________________ सूर 1033 - अभिधानराजेन्द्रः - भाग 7 सूर उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणियादुवालसमुहुत्ता गाहते तदा च सर्वोत्कर्षकाष्ठाप्राप्ता अष्टादशमुहूर्तेप्रमाणा रात्रिः राई भवति, एवं सव्वबाहिरए वि, णवरं अवडं लवणसमुह, तता सर्वजघन्यो द्वादशमुहूर्तो दिवसः। अत्रैवोप-संहारमाह- 'एगे एवमाहंसु' णं राइंदियं तहेव, तत्थ जे ते एवमाहंसु-ताणो किषिदीवं वा / एके पुनः पञ्चमास्तीर्थान्तरीया एवमाहुः- न किंचिद् द्वीपं समुद्रं वा समुहं वा ओगाहित्ता सूरिए चारं चरति, ते एकमाइंसु-ता जता अवगाह्य सूर्यश्चारं चरति, अत्रायं भावार्थ:- यदापि सर्वाभ्यन्तरं णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरति तता णं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदापि न किमपि जम्बूद्वीपमवगाहते, णो किंचि दीवं वा समुह वा ओगाहित्ता सूरिए चारं चरति तता किं पुनः शषमण्डलपरिभ्रमणकाले, यदापि सर्वबाह्यमण्डलमुपसंक्रम्य णं उत्तमकट्ठपत्ते उक्कोसए अवारसमुहत्ते दिवसे भवति, तहेव सूर्यश्चारं चरतितदापि नलवणसमुद्र किमप्यवगाहते, किंपुनः शेषमण्डलपुटवं सव्वबाहिरए मंडले,णवरंणो किंचिलवणसमुहं ओगाहित्ता परिभ्रमणकाले किन्तु द्वीपसमुद्रयोरपान्तराल एव सकलेष्वपि मण्डलेषु चारं चरति, राइंदियं तहेव, एगे एवमाहंसु / (सू०१६) चारं चरति, अत्रोपसंहारमाह-'एगे एवमाहंसु' तदेवमुक्ता उद्देशतः पञ्चापि 'ता केवइयं दीवं समुद्घ वा ओगाहित्ता सूरिए चार चरइ' इत्यादि, 'ता' प्रतिपत्तयः / सम्प्रत्येता एव स्पष्टं भावयति- 'तत्थ जे ते एवमाहंसु' इति पूर्ववत्, कियन्तं-कियत्प्रमाणं द्वीपं समुद्रं वा अवगाहा सूर्यश्चार इत्यादि, प्रायः समस्तमपीदं व्याख्यातार्थं सुगमंच, नवरं 'चोत्तीसे वि' चरति ? चरन्नाख्यात इति वदेत्, एवं प्रश्नकरणादनन्तरं भगवान्निर्वचन- त्ति-एवं त्रयस्त्रिंशदधिकयोजनशतविषयप्रतिपत्तिवत् चतुस्विशे शते या मभिधातुकाम एतद्विषये परतीर्थिकप्रतिपत्तिमित्थ्या-भावोपदर्शनार्थं प्रतिपत्तिस्तस्यामालापको वक्तव्यः, सचैवम्-'तत्थजे तेएवमाहंसुएणं प्रथमतस्ता एव परतीर्थिकप्रतिपत्तीः सामान्यत उपन्यस्यति- 'तत्थ जोयणसहस्सं एगं च चउत्तीसं जोयणसयं दीवे समुह वा ओगाहित्ता चारं खलु' इत्यादि, तत्र सूर्यस्य चारं चरतो द्वीपसमुद्रावगाहनविषये चरइ ते एवमाहंसुजया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं खल्विमाः-वक्ष्यमाणस्वरूपाः पञ्च प्रति-पत्तयः-परमतरूपाः प्रज्ञप्ताः, चरति तयाणं जंबूद्दीवं दीवं एणं जोयणसहस्संएणं च चोत्तीसं जोथणसयं तद्यथा-एके तीर्थान्तरीयाः एवमाहुः-ता इति तावच्छब्दस्तेषांतीर्थान्त- ओगाहित्ता चारंचरइ, तयाणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे रीयाणां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः एक योजनसहस्रमेक च भवइ, जहण्णिया दुवालसमुहुत्ता राई भवइ।