________________ सोमणस ११६०-अभिधानराजेन्द्रः - भाग 7 सोमलच्छि एगा 'इत्यादि, व्यक्तं, नवरम् एवमुक्ताभिलापेन कूटवर्धा सैव नन्दन- | सोमदेव पुं० (सोमदेव) दशपुरनगरवास्तव्ये स्वनामख्याते ब्राह्मणे, यत्पुत्र वनवक्तव्यता भणितव्या, कियत्पर्यन्तमित्याह-तदेव मेरुतः पञ्चाशद्- आर्यरक्षितः सूरिरासीत्। विशे०। आ०म०। आ० क०। आचू०।ती०। योजनरूपं क्षेत्रमवगाह्य यावत्प्रासादावतंसकाः शक्रेशानयोरिति, उत्त० / पद्मप्रभस्य प्रथमभिक्षादायके, आ० म० 1 अ० / स०। वापीनामानि त्विमानि तेनैव क्रमेण, सुमनाः 1 सौमनसा 2 सौमनांसा सोमदेवयाकाइय पुं० (सोमदेवताकायिक) सोमदेवतास्तत्सामनिकासौमनस्या वा 3 मनोरमा 4, तथा उत्तरकुरुः 1 देवगुरुः 2 वारिषेणा 3 दयस्तासां कायो येषामस्ति ते सोमकायिकाः। सोमसामानिकादिदेवसरस्वती 4, तथा विशाला 1 माघभद्रा 2 अभयसेना 3 रोहिणी 4, तथा परिवारभूतेषु देवेषु, भ०३श०५ उ०। भद्रोत्तरा१भद्रारसुभद्रा३भद्रावती भद्रवती वा 4 / जं० 4 वक्ष० / पक्षस्य सोमधम्मगणि पुं० (सोमधर्मगणिन्) उपदेशसप्ततिकाग्रन्थकारके नवमे दिवसे, ज्यो०३ पाहु० / जं० ! ग्रैवेयकविमानानां चतुर्थे प्रस्तटे, तपागच्छीयचारित्रगणिशिष्ये, जै० इ०। स्था०६ ठा० 3 उ० / प्रव० / सनत्कुमारस्य देवेन्द्रस्य पारियानिके सोमप्पभ पुं० (सोमप्रभ) बाहुबलिपुत्रे, श्रेयांस भ्रातरीति केषांचिन्मतम्। विमाने, औ०। ज०। रुचकपर्वतस्य स्वनामख्याते देवे, सू० प्र०१६ आ० चू०१ अ०। आ० क०।आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमपाहु० / चं० प्र० / जं० शोभनं मनो यस्ताः सकाशाद्भवति सा प्रभसुतः श्रेयांसो राजा। कल्प०१ अधि०७क्षण। चमरस्योत्पातपर्वते, सुमनास्ततः स्वार्थेऽण् / जम्ब्वां सुदर्शनायाम्, स्त्री०। जं० 4 वक्ष० / आ० म० 1 अ०1"सोमस्स महारणे सोमप्पभे उप्पायपव्वए' स्था० दक्षिणपूर्वस्य रतिकरपर्वतस्य दक्षिणस्यां दिशि स्वनामख्यातायां 10 ठा०३ उ० (अत्रत्यो विस्तरः उप्पायपव्वय' शब्दे द्वितीयभागे 537 राजधान्याम,जी 3 प्रति० 4 अधि०। दी०। ती०। पक्षस्य पञ्चाम्यां रात्रौ, पृष्ठे गतः।) ज०७ वक्ष० / सन्तुष्टचित्तत्वे, नपुं०। कल्प०१ अधि०१क्षण। ज्यो०। सोमप्पमसूरि पुं० (सोमप्रभसूरि) तपागच्छीये धर्मघोषसूरिसमनन्तरे आचार्य, ग०१अधि०।"श्रीसोमप्रभसूरः, पट्टे श्रीसोमतिलकसूरीन्द्राः सोमणसकूड पुं०न० (सौमनसकूट) सौमनसनामकस्वाधिष्ठातृ अथ सोमप्रभूसूरि--स्तस्य विनेयास्तु चत्वार ॥१॥श्रीविमलप्रभसूरिः, देवभवनोपलक्षिते कूटे, स्था० 7 ठा० 3 उ० / (अस्य वक्तव्यता श्री परमानन्दसूरिगुरुराजः / श्रीपद्मतिलकसूरिगणितिलकः सोमति'सोमणस' शब्देऽनुपदमेव गता।) लकगुरुः।।