________________ सूरमण्डल 1052 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल " सू०र३) . य पंचुत्तरे जोयणसते पण्णरसय सट्ठिभागे जोयणस्स एगमेगेणं / एसणं आदिचसंवच्छरस्स पज्जवसाणे। (सू०२३) मुहुत्तेणं गच्छति तता णं इहगतस्स मणूसस्स एकतीसाए "ता केवतियं ते खित्तं सूरिए' इत्यादि, 'ता' इति पूर्ववत्, कियन्मात्रं जोयणेहिं अट्ठहिं एकतीसेहिं जोयणसतेहिं तासाए य क्षेत्रं भगवन् ! 'ते' त्वया सूर्य एकैकेन मुहूर्तेन गच्छति, गच्छुन्नाख्यात सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति, तता इति वदेत् ? एवमुक्ते सति भगवान् एतद्विषयपरतीर्थिकप्रतिपत्तिणं उत्तम कट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णइ मिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्रतिपत्तीरुपदर्शयति- 'तत्थ' दुवालसमुहुत्त दिवसे भवति / एस णं पढमे छम्मासे, एस णं इत्यादि तत्र प्रतिमुहूर्त-गतिपरिमाणचिन्तायां खल्विमाश्चतस्रः पढमस्स छम्मासस्स पज्जवसाणे / से पविसमाणे सूरिए दोचं प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा- तत्र तेषां चतुर्णा बादिनां मध्ये एके छम्मासं अयमाणे पढमति अहोरत्तंसि बाहिराणंतरं मंडलं एवमाहुः- षट् षट् योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, उवसंकमित्ता चारं चरति ता जताणं सूरिए बाहिराणंतरं मंडलं अत्रैवोपसंहारः, 'एगेएवमाहंसु? एवमग्रेतनान्युपसहारवाक्यानि भावनीउवसंकमित्ता चारं चरति तता णं पंच पंच जोयणसहस्साई यानि, एके पुनर्दितीया एवमाहुः-पञ्चपञ्च योजनसहस्राणि सूर्य एकैकेन तिण्णि य चउरुत्तरे जोयणसत्ते सत्तावण्णं च सद्विभाए जोयणस्स मुहूर्तेन गच्छति 2 / एके पुनस्तृतीय एवमाहुः-चत्यारि चत्वारियोजनएगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स सहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति,३। अपरे पुनश्चतुर्था एवमाहुःएक्कतीसाए जोयणसहस्सेहिं नवहिंय सोलसेहिं जोयणसएहिं षडपिपञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, एगणतालीसाए सट्ठिभागेहिंजोयणस्स सट्ठिभागंच एगट्ठिहा छेता तदेवं चतस्रोऽपि प्रतिपत्तीः संक्षेपत उपदर्थ्य सम्प्रत्येतासां यथाक्रम सहिए चुण्णियाभागे सूरिए चक्खुफासं हव्वमागच्छति, तताणं भावनिकामाह- 'तत्थे' त्यादि, तत्र ये ते वादिन एवमाहुः-षट् षट् राइंदियं तहेव, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरं योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति ते एवमाहुः- यदा सूर्यः तचं मंडलं उवसंकमित्ता चारंचरति, ताजयाणं सूरिए बाहिरतचं सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः मंडलं उवसंकमित्ता चार चरति तताणं पंच पंच जोयणसहस्साई परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तो दिवसो भवति सर्वजधन्या च द्वादशमुहूर्ता तिन्नि य चउरुत्तरे जोयणसते *तालीसं च सट्ठिभागे जोयणस्स रात्रिः, तस्मिंश्च दिवसे तापक्षेत्रं प्रज्ञप्तम् एकं योजनशतसहस्रमष्टौ च एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स योजनसहस्राणि, तथाहि- तस्मिन्नपि मण्डले उदयमानः सूर्यो एगाधिरोहिं बत्तीसाएजोयणसहस्सेहिं एकावण्णाए यसट्ठिभागेहिं दिवसस्यार्द्धन यावन्मात्रं क्षेत्रंव्याप्रोतितावति व्यवस्थितश्चक्षुर्गोचरमाजोयणस्स सट्ठिभागंच एगट्ठिधा छेत्ता तेवीसाए चुणियाभागेहि याति तत एतावत्किल पुरतस्तापक्षेत्रम्, यावच पुरतस्तापक्षेत्रं तावसूरिए चक्खुफासं हटवमागच्छति, राइंदियं तहेव, एवं खलु त्पश्चादपि, यत उदयमान इवास्तमयमानोऽपि सूर्यो दिवसस्यार्द्धन एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलातो यावन्मात्रं क्षेत्रं व्यानोति तावति व्यवस्थितश्चक्षुपोप-लभ्यते, एतच्च मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सट्ठिभागे प्रतिप्राणि सुप्रसिद्धं, सर्वाभ्यन्तरे च मण्डले दिवसस्यार्द्ध नव जोयणस्स एगमेगे मंडले मुहुत्तगई णिवुड्डेमाणे णिवुड्डेमाणे मुहूर्तास्ततोऽष्टादशभिर्मुहूर्तर्यावन्मात्रं क्षेत्रं गम्यं तावत्प्रमाणं तापक्षेत्रम्, सातिरेगाइं पंचासीति पंचासीति जोयणाई पुरिसच्छायं एकैकेन मुहूर्तेन षट् षट् योजनसहस्राणि गम्यन्ते, ततः षण्णाः योजनअभिवुड्डेमाणे अभिवुड्डेमाणे सव्वन्मंतरं मंडलं उवसंकमित्ता चारं सहस्राणामष्टादशभिर्गुणने भवत्येकं योजनशतसहस्रमष्टौ योजनसहचरति, ता जता णं सूरिए सव्वन्भतरं मंडलं उवसंकमित्ता चार स्राणीति, एवमुत्तस्त्रापि तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहूर्तगतिचरति ता तताणं पंच पंच योजणसहस्साइंदोण्णि य एक्कावण्णे परिमाणंच परिभाव्य तापक्षेत्रपरिमाणभावना भावनीया / यदाच सर्वबाह्य जोयणसए अकृतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्ता गच्छति तता णं इहगयस्स मण सस्स सीतालीसाए रात्रिर्भवति सर्वजघन्यश्च द्वादशमुहूर्तो दिवसः, तस्मिश्च दिवसे तापक्षेत्रजोयणसहस्सेहिं दोहि य दोवढेहिं जोयणसतेहिं एकवीसाए य परिमाणं द्विसप्ततिर्योजनसहस्राणि 72000, तदा हि-तापक्षेत्रपरिमाणं सट्ठिभागेहिंजोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति, तता द्वादशमुहूर्त्तगम्यप्रमाणम्, अत्रार्थेचभावना प्रागु-क्तानुसारेण स्वयं भावनीया, णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते, दिवसे भवति, मुहूर्तेन च षट् षट् योजनसहस्राणि गच्छति, ततः पण्णां योजनसहस्राणां जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे द्वादशभिर्गुणने भवन्ति, द्वासप्ततिरेव योजनसहस्रा-णीति, इमामेवोपपत्तिं एसणंदोबस्स छम्मासस्स पद्धवसाणे एसणं आदिचे संवच्छरे | लेशत आह- 'तेसि णं' मित्यादि, तेषां हि तीर्थान्तरीयाणां मतेन सूर्यः