________________ सूरियाम १०८३-अभिधानराजेन्द्रः - भाग 7 सूरियाभ किंस्वरूप इत्याहएवं (सेयं) (मे) खलु समणे भगवं महावीरे जंबूदीवे दीवे मारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेइए आहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु तहारूवाणं भगवंताणं णामगोयस्स विसवणयाए किमंग! पुण अहिगमणवंदणणमंसणपडिपुच्छणपञ्जुवासणयाए? एगस्स वि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ? किमंग ! पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामि णं समणं भगवं महावीरं वदामि णमंसामि सकारेमि सध्माणेमि कल्लाणं मंगलं चेतियं देवयं पञ्जुवासामि, एयं मे पेचा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति त्ति कट्ट एवं संपेहेइ, एवं संपेहित्ता आमिओगे देवे सदावेइ आमि सहावेत्ता एवं वयासी-(सू०६) एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबूदीवे दीवे भारहे वासे आमलकप्याए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भविमाणे विहरइ। 'सेयं खलु' इत्यादि, श्रेयः 'खलु' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं-वन्दितुं कायेन मनसा च प्रणन्तुं सत्कारयितुंकुसुमाञ्जलिमोचनेन पूजयितुं सत्मानयितुम-उचितप्रतिपत्तिभिराराधयितुं कल्याणं कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात्पर्युपासितुं संवितुम् इति कृत्वा-इति हंतोः ‘एवं' यथा वक्ष्यमाणं तथा सम्प्रेक्षते-बुद्ध्या परिभावयति, संप्रेक्ष्य च आभियोगिकान्-आभिमुख्योन योजनं अभियोगः-प्रेष्यकर्मसु व्यापार्यमाणत्वम् अभियोगेन जीवन्तीस्याभियोगिकाः 'वेतनादेर्जीवन्तीति इकणप्रत्ययः, आभियोगिकाः-स्वकर्मकराम्तान् शब्दापयति आकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत्-एवं खलु देवानां प्रियाः ! इत्यादि सुगम, नवरं देवानां प्रियाः ऋजवः प्राज्ञाः। तं गच्छह णं तु मे देवाणुप्पिया ? जंबुद्दीवं दीवं भारहं वासं अमालकप्पं एयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करेत्ता वंदह णमंसह वंदित्ता णमंसित्तासाइंसाइनामगोयाईसाहेह साहित्तासमणस्स भगवओ महावीरस्स (सव्वओ संमता) जोयणपरिमंडलं जं किंचि तणं वा पत्तं वा कट्ठ वा सक्करं वा असुई अचोक्खं वा पूइअंदुब्भिगंधं सवं आहुणिय 2 एगते एडेह एडेत्ता णचोयगं णाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वासह वासित्ता णिहयरयं एद्वरयं भट्ठरयं उवसंतरयं पसंतरयं करेह करित्ता जलथलयमासुरप्पभूयस्स बिंटट्ठाइस्स दसद्ध- | वण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं ओहिं वासं वासह वासित्ता कालागुरुपवरकुंदुरुकतुरुक्कधूवमघमघंतगंधु-द्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिवं सुरवराभिगमणजोग्गं करेह कारवेह करित्ता य कारवेत्ता य खिप्पामेव (मम.) एयमाणत्तियं पञ्चपिणह। (सू०७) 'तं गच्छह णमि' त्यादि, यस्मादेवं भगवान् विहरन् वर्तते तत्तस्माद्देवानां प्रिया ! यूयं गच्छत जम्बूद्वीपं द्वीपं तत्रापि भारतं वर्ष तत्राप्यामलकल्पां नगरी तत्राप्यामशालवनं चैत्यं श्रमणं भगवन्तं महावीर त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं कुरुत, आदक्षिणाद्दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण आदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वा च वन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा च 'साई साई ति-स्वानि २-आत्मीयानि 2 नामगोत्राणि, गोत्रम्अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शनान्नामशब्दस्य पूवनिपातः साधयत-कथयत, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्व्वतः-सासु दिक्षु समन्ततः-सर्वासु विविक्षु योजनपरिमण्डलं परिमाण्डल्येनयोजनप्रमाणं यत् क्षेत्र तत्र यत् तृणंकिलिञ्चादि काष्ठ वा काष्ठशकलं वा पत्रं वा निम्बाऽश्वत्थादिपत्रजातं कचवरं वाश्लक्ष्णतृणधूल्यादिपुञ्जरूपं, कथम्भूतमित्याह-अशुचि-अशुचिसमन्वितमचोक्षम्-अप वित्रं पूयितं-कुथितम् अत एव दुरभिगन्धं तत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलात्क्षेत्राद् दवीयसि देश एडयत-अपनयत एडयित्वा च नात्युदकं नाप्यतिमृत्तिकं यथा भवसि एवं सुरभिगन्धोदकवर्ष वर्षत कथम्भूतमित्याह-दिव्यंप्रधानं सुरभिगन्धोपेतत्वात्, पुनः कथम्भूतमित्याह 'पविरलपप्फुसिय' मिति-प्रकर्षेण यावद्रेणवः स्थगिता भवन्तितावन्मात्रेणोत्कर्षेणेति भावः, स्पर्शनानि प्रस्पृष्टानि प्रविरलानिधनभावे कर्दमसम्भवात् प्रस्पृष्टानिप्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शसम्भवे रेणु स्थगनासम्भवात्यस्मिनन्वर्षे तत्प्रविरलप्रस्पृष्टम्, इत एव 'रयरेणुविणासणं' श्लक्ष्णजरा रेणुपुद्गलारजः त एव स्थूला रणवः, रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनम्, एवम्भूतं च सुरभिगन्धोदकं वर्ष वर्षित्वा योजनपरिमण्डलं क्षेत्र निहतरजः कुरुतेति योगः, निहतं रजो भूय उत्थानासम्भवात् यत्र तन्निहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभवेनापि सम्भवति, तत आह-नष्टरजः-नष्टं सर्वथाऽदृश्यीभूतं रजो यत्र तन्नष्टरजः, तथा भ्रष्टवातोद्धततया योजनमात्रात् क्षेत्रात् दूरतः पलायितं रजोयस्मात्तद् भ्रष्टरजः एतदेव एकाधिकद्वयेन प्रकटयति-उपशान्तरजः प्रशान्तरजः कुरुतः, कृत्वा च कुसुमस्च जातावेकवचनं कुसुमजातस्य जानू सेधप्रमाणमात्रमोघेन-सामान्येन सर्वत्र कुसुमस्येत्याह'जलथलयभासु-रम्भूयस्स 'जलज च स्थलज च जलजलस्थलजं जलजं पद्मापि स्थलज विचकिलादि भास्वरं-दीप्यमानं प्रभूतम् - अतिचतुरं, ततः कर्तधारयः, भास्वरं च तत्प्रभूतंच भास्वरप्रभूतं जलज