________________ सूर 1032- अभिधानराजेन्द्रः - भाग 7 रूपचतुर्भागमध्ये ततः 'दाहिणपुरस्थिमंसि चउभागमंडलंसि' इत्युक्तम् एवमुत्तरेष्वपि मण्डलचतुर्भागेष्वष्टादशभागप्रतितत्वं भावनीयम्, स एव भारतः सूर्यस्तेषामेव द्वितीयानां षण्मासानांमध्ये उत्तरपश्चिमे चतुर्भागमण्डले मण्डलचतुभागे एकनवतिसंख्यानि मण्डलानि स्वस्वमण्डलगतचतुर्विशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानिस्वयं मतानि स्वयं सूर्येण पूर्व सर्वाभ्यन्तरान्मण्डलान् निष्क्रमणकाले चीर्णानि प्रतिचरतीतिगम्यते, एतदेवव्याचष्टे-'जाईसरिए अप्पणाचेवचिण्णाईपडिचरई' एतद् पूर्ववत् व्याख्येयम् इह सर्वबाह्यान्मण्डलात् शेषाणि मण्डलानि त्र्यशीत्यधिकशतसंख्यानितानिच द्वाभ्यामपि सूर्याभ्यां द्वितीयषण्मासमध्ये प्रत्येकं परिभ्रम्यन्ते, सर्वष्वपिच दिग्विभागेषु प्रत्येकमेकं मण्डलमेकेन सूर्येण परिभ्रम्यते द्वितीयमपरेण एवं यावत् सर्वान्तिम मण्डलं, तत्र ददिणपूर्वदिग्भावे द्वितीयषण्मासमध्ये भारतः सूर्यो द्विनवतिमण्डलानि परिभ्रमति, एकनवतिमण्डलानि ऐरावतः उत्तरपश्चिमे दिग्विभागे द्विनवतिमण्डलान्यैरावतः परिभ्रमति, एकनवतिमण्डलानि भारतः, एतच पट्टिकादौ मण्डलस्थापनां कृत्वा भावनीयम्, तत उक्तम्- दक्षिणपूर्वे द्विनवतिसंख्यानि मण्डलानि उत्तरपश्चिमे त्वेकनवतिसंख्यानि भारतः स्वयं चीर्णानि प्रतिचरतीति। तदेवं भारतसूर्यस्य स्वयं चीर्णप्रतिचरणपरिमाणमुक्तम्, इदानीं तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणमाह--'तत्थ य अय भारहे, इत्यादि, तत्र जम्बूद्वीपे अयं प्रत्यक्षत उपलभ्यमानो जत्बूद्वीपसम्बधी भारतः सूर्यो यस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुर्विशत्यधिकेन भागशतेन छित्त्वा भूयश्च प्राचीनपाचीनायतया उदीच्यदक्षिणायतया च जीवया च तत्तन्मडलं चतुर्भिविभज्य उत्तरपूर्वे-ईशाने कोणे इत्यर्थः, चतुर्भागमण्डले तस्य तस्य मण्डलस्य चतुर्थेस्य भागे तेषामेव द्वितीयानां षण्मासानां मध्ये ऐरावतस्य सूर्यस्य द्विनवति-सूर्यमतानि द्विनवतिसंख्यान्यैरावतेन सूर्येण पूर्वं निष्क्रमणकाले मतीकृतानि प्रतिवरति,एतदेव व्यक्तीकरोति 'जाइंसरिए परस्स चिण्णाई पडियरइ' यानि सूर्यो भारतः परस्स चिन्नाइं' इत्यत्र षष्ठी तृतीयार्थे, परेण ऐरावतेन सूर्येण निष्क्रमणकाले चीर्णानि प्रतिचरति, दक्षिणपश्चिमे च मण्डलचतुर्भागे एकनवतिम्-एकनवतिसंख्यानि ऐरवतस्य सूर्यस्येत्यत्रापि सम्बद्ध्यते, ततोऽयमर्थः-ऐरावतस्य सूर्यस्य सम्बन्धीति सूर्यमतानि किमुक्तं भवति ? ऐरावतेन सूर्येण पूर्व निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेवाह- 'जाई सूरिए परस्स चिण्णाई / पडियरइ' एतत्पूर्ववव्याख्येयम्, अत्राप्येकस्मिन् विभागे द्विनवतिरेकस्मिन् भागे एकनवतिरित्यत्र भावना प्रागिव