________________ सूरियाभ 1113 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ मर्थः-यस्मात् कृष्णा छाया-आकारः सविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभासंपादितसत्ताकः सर्वाविसंवादीभवति, ततस्तत्त्ववृत्त्या ते कृष्णा न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीयं, नवरं शीताः शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यतेकटिस्तटमिव कटितटं घना-अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे छाया येषां ते तथा, मध्यभागे निविडतरच्छाया इत्यर्थः, अत एव रम्यो-रमणीयः तथा महान् जलभारावनतप्रावृट्कालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूतागुणैः प्राप्ता महामेघनिकुरुम्बभूताः; महामेघवृन्दोपमा इत्यर्थः / 'ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभूतप्रागुक्ततिलकादि-वृक्षवर्णतवत् परिभावनीयं, नवरं 'सुयबरहिणमयणसलागा, इत्यादि विशेषणमत्रोपमया भावनीयम्, अणेगसगडरहजाणे' त्यादि तदाकारभावतः। तेसिंणं वणसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता, से जहानामए आलिंगपुक्खरति वा जावणाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसि णं गंधो फासो णेयव्वो जहशम, तेसिणं भंते ! तणाण य मणीण य पुटवावरदाहिणुत्तरातेहिं वातेहिं मंदाणं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोमियाणं उदीरियाणं केरिसए सद्दे भवति? गोयमा ! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिंखिणिहेमजालपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारुयायस्स संपिनद्धचक्कमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणावरणभरियजुज्झसअस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिजमाणस्स वा नियट्टिजमाणस्स वा ओरालमणुण्णा कण्णमणनिव्वुइकरा सदा सव्वओ समंता अभिणिस्सवंति, भवेयारूवे सिया ? णो इणढे समढे, से जहाणामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलनरनारिसुसंपरिग्गहियाते चंदणकोणपरियट्टियाए पुटवरत्तावरत्तकालसमयंसि मंदायं 2 वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सदा सव्वओ समंता अमिनिस्सवंति, भवेयारूवे सिया ? णो इणढे समढे, से जहानामए किन्नराण वा किपुरिसाण वा महोरगाण वा गंधव्वाए वा भद्दसालणागयाण वानंदणवणगयाण वा सोमणसवणगयाण व पंडगवणगयाण वा हिमवंतगच्छंगयमलयमंदरिगिरिगुहासिमन्नागयाण वा हिम-वंतगच्छंगयमलयमंदरगिरीगुहासमन्नागयाण वा एगओ सन्निहियाणं समागयाण सन्निसन्नाणं समुवविट्ठाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाणं गज पजं कत्थं गेयं पयबद्धं पायबद्धं उक्खित्तायपयत्तायं मंदायं रोझ्यावसाणं सत्तसरसमन्नागयं छहोसविप्पमुक्छ एक्कारसालंकारं अट्ठगुणोववेयं गुंजंतवसकुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सुललियमणोहरं मउयरिभियपयसंचारं सुणतिं वरचारुरूवं दिवं णटुं सज्जं गेयं पगीयाणं, भवेयारूवे सिया? हंता सिया। (सू०३१) तेसि णं वणसंडाणं तत्थ तत्थ तहिं तहिं देसे देसे बहूओ खुड्डाखुड्डियातो वावियाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतिआओ विलपंतिआओ अच्छाओ सण्हाओ रययामयकूलाओ समतीरातो वयरामयपासाणातो तवणिज्जतलाओ सुवण्णसुब्भरययवालुयाओ वेरुलियमणिफालियपडलपञ्चोयडाओ सुओयारसुउत्ताराओ णाणामणिसुबद्धाओ चउक्कोणाओ आणुपुटवसुजातगंभीरसीयलजलाओ संछन्नपत्तमिसमुणालाओ बहुउप्पलकुमुयनलिणसुभगसोगंधियोडरीयसयवत्तसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपस्भुिजमाणकमलाओ अच्छविमलसलिलपुण्णाओ अप्पेगइयाओ आसवोयगाओ अप्पेगइयाओ खोरोयगाओ अप्पेगतियातो घओयगा०अप्पे०खीरोय०अप्पे० खारोय० अप्पेगइयाओ उयगरसेणे पण्णत्ताओपासादीयाओदरिसणिज्जाओ अभिरुवाओ पडिरूवाओ, तासि णं वावीणं जाव बिलपंतीणं पत्तेयं 2 चउद्विसिं चत्तारि तिसोपाणपडिरूवगा पण्णत्ता, तेसि णं तिसोपाणपडिरूवगाणं वन्नओ, तोरणाणं झया छत्ताइछत्ता यणेयव्वा, तासु णं खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु तत्थ तत्थ देसे 2 बहवे उप्पायपव्वयगा नियइपव्वयगा जगइपव्वयगा दारुइजपवयगा दगमंडवा दगणालगा दगमंचगा उसडा खुडखुडुगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा ०जाव पडिरूवा, तेसु णं उप्पायपटव-एसु ०जाव पक्खंदोलएसुबहूइं हंसासणाई, कोंचासणाइंगरुलासणाई उण्णयासणाइं पणयासणाई दीहासणाई पक्खासणाई