________________ 1076 - अभिधानराजेन्द्रः - भाग 7 सूरियलेस्सा य पावओ भाइ। गुणहीणस्स न सोहइ, नेहविहूणो जह पईवो // 1 // " इति गाथाचतुष्टार्थः / / 64 / / प्रव०६४ द्वार। सूरिअ(य) पुं०(सूर्य) "स्याद्-भव्य-चैत्य-चौर्यसमेषु यात्"। | 8/2 / 107 / / इति यात्पूर्व इकारः। सूरिओ। सूर्यः / प्रा० आदित्ये, अनु / उत्त। स्था। ('सूर' शब्देऽस्मिन्नेव भागे वक्तव्यतोक्ता।) तेणं कालेणं तेणं समएण भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासइ पासित्ता जायस० जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ० जाव नमंसित्ता० जाव एवं वयासी 'तेण' मित्यादि, 'अचिरोगतम्' उद्तमात्रमत एव बालसूर्य 'जासुमणाकुसुमप्यगासं ति-जासुमणा नाम वृक्षस्तत्कुसुमप्रकाशमतएव लोहितकमिति। किमिदं भंते ! सूरिए, किमिदं भंते ! सूरियस्स अट्ठे। गोयमा! सुमे सूरिए, सुभे सूरियस्स अट्टे / किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभा एवं चेव एवं छाया एवं लेस्सा। (सू० 536) 'किंमिदं ति-किंस्वरूपमिदं सूर्यवस्तु तथा किमिदं भदन्त ! सूर्यस्य सूर्यशब्दस्याऽर्थोऽन्वर्थवस्तु' सुभे सूरिए, त्ति-शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामा तपाभिधानपुण्यप्रकृत्युदयवर्तित्वात् लोकेऽपि, प्रशस्ततया प्रतीतत्वाज्ज्योतिष्केन्द्रवाच / तथा शुभः सूर्यशब्दार्थः। तथाहि-सूरेभ्यः (अस्य दन्त्यादित्वं चिन्त्यम्) क्षमातपोदानसंग्रामादिवीरेभ्यो हितः सूरेषु वा साधुः सूर्यः 'पभ' ति-दीप्तिःछाया शोभा प्रतिबिम्ब वा लेश्या-वर्णः। भ०१४ श०१ उ०।सूत्र०।० प्र०। ज्ञा०। सूत्र०। स्वनामख्याते द्वीपे, समुद्रे च। चं० प्र०२० पाहु०। *शूर्य पुं० शूरेभ्यःक्षमातपोदानसंग्रामदिवीरेभ्यो हितः शूरेषु वा साधुः शूर्यः / क्षमातपोदानसंग्रामादिशूरेषु कुशले, भ०१४ श०९ उ०) सूरियकंतपुं०(सूर्यकान्त) श्वेताम्बिकानगरीराजस्य प्रदेशिनः पुत्रे, रा०। सूरियकंतास्त्री० (सूर्यकान्ता) श्वेताम्बिकानगरीराजस्य प्रदेशिनोऽग्रमहिष्याम्, रा०।स्वनामख्यातायां सूर्यदेवाग्रमहिष्याम, भ०१४ श०६ उ०। सूरियपीठ न० (सूर्यपीठ) सूर्यदेवतापूजनस्थाने, तत्र पूर्वमृषभदेवेन भगवता यत्र यत्र भिक्षा लब्धा तत्र तत्र श्रेयांसेन पीठानि कृतानि, तानि | क्रमात्सौरैरायत्तीकृतानि सौरपीठत्वेन पूज्यन्ते स्म। आ० का सूरियमंडलमंतर न० (सूर्यमण्डलाभ्यन्तर) सूर्यचारकथने, ज०७ वक्ष०। सूरियलेस्सा स्त्री० (सूर्यलेश्या) सूर्यप्रभायाम, चं० प्र०। 