भार्यायानुत्पन्न झत प्रियमित्रप्राग्भवकथा / आ० म०१ अ० / वाराणसी वास्तव्ये पार्श्वनाथस्वामिशिष्ये, नि०१ श्रु०३ वर्ग 3 अ० (यो मृत्वा शुक्रविमाने शुक्रो नाम महाग्रहो जातः 'सुक्क' शब्देऽस्मिन्नेव भागे तत्कथा / ) अपापावास्तव्ये स्वनामख्याते ब्राह्मणे, यस्य यज्ञे समायाता इन्द्रभूत्यादयो वीरजिनान्तिके प्रव्रजिताः। आ० म०१ अ०। कल्प०। उज्जयिनिवास्तव्येऽन्धब्राह्मणे, "उज्जेणी नाम नगरी तत्थ सोमिलो नाम बंभणो परिवसइ, सोय अन्धलीभूओ। तस्सय अठ्ठपुत्ता तेसिं अट्ठ भज्जाओ सो पुत्तेहि भण्णति अच्छीणं किरिया कीरउ, सो पडिभणति तुम्भ अट्ठण्हं पुत्ताण सोलस अच्छीणि सुण्हाण विसोलस बंभणीए दोन्नि / एते चउतीसं अन्नस्स य परियणस्स जाणि अच्छीणि ताणि सव्वणि मम / एते चेव पभूया। अन्नया घरं पलित्तं तत्थ तेहिं अप्पदत्तेहिं सो न च नीणिओ तत्थेवरडतो दड्डो।"बृ०१ उ०२प्रक०/वाणियग्रामवास्तव्ये स्वनामख्याते ब्राह्यणे, भा तेणं कालेणं तेणं समएणं वाणियगामे नामं नगरे होत्था, वन्नओ, दूतिपलासए चेतिए वन्नओ, तत्थणं वाणियगामे नगरे सोमिले नामं माहणे परिवसति अड्ढ० जाव अपरिभूए रिउव्वेद जाव सुपरि-निट्ठिए। पंचण्हं खंडियसयाणं सयस्स कुडुवस्स आहेवचं जाव विहरति, तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्जुवासति / तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धहस्स समाणस्स अयमेयारूवे जाव समुप्पञ्जित्था- एवं खलु समणे णायपुत्ते पुटवाणुपुट्विं चरमाणे गामाणुगाम दूइज्जमाणे सुहं सुहेणं ०जाव इहमागए जाव दूतिपलासए चेइए अहापडिरूवं जाव विहरइ / तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउन्मवामि इमाई चणं एयारूवाणं अट्ठाईजाव वागरणाइं पुच्छिस्सामि, तंजर इमे से इमाई एयारूवाइं अट्ठाइं जाव वागरणाई वागरेहिति।। ततो णं वंदीहामि नमसीहामि जाव पजुवासीहामि, अहमेयं से इमाइं अट्ठाइं जाव वागरणाइं नो वागरेहिति तो णं एएहिं चेव अढे हिं य ०जाव वागरणे हि य निप्पट्ठपसिणवागरणं करेस्सामीति कटु एवं संपेहेइ 2 हित्ता हाए जाव सरीर साओ गिहाओ पडिनिक्खमति 2 मित्ता पायविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगाम नगरं मज्झं मज्झेणं निग्गच्छइ २छित्ताजेणेवदूतिपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा रत्ता समणस्स भग०३ अदूरसामंते ठिचा समणं भगवं महावीरं एवं वयासी-जत्ता ते भंते ! जवणिज्जं० अवाबाहं ०फासुयविहारं०? सोमिला ! जत्तावि मे जवणिज्जं पि मे अव्वावाह पि मे फासुयविहारं पि मे, (भ०) किं ते मंते ! जवणिजं ? सोमिला ! जवणिज्जे दुविहे पण्णत्ते, तं जहाइंदियजवणिजे य, नोइंदियजवणिजे य / से किं तंइंदियजवणिज्जे ? 2 जं मे सोइंदियचक्खिदियधाणिंदियजिब्मिदियफासिंदियाई निरुवहयाईवसे वट्टति, सेत्तं इंदियजवणिजे / से किं तं नोइंदियजवणिजे ? 2 जं मे कोहमाणमायालोमा वोच्छिन्ना नो उदीरेंति / सेत्तं नोइंदियजवणिज्जे / सेत्तं जवणिजे / (भ०)किं ते भंते ! फासुयविहारं? सोमिला ! जम्नं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवजियासु वसहीसु फासुएसणिजं पीढफलगसेजासंथारगं उवसंपछिताणं विहरामि। सेत्तं फासुयविहारं। सरिसवा ते भंते ! किं भक्खेया अभक्खेया ? सोमिला ! सरिसवा भक्खेया वि, अभक्खेया वि।से केणढे सरिसवा मे भक्खेया वि, अभक्खेया वि? से नूणं ते सोमिला ! बंभन्नएस नएसु दुविहा सरिसवा पन्नत्ता,तं जहा-मित्तसरिसवाय, धन्न सरिसवा यातत्थ णं जे ते मिससरिसवा ते तिविहा पं० तं० सहजायया सहवडियया सहपंसुकीलियया / ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवा ते दुविहा प०, तं०सत्थपरिणया य, असत्थपरिणया य / तत्थ णं जे ते असत्थपरि-णया ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे से सत्थपरिणया ते दुविहा पं०, तं०, एसणिज्जा य, अणेसणिज्जा य / तत्थ णं जे ते अणेसणिज्जा ते समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते एसणिजाते दुविहा प० तं०-जाइया य, अजाइया य / तत्थ णं जे ते अजाइया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते जातिया ते दुविहा प० तं०-लद्धा य, अलद्धा य / तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया। से तेणट्टेणं सोमिला ! एवं दुबइ० जाव अमक्खेयादि / (भ०) कुलत्था ते भंते ! किं