________________ सूरमालिया 1077- अभिधानराजेन्द्रः - भाग 7 सूरावत्त सूरमालिया स्त्री० (सूर्यमालिका) दीनाराधाकृतिमालायाम्, औ०।। आइचे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवइए सूरमरीइ पुं० [सू(र)र्यमरिचि] आदित्यकिरणेषु, 'सूरमरीइकवयं राइंदियग्गेण आहितेति वदेजा ? ता तीस राइंदियाइं अवद्धमार्ग विणिम्मुयमाणेहिं' / प्रश्न० 4 आश्र० द्वार / 'सूरमरीइकवय' सूर्य- चराइंदियस्स राइंदियग्गेणं आहितेति वदेजा, तासे णं केवतिए आदित्यकिरणास्त एव मरीचयः सूर्यमरीचयस्तेषां कवचमिव कवचं मुहुत्तग्गेणं आहितेति वदेज्जा ? ता णव पण्णरस मुहुत्तसए परिकरः परितोभावात्तं विनिर्मुश्चद्भिर्विकिरद्भिः। प्रश्न०४ आश्रद्वार। मुहुजग्गेणं आहितेति वदेजा, ता एसणं अद्धा दुवालमजुत्तकडा सूरलेस्स न० (सूरलेश्य) (अत्र सूर्यशब्दोऽपि बोध्यः) चतुर्थदेवलोक- आदिचे संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहितेति विमानभेदे, स०५ सम०। वदेजा? ता तिनि छावढे राइंदियसए राइंदियग्गेणं आहिय त्ति सूरल्लि पुं० (सूरल्लि) वनस्पतिविशेषे, जी०३ प्रति० 4 अधि०। वइजा, ता से णं केवतिए मुहुत्तग्गेणं आहिय त्ति वइज्जा ? ता सूरल्लिमंडवग पुं० (सूरल्लिमण्डपक) सूरल्लिर्वनस्पतिविशेषस्तन्मया दस मुहुत्तस्स सहस्साई णव अतीते मुहुत्तसते मुहुत्तग्गेणं मण्डपकाः सूरल्लिमण्डपकाः। सूरल्लिवनस्पतिमयेषु मण्डपकेषु, जी० आहितेति वदेजा। (सू 72+) 3 प्रति० 4 अधि०। 'ता एएसिण मित्यादिचतुर्थसूर्यसंवत्सरविषयं प्रश्नसूत्रं, तच्च सुगमम्, सूरवण्ण न० (सूर्यवर्ण) चतुर्थदेवलोकविमानभेदे, स०५ सम०। भगवानाह-'ता तीस' मित्यादि, ता इति पूर्ववत्, त्रिंशत् ात्रिन्दिवानि सूरवर पुं० (सूर्यवर) स्वनामख्याते द्वीपे, समुद्रे च / तत्र सूर्यवरे द्वीपे एकस्य रात्रिन्दिवस्य एकमपार्द्धभागम्, एकमर्द्धमित्यर्थः, एतावत्प्रमाणः सूर्यवरभद्रसूर्यवरमहाभद्रौ, सूर्यवरे समुद्रे सूर्यवरसूर्यमहावरौ देवौ। सू० सूर्यमासो रात्रिन्दिवाग्रेण आख्यात इतिवदेत, तथाहि-सूर्य--मासा युगे प्र०२० पाहु०। जी० / चं० प्र०। षष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिकाष्टादश शतसंख्यानां सूरवरभद्द पुं० (सूरवरभद्र) सूर्यवरद्वीपस्य पूर्वार्धाधिपतौ देव, जी० षष्ट्या भागो हियते, लब्धाः सार्द्धात्रिंशदहोरात्राः, ता से ण मित्यादि, 3 प्रति० 4 अधि०। मुहूर्त्तविषयं प्रश्नसूत्रं सुगमम्, भगवानाह- 'नवपण्णर' इत्यादि नव सूरवरमहाभद्दपुं० (सूरवरमहाभद्र) सूर्यवरद्वीपस्य परार्धाधिपती देव, मुहूर्तशतानि पञ्चदशाधिकानि