ता जयाणं सूरिए सव्वबाहिरं त्रयस्त्रिशदाधिकं योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, मंडलं उवसकभित्ता चारं चरइ तया णं लवणसमुई एगंजोयणसहस्सं एग किमुक्तं भवति ? यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा च चोत्तीसं जोयणसयं ओगाहित्ता चारं चरति तया णं उत्तमकट्ठपत्ता एकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं जम्बूद्वीपमवगाह्य उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे चारं चरति तदा च परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तो दिवसो भवति सर्वज भवइ पणतीसे विएवं चेव भाणियव्वं' एवमुक्तेन प्रकारेण पञ्चत्रिंशदधिधन्या च द्वादशमुहूर्त्ता रात्रिः। यदा तु सर्वबाह्यं मण्डलमुपसंक्रम्य चारं कयोजनशत-विषयायामपि प्रतिपत्तौ सूत्रं भणितव्यं, तच्च सुगमत्वात्स्वयं चरितुमारभते तदालवणसमुद्रमेकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं भावनीयम् / एवं 'सव्वबाहिरे वि' त्ति-एवं सर्वाभ्यन्तरमण्डल इव योजनशतमवगाह्य सूर्यश्चारं चरति तदा चोत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्त- सर्वबाह्येऽपि मण्डले आलपको वक्तव्यः, नवरं जम्बूद्वीपस्थाने 'अवद्धप्रमाणा रात्रिर्भवति सर्वजघन्यो द्वादशमुहूर्तप्रमाणो दिवसः, अत्रैवोप- लवणसमुदं ओगाहित्ता' इति वक्तव्यम्. तच्चैवम्- 'जया णं सूरिए संहारमाह- 'एगे एवमाहंसु एके पुरर्द्वितीया एवमाहुः-'ता' इति पूर्ववत्, सव्वबाहिरं मंडलमुक्संकमित्ता चारं चारइ तया णं अवढे लवणसमुई एकंयोजनसहस्रमेकंचचतुस्त्रिंशदधिकं योजनशतंद्वीपं समुद्र या अवगाह्य ओगाहित्ता चार चरति तया णं राइंदियप्पमाणउन्भासग त्ति तया ण' सूर्यश्वारं चरति, भावना प्राग्वत्, अत्रैवोपसंहारमाह- 'एगे एवमाहंसु एके मिति, वचनपूर्वकं रात्रिंदिव-परिमाणं जम्बूद्वीपापेक्षया विपरीतं वक्तव्यम्, पुनस्तृतीया एवमाहुः-एक योजनसहस्रमेकं च पञ्चत्रिंशदधिकं योजन यजम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेद्रष्टव्यं, यद्रात्रेस्तदिवसस्य, शतमवगाह्य सूर्यश्चारं चरति, अत्रापि भावना प्रागिव, अत्रैवोपसंहारमाह तचैवम्- 'तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ एगे 'एवमाहंसु' एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः-'अवटुं' ति-- जहन्ने दुवालसमुहत्ते दिवसे हवइ एममुत्तरसूत्रेऽप्यक्षरयोजना भावनीया। अपगतं सदप्यवगाहाभावतो न विवक्षितमर्द्ध यस्य तमपार्द्धमर्द्धहीनम्। तदेवं परतीर्थिकप्रतिपत्तीरूपदर्य सम्प्रत्येतासां अर्द्धमात्रभित्यर्थः, द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, इयमत्र मिथ्याभावोपदर्शनार्थ स्वमतमुपदर्शयतिभावना-यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा अर्द्ध वयं पुण एवं वदामो-ता जया णं सूरिए सटवन्मंतरं जम्बूद्वीपमवगाहते, तदा च दिवसः परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तप्रमाणो मंडलं उवसंक मित्ता चारं चरति, तता णं जंबूहीवं दीवं भवति, सर्वजघन्या च द्वादशमुहूर्त-प्रमाणा रात्रिः यदा पुनः सर्वबाह्यं / असियं जोयणसतं ओगाहित्ता चारं चरति तदा णं मण्डलमुपसक्रम्य सूर्यश्चारं चरति तदा अर्द्धम् अपरिपूर्ण लवणसमुद्रमव- | उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया