________________ सूरमण्डल 1051 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल एगमेगेणं मुहुत्तेणं गच्छति ते एवामाहंसु-जता णं सूरिए सव्वन्मंतरंमंडलं उवसंकमित्ताचारं चरति तयाणं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्तं दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, तेसिंच णं दिवसंसि एग जोयणसतसहस्सं अट्ठय जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ताचारं चरति तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति, तेसिंच णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेण गच्छति, तत्थ जे ते एवमाहंसु ता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, ते एवामाहंसु ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं तंसि च णं तावक्खेत्तं नउइजोयण- | सहस्साई, ता जया णं सध्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं तं चेव राइंदियप्पमाणं पतंसि च णं दिवसंसि सडिं जोयणसहस्साइं तावक्खेत्ते पण्णत्ते, तता णं पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति। तत्थ जे ते एवमाहंसु, ता जया णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरतितताणं दिवसराईतहेव, तंसिचणं दिवसंसि बावत्तरि जायेणसहस्साइं तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तहेव तंसि च णं दिवसंसि अडयालीसं जोयणसहस्साई तावक्खेत्ते पण्णत्ते,तताणंचत्तारिचत्तारिजोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एवमाहंसु छ वि पंच वि चत्तारि वि जोयणसहस्साई सूरिए एगभेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तेणं सिय अत्थमणमुहुत्तं सिग्धगती भवति, तता णं छ छ जोयणसहस्साई एगमेगेणं | मुहुत्तेणं गच्छति, मज्झिमतावक्खेत्तं समासादेमाणे समामादेमाणे सूरिए मज्झिमगता भवति, तता णं पंच पंच जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमंतावखेत्तं संपत्ते सूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, तत्थकोहेउत्तिवदेजा ? ता अयण्णां जंबूद्दीवे दीवे० जाव परिक्खेवेणं, ता जया ण सूरिए सध्वमंतरं मंडलं उपसंकमित्ता चारं चरति तता णं दिवसराई तहेव तंसि च णं दिवसंसि एकणउर्ति जोयणसहस्साईतावखेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तहेव, तस्सि च णं दिवसंसि एगट्ठिजोयणसहस्साइं तावक्खेत्ते पण्णत्ते, तताणंछ विपंच वि चत्तारि विजोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु / / वयं पुण एवं वदामो-ता सातिरेगाइं पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ को हेतु त्ति वदेजा, ता अयण्णं जंबुद्दीवे दीवे परिक्खेवेणं ता जता णं सूरिए सय्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच पंच जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए एगूणतीसंच सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेर्हि एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति, तयाणं दिवसे राई तहेव, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अमितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अमितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच पंच जोयणसहस्साइंदोण्णि य एकावण्णे जोयणसते सीतालीसंच सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्समणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते यजोयणसते सत्तावण्णाए सट्ठिभागेहिं जोयणस्स सट्ठिमागं च एगविहाछेत्ता अउणावीसाए चुण्णियाभागेहि सूरिए चक्खुप्फासं हव्वमागच्छति,तताणं दिवसराई तहेव। से णिक्खममाणे सूरिए दोसि अहोरत्तंसि अन्भितरतचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अमितरतचं मंडलं उवसंकमित्ता चारं चरति तताणं पंच पंच जोयणसहस्साइं दोण्णि य बावणे जोयणसते पंच य सहिभागे जोयणस्स एगभेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्य मणूसस्स सीतालीसाए जोयणसहस्सेहिं जोयणस्स सर्हि भागं च एगद्विधा छेत्ता दोहिं भागेहिं जोयणस्स सर्टि भागं च एगद्विधा छेत्ता दोहिं चुण्णियाभागेहि सूरिए चक्खुप्फासं हट्दमागच्छति, तता णं दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताऽण तराओ तदाणंतरं मंडलातो मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्डेमाणे अभिवुडमाणे चुलसीति सीताई जोयणाइं पुरिसच्छायं णिवुड्डेमाणे 2 सध्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ताचारं चरतितताणपंचपंच जोयणसहस्साइंतिनि