मुहूर्तपरिमाणेनाख्यात इति वदेत्, जी०३ प्रति०४ अधि०। तथाहि सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिसूरवरोभास पुं० (सूरवरावभास) स्वनामख्याते द्वीपे, समुद्र च / तत्र वस्यार्द्ध तच त्रिंशता गुण्यतेजातानि नव शतानि, रात्रिन्दिवाढ़े चपञ्चदश सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरावभासमहाभद्रौ देवौ / मुहूर्ता इति, 'ता एएसिण' मित्यादि, प्राग्वद् भावनीयम्। सू०प्र०१२ सूर्यवरावभाससमुद्रे सूर्यवरावभासवरसूर्यवरावभासमहावरी देवी जी० पाहु०। 3 प्रति०४ अधि०।सूर्यवरावभाससमुद्रवेष्टितेद्वीपे, सू०प्र०२०पाहु०। सूरसिंग न० (सूरश्रृङ्ग) चतुर्थदेवलोकस्य स्वनामख्याते विमाने, स० सूरवरोभासभह पुं० (सूरवरावभासभद्र) सूर्यवरावभासद्वीपस्य | सम०। पूर्वार्धाधिपतौ देवे, जी०३ प्रति० 4 अधि०। सूरसिद्ध न० (सूरसिद्ध) चतुर्थदेवलोकस्य स्वनामख्याते विमाने, स० सूरवरोभासमहाभह पुं०(सूरवरावभासमहाभद्र) सूर्यवरावभासद्वीपस्य 5 सम01 परार्धाधिपतौ देवे, जी०३ प्रति० 4 अधि०। सूरसिरी स्त्री० (सूर्यश्री) जम्बूद्वीपे सप्तमस्य चक्रवर्तिनो भार्यायाम, स०। सूरवरोभासमहावर पुं० (सूरवरावभासमहावर) सूर्यवरावभाससमुद्रस्य सूरसेण पुं० (शूरसेन) मथुराप्रतिबद्धेषु जनपदभेदेषु, स्था० 103 उ०। पश्चाद्धाधिपतौ देवे, जी०३ प्रति०४ अधि०। प्रज्ञा०। सूत्र० / प्रव० / उदयसेनस्य राज्ञः स्वनामख्याते पुत्रे, आचा० सूरवरोभासवर पुं० (सूरवरावभासवर) सूर्यवरावभाससमुद्रस्य १श्रु०४ अ०१ उ०।ऐरवतवर्षे चतुर्विशतितीर्थकृत्सुचतुर्दशे तीर्थकरे, पूर्वार्धाधिपतौ देवे, सू० प्र०१६ पाहु०। 1- स० स्वनामख्याते शत्रुञ्जयस्योद्धारके राजनि, ती०१ कल्प। सूरवाइ पुं० (शूरवादिन्) शूरमात्मानं वदितुं शीलमस्येति शूरवादी। सूरादिय त्रि० (सूरादिक) सूरः-सूर्य आदिर्यस्यससूरादिकः। सूरकारणे, शूरंमन्ये, सूत्र०१ श्रु० 4 अ०१ उ०। 'सूरादिया अहोरत्ता' सूरादिकाः-सूरकारणाः, तथाहि-सूर्योदयमवधिं सूरविमाणन० (सूरविमान) सूर्यसत्के विमाने, प्रज्ञा० 4 पद। ('विमाण' कृत्वाऽहोरात्रारम्भकः समयो गण्यते नान्यथा एवमावलिकादयोऽपि शब्दे षष्ठभागे वर्णकः / ) ('अंतर' शब्दे प्रथमभागे 74 पृष्ठे चान्तर- सूरादिका भावनीयाः। चं० प्र०२० पाहु०। सू० प्र०। मुक्तम्।) सूराम न० (सूर्याभ) पञ्चमदेवलोके विमानविशेषे, स०८ सम। सूरसंवच्छर पुं० (सूरसंवत्सर) आदित्यसंवत्सरे, सू० प्र०१० पाहु०। | सूरावत्त न० (सूर्यावर्त्त) स्वनामख्याते चतुर्थदेवलोकस्ये विमाने, स० ता एएसिणं पंचण्हं संवच्छराणं चतुत्थस्स आइयसंवच्छरस्स | 5 सम०।