भावनीया। तदेवं भारतः / सूर्यो दक्षिणपूर्णे द्रियतिसंख्यानि उत्तरपश्चिमे एकनवतिसंख्यानि स्वयं चीर्णानि उत्तरूपूर्ण द्विनवतिसंख्यानि दक्षिणपश्चिमे एकनवतिसंख्यान्यैरवितसूर्यचीर्णानि प्रतिचरतीत्युगपादितम् / सम्प्रति ऐरावतः सूर्य उत्तरपश्चिमे दिगविभागे द्विनवतिसंख्यानि मण्डलानि दक्षिणपूर्वे एकनव तिसंख्यानि स्वयं चीर्णानि दक्षिणपश्चिमे द्विनवतिसंख्यान्युत्तरपूर्वे एकनवतिसंख्यानि भारतसूर्यचीर्णानि प्रतिचरतीत्येतत्प्रतिपादयति-- 'तत्थ अयं एरवए सूरिए' इत्यादि, एतच्च सकलमपि प्रागुक्तसूत्रव्याख्यानुसारेण स्वयं व्याख्येयम्। सू०प्र०१ पाहु०। द्वात्रिंशत्याधिकं सुर्या मनुष्यलोके जम्बूद्वीपगतमेरोः परितः पङ्क्त्या परिभ्रमन्ति / चं० प्र०१ पाहु० / (द्वयोः सूर्ययोश्चरतोरन्तरव्याख्या 'अंतर' शब्दे प्रथमभागे 68 पृष्ठतो द्रष्टव्या।) कियन्तंद्वीप समुद्रं वा सूर्योऽवगाहते ? इतिततस्तद्विषयं प्रश्नसूत्रमाहता केवतियं दीवं समुई वा ओगाहित्ता सूरिए चारं चरति, आहिता ति वदेज्जा ? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ एगे एवमहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतंदीवं वा समृई वा ओगाहित्ता सूरिए चारं चरति एगे एवमाहंसु 1 / एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं चउतीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरति, एगे एवमाहंसु 2 / एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुहं वा ओगाहित्ता सूरिए चार चरति, एमे एवमाहंसु 3 / एगे पुण एवमाहंसु ता अवडं दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरति, एगे एवमाहंसु 4 / एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवे वा समुह वा ओगाहित्ता सूरिए चारं चरति / तत्थ जे ते एवमाहंसु--ता एगं जोयणसहस्सं एगंतेत्तीसंजोयणसतंदीवं वा समुहवा उग्गाहित्ता सूरिए चारं चरति, ते एवमाहंसु, जता णं सूरिए सव्वन्मंतरं मंडलं उवसंकमित्ता चारं चरति तया णं जंबूहीवे एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं ओगाहित्ता सरिए चार चरति, तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुबालसमुहुत्ता राई भवई, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं, चरइ तया णं लबणसुमुई एणंजोयणसहस्सएपंचतेत्तीसंजोयणसयं ओगाहित्ताचार चरइ, तया णं लवणसमुदं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ। एवं चोत्तीसंजोयण-सतं। एवं पणतीस जोयणसतं / (पणतीसेऽवि एवं चेव भाणियव्वं,) तत्थ जे ते एवमाहंसु ता अवडं दीवं वा समुह वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-जताणं सूरिए सव्वन्मत्तरं मंडलं उवसंकमित्ता चारं चरति, तता णं अवडं जंवुद्दीवं दीवं ओगाहित्ता चारं चरति, तता णं उत्तमकपट्ठत्ते