________________ सूरियाभ 1103 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ त्तिउत्थानमुत्था-ऊर्ध्वं वर्तनं तया उत्तिष्ठति, इह 'उठेइ इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वकुमुत्तिष्ठते ततस्तद्व्यवच्छेदार्थमुत्थायेत्युक्तम् उत्थया उत्थाय 'जेणेवे त्यादि यस्मिन् दिग्भागे श्रमणो भगवान् / महावीरो वर्तते 'तेणेवे तितस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रमणं त्रिकृत्वः-त्रिवारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत्'सूरियाभस्स णं भंते ! इत्यादि, 'कहिंगए' इति व गतः ?' तत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतोधूलिरिति एषोऽपि दिव्यानुभावो यद्येवं क्वचित्प्रत्यासन्ने प्रदेशे गतः स्यात्ततो दृश्येन नचासौदृश्यते, ततो भूयः पृच्छति-'कहिं अणुपविढे इतिक्वानुप्रविष्टः क्वान्तर्लीन इति भावः। भगवानाह-गौतम ! शरीरंगतः शरीरमनुप्रविष्टः, पुनः पृच्छति'सेकेणद्वेण' मित्यादि, अथ केनार्थेन केन हेतुना भदन्त ! एवमुच्यतेशरीरं गतः शरीरमनुप्रविष्टः? भगवानाह-गौतम ! 'से जहानामए' इत्यादि, कूटस्येवपर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादानं शिखराकारं सा कूटाकारेति भावः, कूटाकारा चासौ शाला च कुटाकारशाला, यदिवा-कूटाकारेणशिखराकृत्योपलक्षिता शाला कूटाकाराशाला स्यात्, 'दुहतो लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता बहिः प्राकारावृता गुप्तद्वारा द्वारस्थगनात्, यदिवागुप्ता गुप्तद्वारा केषाञ्चित् द्वाराणां स्थगित्वात् केषाञ्चिचास्थगितत्वादिति निवातावायोरप्रवेशात् किल महद् गृहं निवातं प्रायो न भवति तत आह निवातगम्भीरा निवाता सती गम्भीरा निवातगम्भीरा; नियाता सती विशाला इत्यर्थः, ततस्तस्याः कूटाकारशालाया अदूरसामन्ते नातिदूरे निकट वा प्रदेशे महान् एकोन्यतरो जनसमूहस्तिष्ठति, स च एक महत् अभ्ररूपं वार्दलम् अभ्रवादलं, धाराभिपातरहितं सम्भाव्यवर्ष वार्दलमित्यर्थः, वर्षप्रधानं वादलकं वर्षवार्दलकं वर्ष कुर्वन्तं वादलकं महावातं वा 'एजमाण' मिति आयान्तम्-आगच्छन्तं पश्यति, दृष्ट्वा च तं 'कूडागारसालं' द्वितीया षष्ठ्यर्थे तस्याः कूटाकारशालाया अन्तरं ततोऽनुप्रविश्य तिष्ठति एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवर्धिर्दिव्या देवद्युतिर्दिव्यो देवानुभावः शरीरमनुप्रविष्टः 'से-एणतुण' मित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते-'सूरियाभस्से' त्यादि। भूयो गौतमः पृच्छतिकहिं णं भंते ! सूरियाभस्सा देवस्स सूरियाभे णामं विमाणे | पन्नते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पमाए पुढवीए बहुसमरमणिजातो भूमिभागातो उड्डं चंदिमसूरियगहगणण्यक्खत्ततारूवाणं बहूई जोयणसहस्साई बहूई जोयणसहस्सई बहूई जोयणसयहस्साई बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहस्सकोडीओ उद्धं दूरं वीतीवइत्ता एत्थ णं सोहम्मे कप्पे नामं कप्पे पन्नत्ते, पाईणपडीणआयते उदीणदाहिणवित्थिण्णे अद्धाचंदसंठाणसंठिते अचिमालिभासरासिवण्णाभे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणवाससयसहस्साई भवंतीति मक्खायं, ते णं विमाणा सव्वरयणामया अच्छा० जाव पडिरूवा, तेसिंणं विमाणाणं बहुमज्झदेसभाए पंच वडिंसया पण्णत्ता, तं जहा-१ असोगवडिंसते 2 सत्तवन्नवडिंसते 3 चंपकवडिंसते 4 चूयगवडिंसते 5 मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सय्वरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मदडिं सगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाई जोयणसयसहस्साई वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरिया नाम विमाणे पन्नते, अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं गुणयालीसं च सय सहस्सइंबावन्नं च सहस्साई अद्धय अडयाले जोयणसते परिक्खेवेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, से णं पागारे तिन्नि जोयणसयाई उठं उच्चतेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाई विक्खंभेणं उप्पिं पणवीसंजोयणाई विक्खंमेणं मूले वित्थिन्ने मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठा णसंठिए सवकणगामए अच्छे 0 जाव पडिरूवे, सेणं पागारे णाणा (मणि) विहपंचवन्नहिं कविसीसएहिं उवसोमिते,तं जहा-किण्हेहिं नीलेहिं लोहितेहिं हालिद्देहि सुकिल्लेहिं कविसीसएहिं, ते णं कविसीसगा एग जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणं जोयणं उर्ल्ड उचत्तेणं सव्वमणि (रयणा) मया अच्छा जाव पडिरूवा, सूरियाभस्स णं विमाणस्स एगमेगाए बाहाएदारसहस्सं 2 भवतीति मक्खायं, ते णं दारा पंच जोयणसयाई उठं उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया बरकणगथूभियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंमुग्गयवरवयवेझ्या परिंगयामिरामा विजाहरजमलजुयलजंतजुत्तं पिव अचीसहस्समालिणीया रूवगसहस्सकलिया मिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा ससिरीयरूवा वन्नो दाराणं तेसिं होइ, तं जहा-वइरामया णिम्मा रिट्ठामया पइहाणा वेरुलियमया सूइखंभा जायरूवोदचियपवरपंचवन्नमणिरयणकोट्टिमतला हंसगब्ममया एलुया गोमेज्जमया इंदकीला लोहियक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अ