________________ सूरियाम १११०-अभिधानराजेन्द्रः - भाग 7 सूरियाम नीयं-सुवर्णविशेषस्तन्मय्या दालुकायाः प्रस्तट:-प्रस्तारा येषु ते / प्रज्ञप्ताः, तेसि ण मित्यादि तेषा तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्ती तपनीयवालुकाप्रस्तटाः 'सुहफासा सरिस्सरीयरूवा पासाईया' इत्यादि तेषां चादर्शकानामयमेतद्रूपो वर्णावासोवर्णकनिवेशः प्रज्ञप्तः, तद्यथाप्राग्वत्तेषां च प्रासादावतंसकानामन्तभूमिवर्णनमुपयुल्लोकवर्णनं तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्नमयानि सिंहासनवर्णनमुपरिविजयदूष्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णन मण्डलानि यत्र प्रतिबिम्बसम्भूतिः अणोग्घसियनिम्मलाए' इति अवधच यथा प्राक् यानविमाने भावितं तथा भावनीयम्। 'तेसि ण' मित्यादि, र्षणमवधर्षितं भावे क्तप्रत्ययः तस्य निर्मलता--अवघर्षितनिर्मलता, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षित स्थाभावोऽनवघर्षितः तेन नैषेधिकी तस्यां षोडश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि निर्मला तया अनवघर्षितनिर्मलया छायया समनुबद्धायुक्ता नानामणिमयनीत्यादि तोरणवर्णनं यानविमानमिव निरवशेष भावनीयम् 'चन्दमण्डल-पडिनिकासा' इति चन्द्रमण्डल सदृशाः 'महया महया' 'तेसिणं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानापं पुरतः प्रत्येकं द्वे द्वे अतिशयेन महान्तोऽर्द्धकायसमानाः-कायार्द्धप्रमाणाः प्रज्ञप्ता हे श्रमण ! शालभजिके, शालभञ्जिकावर्णनं प्राग्वत्, 'तेसि // ' मित्यादि, तेषां हे आयुष्मन् ! 'तेसिण' मित्यादि, तेषां तोरणानांपुरतो द्वे द्वे वज्रनाभेतोरणानां पुरतो द्वौ द्रौ नागदन्तकौ प्रज्ञप्तौ, तेषां च नागदन्तकानां वर्णन वज्रमयो नाभिर्ययोस्तेवज्रनाभे स्थाले प्रज्ञप्ते तानि च स्थालानि तिष्ठन्ति, यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न 'अच्छतिच्छडियतंदुलनहसंदट्ठपडिपुन्ना इव चिट्ठति' अच्छा-निर्मलाः वक्तव्या अभावात् 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ शुद्धाःस्फटिकवत् त्रिच्छटिताः-त्रीन् वारान् छटिताः अत एव हयसघाटौ, सङ्घाटशब्दो युग्मवाची यथासाधुसंघाट इत्यत्र, ततोद्वे द्वे 'नखसन्दष्टाः' नखाः-नखिकाः सन्दष्टा मुशलादिभिः छटिता येषां ते हययुग्मे इत्यर्थः, एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभसंधाटा तथा सुखादिदर्शनात् क्तान्तस्यपरनिपातः अच्छस्त्रिच्छटितैः शालि तण्डुलै खसन्दष्टः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानितथा केवलअपि वाच्याः, एते च कथम्भूताः? इत्याह-'सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, यथा चामीषां हयादीनामष्टानां संघाटा मेवमाकाराणीत्युपमा, तथा चाह-सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महया महया इति उक्तास्तथा पङ्क्तयोऽपि वीथयोऽपि मिथुनकानि च वाच्यनि, तत्र अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञातानि हे श्रमण ! हे आयुष्मन् ! संघाटाः- समानलिङ्गयुग्मरूपा पुष्पावकीर्णकाश्च एकदिग्व्यवस्थिताः 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे ‘पाईओ' इति पात्र्यौ श्रेणिः-पतिरुभयोः