________________ सूरमण्डल 1056 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल वाभ्यन्तरानन्तरे च द्वितीये मण्डले सूर्यो दृष्टिपथप्राप्तो भवति एकादशषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षट् नवभिर्मुहूर्त्तकषष्टिभागेनोनैर्यावन्मात्रं क्षेत्र व्याप्यते तावति स्थितस्ततो एकषष्टिभागाः 85-11/60 / 6/61 // इह षट्त्रिशत एवमुत्पत्तिः-- नव मुहूर्ता एकषट्या गुण्यन्ते, गुणयित्वा च तेभ्य एक रूपमपनीयते, पूर्वस्मात् पूर्वस्मात् मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां 2 जातानिपञ्च शतानि अष्टाचत्वारिंशदधिकानि 548, तैरष्टादश गुण्यन्ते, गुहूर्तेकषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूर्तेकषष्टिभागं चाष्टादश एकस्य जातान्यषष्टनवतिः शतानि चतुःषष्टिसहितानि 1864, तेषां षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, तत उभयमीलने षट्त्रिंशदषष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धमेकषष्ट्यिधिकं शतं. वति, ते चाष्टादशएकषष्टिभागाः कलया न्यूना लभ्यन्तेन परिपूर्णाः, परं षष्टिभागानां त्रिचत्वारि-शदेकषष्टिभागस्य सत्का एकषष्टिभागा 161/ व्यवहारतः पूर्वं परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं 60 / 43/61 तत्र विंशत्यधिकेन षष्टिभागशतेन द्वे योजने लब्धे भवेत् यदा घ्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते पश्चादेकचत्वारिंशत्षष्टिभागा अवतिष्ठन्ते, एतच्च द्वे योजने एकचत्वारिं- तदा एकषष्टिरेकषष्टिभागास्त्र्युट्यन्ति, एतदपि व्यवहारतः उच्यतेशत्षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रिचत्वारिंश परमार्थतः पुनः किञ्चिदधिकमपि त्रुट्यदवसेयं, ततोऽमी अष्टषष्टिरेकदेकषष्टिभागा इत्येवंरूप प्रागुक्तात् षडशीतियोजनानि पञ्च षष्टिभागा षष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीतिर्योजनानि नव षाष्टभागा योजनस्य एकषष्टिभागस्य सत्काश्चतुर्विशतिरेकषष्टिभागा इत्येतस्मा योजनस्य एकस्य च षष्टिभागास्य सत्काः षष्टिरेकषष्टिभागाः 85-6/ च्छोध्यते, शोधिते च तस्मिन् स्थितानि पश्चात् त्र्यशीतिर्योजनानि 60 / 60/61 / इति जातं, ततः सर्वबाह्यमण्डलानन्तराक्तिनत्रयोविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वा द्वितीयमण्डलतात् दृष्टिपथप्राप्ततापरिमाणदेकत्रिंशत्सहस्राणि नव रिंशदेकषष्टिभागाः 83-33/60 / 42/61 / एतावद् द्वितीये मण्डले शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशत्षष्टिभागा योजनस्य दृष्टिपथप्राप्तताविषये सर्वाभ्यन्तरमण्डलगतात् दृष्टिपथप्राप्ततापरि एकस्य च षष्टिभागस्य सत्काःषष्टिरेकषष्टिभागाः 31616-36/60 / माणात् हानौ प्राप्यते, किमुक्तं भवति ? सर्वाभ्यन्तरमण्डलगतात् 60/61 / इत्येवंरूपात् शोध्यन्ते, ततो यथोक्तं सर्वबाह्ये मण्डले दृष्टिपथप्राप्ततायां हानौ ध्रुवम्, अत एव ध्रुवराशिपरिमाणात् द्वितीये दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेन सूत्रकृद् वक्ष्यति, ततः मण्डले दृष्टिपथप्राप्ततापरिमाणमेतावता हीनं भवतीति, एतच्चोत्त एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु रोत्तरमण्डलविषयदृष्टिपथप्राप्तताचिन्तायां हानौ, ध्रुवम्, अत एव चतुरशीतिं चतुरशीति किञ्चिन्न्यूनानि योजनानि उपरितनेषु तु