________________ सूरियाभ 1130- अभिधानराजेन्द्रः - भाग 7 सूरियाभ लियं करेंति, अप्पेगइया देवा कहकहगं करेंति, अप्पेगतिया देवा दुहदुहगं करेंति, कप्पेगतिया चेलुक्खेवं करेंति, अप्पेगइया देवसन्निवायं देवुजोयं देवुक्कलियं देवकहकहगं देवदुहदुहगं चेलुक्खेवं करेंति, अप्पेगतिया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया अप्पेगतिया कलसहत्थगया जाव धूवकडुच्छुयहत्थगया हट्ठ तुट्ठ० जाव हियता सव्वतो समंता आहावंति परिधावति / तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभरायहाणिवत्थव्वा देवाय देवीओयमहया इंदामिसेगेणं अभिसिंचंति अभिसिंचित्ता पत्तेयं 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-जय जय नंदा जय जय भद्दा ते अजियं जिणाहि जियं च पालेहि जियमज्झे वसाहि इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूई पलिओवमाइं बहूई सागरोवमाई बहूई पलिओवमसागरोवमाई वउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासीणं देवाण य देवीण य आहेवचं जाव महया 2 कारेमाणे पालेमाणे विहराहि त्ति कट्ट जय 2 सदं पउंजंति। तएणं से सूरियामे देवे महया महया इंदामिसेगेणं अभिसित्ते समाणे अमिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अणुप्पयाहिणीरेमाणे 2 अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अणुपविसति 2 सित्ता जेणेव सीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने / तएणं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववनगा अलंकारियभंडं उवठ्ठवें ति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाइए गायाइ लूहेति लूहित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपति अणुलिंपित्ता नासानीसासवायबोज्झं चक्खुहर वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियन्तकम्मं आगासफालियसमप्पभं दिव्वं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणद्धेति 2 खेत्ता अद्धहारं पिणद्धेइ 2 वेत्ता एगावलिं पिणद्धति २त्ता मुत्तावलिं पिणद्धेति 2 देत्ता रयणावलिं पिणद्धेइ 2 द्धत्ता एवं अंगयाइं केयूराई कडगाइं तुडियाई कडिसुत्तगं दसमुद्दाणंतगं विकच्छसुत्तगं मुरविं पालंबं कुंडलाइं चूडामणिं पउर्ड पिणद्धेइ 2 खेत्ता गंथिमवेढिमपूरिमसंघाइमेणं चउदिवहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकियंविभूसियं करेइ२ | रित्ता दहरमलयसुगंधगंधिएहिंगायाई भुखंडेइ दिव्वं च समुणदामं पिणद्धेइ। (सू०४२) 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङ्खलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगम, नवरम् इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिाकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पञ्जत्तीए पज्जत्तीभावं गच्छइ' इत्युक्तं 'तएण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत। 'अब्भत्थिए' इत्यादिपदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं ? किं मे पूर्व कर्तुं श्रेयः ? किं मे पश्चात् कर्तुं श्रेयः? तथा कि मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वायपरिणाम-सुन्दरतायै सुखायशर्मणे क्षमाय अयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय निश्तिकल्याणोय अनुगामिकतायैपरम्परशुभानुबन्धसुखाय भविष्यश्यति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुरुषेषु वाचनाभेदस्ततो माभूत् शिष्याणां सम्मोह इति क्वापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थ लिखितः, इत ऊर्ध्वंतु प्रायः सुगमः प्राग्व्याख्यातस्वरूपश्च / न च वाचनाभेदोऽप्यतिबादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तुविधास्यत इति। 'तएणं तस्स सूरियाभस्स देवस्स सामाणिय-परिसोववन्नगा देवा इममेयारूव' मित्यादि 'आयते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो-गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदाभिसेय' मिति, महान् अर्थोमणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं, तथा महान् अर्घः-पूजा यत्र स महार्घः तं, महम्-उत्सवमर्हतीति महार्हस्तं, विस्तीर्णं शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'अट्ठसहस्सं सोवणियाण कलसाणं विउव्वंति' इत्यादि, अत्र भूयान् वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते-अष्टसहस्रम्-अष्टाधिकं सहस्र सौवर्णिकानां कलशानाम्-अष्टसहस्रं रूप्यमयानाम् 2 अष्टसहस्रं मणिमयानाम् 3 अष्टसहस्रं सुवर्णमणिमयानाम् 4 अष्टसहस्रं सुवर्णरूप्यमयानाम् 5 अष्टसहस्रं रूप्यमणिमयानाम् 6 अष्टसहनं सुवर्णमणिमयानाम् 7 अष्टसहस्रं भौमेयानांकलशानाम् 8 अष्टसहस्रं भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्ठितवातकरकचित्ररत्नकरण्डकपुष्प चङ्गेरीयावल्लोमहस्तकंपटलकसिंहासनच्छत्रचामरसमुद्नकध्वजधूपकडुच्छुकानां प्रत्येकं प्रत्येकमष्टसहस्रं 2 विकुर्वन्ति विकुर्खित्वा 'ताएउक्किट्ठाए' इत्यादि व्याख्यानार्थ, 'सव्व (तोतुवरा' इत्यादि, सर्वान्तु (तू) वरान् कषायान् सर्वाणि पुष्पाणि सर्वान् सर्वान् गन्धान्-गन्धवासादीन् सर्वा