पाश्चयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथिः प्रज्ञप्ते, ताश्च पात्र्यः 'सोच्छोदगपडिहत्थाओ' इति स्वच्छपानीयस्त्रीपुरुषगुग्भं मिथुनकं 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे परिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुन्नाविवे' ति अत्र षष्ठी पद्मलते यावत्करणात्-द्वेद्वे नागलते द्वे अशोकलते द्वे द्वे चम्पकलते द्वेद्वे तृतीयार्थे 'बहु पडिपुन्ने ति चैकवचनं प्राकृतत्वात्, नानावधैः फलचूतलतेद्वेद्वेवासन्तीलतेद्वेद्वेकुन्दलतेद्वेद्वेअतिमुक्तलते इति परिगृह्यते, हरितैर्हरितफलैर्बहुप्रभूतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि फलानि द्वे द्वे श्यामलते, ताश्च कथम्भूता इत्याह 'णिचं कुसुमियाओ' इत्यादि किन्तु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपमानयावत्करणात्-'निचं मउलियाओ निचं लवइयाओ निचं थवइयाओ मिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महये' ति अतिशयेन निचं गुच्छियाओ निचं जमलियाओ निचं जुयलियाओ नियं विनमियाओ महत्यो गोकलिञ्चगचक्रसमानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! 'तेसि निचं पणमियाओ निचं सुविभत्तपिण्डमञ्ज-रिवडिंसगधरीओ निचं ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ सुप्रतिष्ठको-आधारविशेषौ कु सुमियमउलियलवइयथवइयगुलइय-गोच्छियविणमिय प्रज्ञप्तौ, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवणः पणमियसुविभत्तपडिमञ्जरिवडिंसगधरीओ' इति परिगृह्यते, अस्य प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना प्राग्वत्, व्याख्यानं प्राग्वत् पुनः कथम्भूता इत्याह-'सव्वरयणामया ०जाव 'सव्वरयणामईओ' इत्यादि तथैव, 'तेसि ण' मित्यादि तेषां तोरणानां पडिरूआ' इति, अत्रापि यावत्करणात्-'अच्छा सण्हा' इत्यादि पुरतोद्वे द्वे मनोगुलिका नाम पीठिका उक्तं च जीवाभिगममूलटीकायाम्विशेषणसमूहपरिग्रहः, सच प्राग्वद्भावनीयः, 'तेसिण' मित्यादि, तेषां "मनोगुलिका नाम पीठिके" ति, ताश्च मनोगुलिकाः सर्वात्मना तोरणानां पुरतः प्रत्येक द्वौ द्वौ दिक्सौवस्तिकौदिक्प्रोक्षको ते च सर्वे वैडूर्यमय्यः 'अच्छा' इत्यादि प्राग्वत् / 'तासु णं मणोगुलियासु बहवे' जाम्बूनदमयाः, क्वचित्पाठः-'सव्वरयणामया अच्छा' इत्यादि, प्राग्वत् इत्यादि तासु मनोगुलिकासु सुवर्णमयानि रूप्यमयानि च फलकानि 'तेसिण' मित्यादि, द्वौ द्वौ चन्दनकलशौ,प्रज्ञप्ती, वर्णकः चन्दकलशानां प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः'वरकमलपइट्ठाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः, 'तेसि ण' अकुटकाः (सिवकेषु) तेषु च नागदन्तकेषु बहूनि रजतमयानि मित्यादि, द्वौ द्वौ भृङ्गारी, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो वातकरका पर्यन्ते' महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो ! इति जलशून्याः करका प्रज्ञप्ताः-तद्यथा 'किण्हसुत्ते त्यादि गवच्छम्वक्तव्यम् 'मत्तगयमहामुहागिइसमाणा' इति मत्तो यो गजस्तस्य महत्- आच्छादनं गवच्छा सञ्जाता एष्विति गवच्छिकाः (ताः) अतिविशालयत् मुखं तस्याकृति-आकारस्तत्समानाः-तत्सदृशाः / कृष्णसूत्रमयैर्गवच्छिकै (तै) रितिगम्यते, सिक्केषुगवच्छिताः कृष्णसूत्र