ध्रुवराशिरितिध्रुवराशेरुत्पत्तिः, ततो द्वितीयस्मान् मण्डलादनन्तरेतृतीये मण्डलेष्वधिकानि अधिकतराणि उक्तप्रकारेण निर्वेष्टयन् निर्वेष्टयन् मण्डले एष एव ध्रुवराशि: एकस्यषष्टिभागस्य सत्कैः षट्त्रिंशतैकषष्टिभागः तावदवसेयं यावत्सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, "ता जया ण' सहितः सन् यावान् भवति, तद्यथा-त्र्यशीतिर्योजनानि चतुर्विशतिः मित्यादि, तत्र यदा णमिति पूर्ववत्, सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति षष्टिभागा योजनस्य सप्तदश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा तदा एकैकेन मुहूर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि त्रीणि पञ्चदश च इति, एतावान् द्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात् शोध्यते, ततो भवति यथोक्तं तस्मिन् तृतीये मण्डले दृष्टिपथप्राप्तताविषयं परिमाणं, षष्टिभागान् योजनस्य 5305- 15/60 गच्छति, तथाहि-अस्मिन् चतुर्थे मण्डलेस एव धुवराशिासप्तत्या सहितः क्रियते, चतुर्थं हिमण्डलं मण्डले परिरयपरिमाणं त्रीणि योजनसहस्राणि अष्टादश सहस्राणि त्रीणि तृतीयापेक्षया द्वितीयं, ततः षट्त्रिंशद्वाभ्याम् गण्यते, गुणिता च सती शतानि पञ्चदशोत्तराणि-३१८३१५, तत एतस्य प्रागुक्तयुक्तिवशात् द्विसप्ततिर्भवति, तया च सहितः सन एवरूपो जातस्त्र्यशीतिर्योजनानि षष्ट्या भागो हियते, ततो लब्धं यथोक्तमत्र मुहूर्त-गतिपरिमाणमिति, चतुर्विशतिः षष्टिभागा योजनस्य त्रिपञ्चाशदेकस्य षष्टिभागस्य सत्का अत्रैव दृष्टिपथप्राप्तता-परिमाणमाह-'तयाण' मित्यादि, तदासर्वबाह्यएकषष्टिर्भागाः 63-24/60153/61 / एतावान् तृतीयमण्डलगतात् मण्डलचारकाले इहगतस्य मनुष्यस्य- जातावेकवचनमिहगतानां दृष्टिपथप्राप्ततापरिमाणात् शोध्यते, ततो यथावस्थितं चतुर्थे मण्डले मनुष्याणां एकत्रिंशता योजन-सहस्ररष्टभिरेकत्रिंशदधिकोजनदृष्टिपथिप्राप्ततापरिमाणं भवति, तच्चेदम्- 'सप्तचत्वारिंशद्योजनस शतैस्त्रिंशता च षष्टिभागैर्योजनस्य 31831-30/60 सूर्यः शीघ्र हस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च चक्षुःस्पर्शमागच्छति, तदा ह्यस्मिन् मण्डले चारं चरति सूर्य द्वादशषष्टिभागस्य सत्का दश एकषष्टिभागाः 47013 -8/61 / 10/61 / मुहुर्तप्रमाणो दिवसो भवति, दिवसस्य चार्द्धन यावन्मानं क्षेत्रं व्याप्यते सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया द्वयशीत्यधिकशततमे यदा तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहुर्तानामर्द्ध दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा साट्त्रिंशत् व्यशीत्यधिकेन षट्मुहुर्तास्ततो यदत्र मण्डले मुहुर्तगतिपरिमाणं पञ्चं योजनसहस्राणि त्रीणि शतेन गुण्यते, जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि 6552, शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य 5305-15/60 तत् ततः षष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धं सप्तोत्तरं शतं षभिर्गुण्यते,ततोयथोक्तसदृष्टिपथप्राप्ततापरिमाणंभवति,अत्रापि दिवसषष्टिभागानाम् 107, शेषाः पञ्चविंशतिरेकषष्टिभागा उदरन्ति 25, एतत् रात्रिप्रमाणमाह-'तया ण' मित्यादि, सुगमम्। 'से पविसमाणे' इत्यादि, ध्रुवराशौ प्रक्षिप्यते, ततो जातमिदं-पञ्चाशीतियों जनानि | ससूर्यः सर्वबाह्यमण्डलादुक्तप्रकारेणाभ्यन्तरंमण्डलं प्रविशन् द्वितीयं ष