२॥"ग०३ अधि०। एतज्जन्म विक्रम 1310 संवत्सरे दीक्षा सोमणसवण न० (सौमनसवन) मेरोर्द्वितीयमेखलायां स्वनामख्यातेवने, 1326 सूरिपदम् 1332 स्वर्गतिः 1373 वर्षे अनेन चित्रबन्धस्तवो नाम स्था० 4 ठा०२ उ०। (अत्रत्या वक्तव्यता 'सोमणस' शब्दे गता।) ग्रन्थो रचितः। द्वितीयोऽपि सोमप्रभाचार्यो विजयसिंहसूरिशिष्यः, तेन दो सोमणसवणा। स्था०२ठा०३उ०। हेमकुमारचरित्रं सूक्तिमुत्तावलिशृङ्गार-वैराग्यतरङ्गिणीत्यादयो ग्रन्था सोमणसा स्त्री० (सौमनसा) पञ्चमीतिथिरात्रौ, सू० प्र०१० पाहु०। रचिताः। जै० इ०. सोमणसी स्त्री० (सौमनसी) पक्षस्य पञ्चदश्यां तिथौ, ज्यो०४ पाहु०। सोमप्पमा स्त्री० (सोमप्रभा) सोमप्रभस्य चमरोत्पातपर्वतस्य दक्षिणसोमणाह पुं० (सोमनाथ) सौराष्ट्रप्रसिद्ध महादेवे, ती 16 कल्प! दिग्वतिराजधान्याम्, द्वी०। (एतद्भञ्जनकथा 'सच्चउर' शब्देऽस्मिन्नेव भागे गता।) सोमभूइपुं०(सोमभूति) चम्पानगरीवास्तव्ये स्वनामख्याते ब्राह्मणे, ज्ञा० सोमतिलग पुं० (सोमतिलक) तपागच्छे देवेन्द्रसूरिशिष्यविद्यानन्द १श्रु०१५ अ० गणिशिष्यधर्मघोषसूरिशिष्यसोमप्रभूसूरिशिष्ये, तस्य जन्म विक्रम से किं तं कुलाइं? कुलाई एवमाहिअंति, तं जहा, "पढमंच 1355, संवत्सरे दीक्षा 1366, वर्षे सूरिपदं 1373, वर्षे स्वर्गतिः 1424 | नागभूयं, बीयं पुण सोमभूइ होइ। “कल्प०२ अधि०८ क्षण / वर्षे / अनेन यमकस्तुतिटीकाशीलतरङ्गिणी नव्यक्षेत्रसमाससूत्रे जीत- सोममित्ता स्त्री० (सोममित्रा) सौर्यपुरवास्तव्यस्य यज्ञयशसो भार्यायाम्, कल्पवृत्तिश्चेति ग्रन्था रचिताः। यशस्तिलकचम्पूनामग्रन्थकारकेदिगम्ब / आव० 4 अ० 1 आ० क० / आ० चू०। राचार्य, एकाशीत्यधिकाष्टशते शकेऽयमासीत्। जै० इ०। सोमय पुं० (सोमक) कौत्सगोत्रान्तर्गते गोत्रविशेषप्रवर्तके ऋषौ, स्था० सोमदत्त पुं० (सोमदत्त) चन्द्रप्रभस्वामिनः प्रथमभिक्षादायके, आ० म० | 0ठा0 3 301 1 अ० स०। कौशाम्बीनगरीस्वामिशतानीकस्य पुरोहिते, विपा० सोमल पुं० (सोमल) द्वारवतीवास्तव्ये स्वनामख्याते ब्राह्मणे, अन्त० 1 श्रु०५ अ०। भद्रबाहुस्वामिनः चतुर्थे शिष्ये, कल्प०२ अधि०८ क्षण। | १श्रु०३ वर्ग० 8 अ०। ('गजसुकुमार' शब्दे तृतीयभागेऽस्य कथा।) सोमदिहि पुं० (सौम्यदृष्टि) कस्याप्यनुद्वेजके साधौ, प्रव० 236 द्वार। सोमलच्छी स्त्री० (सौम्यलक्ष्मी) सौम्या-प्रशस्ता या लक्ष्मीः। प्रशस्तायां सोमलोचने, स हि सर्वस्याप्याश्रयणीयो भवति दर्श०२ तत्त्व। लक्ष्म्याम्, कल्प०१ अधि०३क्षण।