'कस्मिन् लेश्या प्रतिहतेति' ततस्तद्विषयं प्रश्नसूत्रमाहता कस्सिं णं सूरियस्स लेस्सा पडिहतेति वदेज्जा ? तत्थ खलु इमाओ वासं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु तामंदरंसिणं पव्वतंसि सूरियस्स लेस्सा पडिहता आहिता ति वदेजा, एगे एवमाहंसु 1 / एगे पुण पवमाहंसु-ता मेरुसिंणं पव्वतंसि सूरियस्स लेस्सा पडिहता आहिता ति वदेज्जा, एगे एवामाहंसु 2 / एवं एतेणं अभिलावणं भाणियव्वं, तामणोरमंसि णं पव्वयंसि, ता सुदंसणंसि णं पव्वयंसि, ता सयंपमंसिणं पटवतंसि ता गिरिरायंसि णं पव्वतंसि ता रतणुचयंसि णं पव्वतंसि ता सिलुवयंसि णं पव्वयंसि ता लोअमज्झंसि णं पव्वतंसि ता लोय-णामिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि ता सूरियावरणंसिणं मव्वतंसिता उत्तमंसिणं पव्वयंसिता दिसादिस्सिणं पव्वतंसि ता अवतंसंसिणं पव्वतंसि ता धरणिखीलंसिणं पव्वयंसि ता धरणिसिंगंसि णं पटवयंसि पवतिंदंसि णं पटवतंसि ता पव्वयरायसिणं पव्वयंसि सूरियस्स लेसा पडिहता आहिता ति वदेजा, एगे एवमासु / वयं पुण एवं वदामो - ता मंदरे वि पवुचतिजाव पव्वयराया, वुचति, ताजे णं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठा विणं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगता विणं पोग्गला सूरियस्स लेस्सं पडिहणंति। (सू०२६) 'ता कस्सि ण' मित्यादि, ता इति पूर्ववत्, अभ्यन्तरमण्डले सूर्यस्य लेश्या प्रसरतीति कस्मिन् स्थाने लेश्या प्रतिहता आख्याता इति वदेत् ? अयमिह भावार्थः-इहावश्यमभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्या कस्मिन् स्थाने प्रतिहतेत्यभ्युपगन्तव्यं, यतः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले जम्बूद्वीपगतं तापक्षेत्रमायामतः पञ्चचत्वारिंशद्योजनसहस्रप्रमाणमेवाख्यातमेतच सर्वाभ्यनतर-मण्डलगते सूर्ये लेश्याप्रतिहति-मन्तरेण नोपपद्यते, अन्यथा निष्क्रामति सूर्ये तत्प्रतिबद्धस्य तापक्षेत्रस्यापि निष्क्रमणभावात् सर्वबाह्ये मण्डले चारं चरतिसूर्ये हीनमायामतो भवेत्, नच हीनमुक्तमतोऽवसीयते क्वापिलेश्या प्रतिघातमुपयाति। ततस्तदवगमाय प्रश्न इति, एवं प्रश्ने कृते सति भगवानेतद्विषये यावत्यः प्रतिपत्तयस्स्तावतीरुपदर्शयति-तत्थे' त्यादि, तत्र-सूर्यलेश्याप्रतिहतिविषये खल्विमा विंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र तेषा विंशतेः परतीर्थिकानां मध्य एके एवमाहुमन्दरे पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत्, वदेदितितेषां मूलभूतं स्वशिष्यं प्रत्युपदेशः अत्रैवोपसंहारः 'एगे एवमाहंसु'१। एके पुनरेवमाहः.मेरौ पर्वतेसूर्यलेश्या प्रतिहता आख्याता इति वदेत्, एके एवमाहुः 2 / 'एव' मित्यादि, एवम्उत्केन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्तिविशेष-भूतेनालापकेन शेषप्रतिपत्तिजातं नेतव्यं, तानेव प्रतिपत्तिविशेषभूताना-लापकान् दर्शयति-'तामणोरमंसिणंपव्वतंसि' इत्यादि प्रत्यालापकं च पूर्वोक्तानि पदानि योजनीयानि, तत एवं सूत्रपाठः-'एगे पुण एवमाहंसु-ता मणो