________________ वसहि 647- अभिधानराजेन्द्रः - भाग 6 वसहि संयतीरपहरेयुः उपधिं या वस्त्रादिक हरेयुः / तदेवं व्याख्याता 'काइयपडिलेह' इत्यादिका नियुक्तिगाथा। अथागमनगृह एव दोषान्तराण्याहओभावणा कुलघरे, ठाणं वेसित्थिखंडरक्खाणं। उद्घासणे पवयणे, चरित्तभासुंडणा सज्जो // 203 / / धूर्ते : परिवारितासुतासु कुलगृहस्थापभ्राजना स्यात्। अन्यच तदागमनगृहं वेश्यास्त्रीणां खण्डरक्षाणां च हिण्डिकानां स्थाने वर्तेत, तत्र स्थितानां उद्धर्षणा-प्रवचनविषया हीला, चारित्रस्य च भ्रंशना, सद्य:शीघ्रं भवति। तथा तरुणादीन् दृष्ट्वा कस्याश्चिद्दश कामावस्था भवेयुः। तेच सप्रायश्चित्ता अमीचिंताइ दतुमिच्छइ, दीहंणीससति तह जरे डाहे। भत्तारोयग मुच्छा, जडता उम्मत्त मरणे य॥२०॥ मासो लहुओ गुरुओ,चउरो लहुगा य होति गुरुगाय। छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च // 205 / / द्वे अपि प्राग्व्याख्याते। उक्ता आगमनगृहे दोषाः। अथ विवृतगृहवंशीमूलयोर्दोषानाह-- एए चेव य दोसा, सविसेसतरा हवंति विगडगिहे। वसीमूलट्ठाणे, पडिबद्धा जे भणियदोसा।।२०६|| एते एवागमनगृहोक्ता दोषाः सविशेषतरा विवृतगृहे तिष्ठन्तीनां भवन्ति। वंशीमूलस्थाने तु ते दोषा द्रष्टव्याः ये द्रव्यतो भावतश्च प्रतिबद्ध प्रतिश्रये अप्काये यन्त्रप्रयोजनादय आत्मपरोभय-समुत्थाश्च दोषाः प्रथमोद्देशके भणिताः। अथैनामेव गाथां व्याख्यानयतिअवाउडं जंतु चउहिसिं पि, तीसुं दुगुच्छा वि तहेक्कतो वा, अहे भवे तं वियडं गिहं तु, उड्ढ अमालं व अछन्नगंवा॥२०७।। विवृतगृहं द्विधा-अधोविवृतम् ऊर्ध्वविवृतं च / यत्पार्श्वतश्चतसृषु वा दिक्षुद्वयोर्वा दिशोरेकस्यां वा दिशि अपावृतं-कुड्यरहितं परमु-परिच्छन्नं तदधोविवृतगृहं भवेत्यत्पुनरमालम्-मालरहितम् अच्छन्नं वा आच्छाद्यरहितम् परंपार्श्वतः कुड्ययुक्तं तदूर्ध्वविवृतं भवति। अवाउडे तेणसुणा उवें ति, गोणादि णिस्संकमभिहवंति।। तेणादिया (तो चिलिए) तत्थ विते य दोसा, कडादिकम्मं तु सजीवघातं // 20 // तत्र-विवृतगृहे अपावृते-कुड्याद्यभावादनिरुद्धचारे स्तेनशुनका उपयान्ति, ततश्चोपकरणादयो दोषाः, गवादयश्च शृङ्गाद्यभिघातं निःशङ्कमभिद्रवन्ति / अथ तत्र पार्श्वतश्चिलिमिलिका दीयते ततः 'चिलिए' त्ति सूचनात् सूत्रमिति कृत्वा चिलिमिलिकायाः स्तेनादयो दोषाः / तमपहृत्यगच्छेयुरिति भावः / कडाइ' ति अथ कटं कीलितं वा कारायत्वा तत्र स्थापयन्ति तत आधाकर्मदोषनिष्पन्नं प्रायश्चित्तम् / सजीवघातमिति, कटादौ निष्पाद्यमाने येषां जीवानामुपघातो भवति तन्निष्पन्नं पृथक् प्रायश्चित्तम् / अथवंशीमूलं व्याचष्टेजो ओवणे वीय बहिं घरस्स, अलिंदओ वा अवसारिगावा। गेहस्स पासे पुरपिट्टओवा, तं वंसिमूलं कुसला वदंति / / 20 / / यो गृहा बहिराग्रवर्तिस्थण्डिकारूपः अलिन्दको वा अपसारिकापटोलिका कुत्रेत्याह-गेहस्य पार्श्वे वा पुरतो वा पृष्ठतो वा तवंशी (मूलं) नाम गृहं कुशलास्तीर्थकरादयो वदन्ति, अत्र तिष्ठन्तीनांपूर्वोक्ता दोषाः। ___ अथ वृक्षमूलाभ्रावकाशयोर्दोषानाहअहिं व दारुकादी, सउणगनिहारपुप्फफलमादी। एवं तु रुक्खमूले, अमावासम्मि गिण्हा य // 210|| अस्थि वा दारुकं वा आदिशब्दात्-पत्राणि पतेयुः,एषु यथायोगमात्मसंयमविराधना मन्तव्या, एवं वृक्षमूले वृक्षस्याधोवर्तिनि वा गृहे तिष्ठन्तीनां दोषाः / अभावकाशे तु 'गिण्हा' अवश्यायो भवेत, आदिशब्दात्-सचित्तरजःप्रपातादिपरग्रहः अवश्यायेनाभिभूतानां विसूचिकादिरात्मविनाशनादि।यत एतेदोषाः अतोनागमनगृहादिषु स्थातव्यम्। भवेत्कारणं येन तत्रापि स्थीयते। किमित्याहअद्धाणनिम्गयादी,तिक्खुत्तो मग्गिऊण असतीय। वाडगआगमणगिहे, इयरम्मिय णिग्गहसमत्थे // 211 / / अध्वनिर्गतादयस्त्रिकृत्वो निर्दोषां वसतिमार्गयित्वा यदिन प्राप्नुवन्ति, ततो वाटकस्य मध्यवर्ति यदागमनगृहं देवकुलादिकं तत्र वसन्ति / कथमित्याह- इतरः--शय्यातरः स यदि निग्रह- समर्थो-जितेन्द्रियः प्रत्यनीकनिवारणक्षमश्च भवति तदा तत्र तिष्ठन्ति नान्यथा। अथेदमेव स्फुटतरमाहजंदेउलादी तु णिवेसणस्स, ___मज्झम्मि गुत्तं सुपुरोहडं च। अदुट्ठगम्म ण य दुमज्झे, अदूरगेहं तहि यं वसंति // 21 // निवेशनवाटकमध्ये यदेवकुलादिगुप्तवृत्त्या फलद्विकेन चाधृतं सुपुरोहडं-रमणीयसंयतीप्रायोग्यविचारभूमिकम, अदुष्टानां-शिष्टजनाना--- गम्यमाश्रयो न च दुष्टजनमध्ये तद्वर्तते, अदूरगेहम्-प्रत्यासन्नप्रातिवेश्मिकगृहं तत्र प्रथमतो वसन्ति। जुवाणगा जे सविगारगाय, पुत्तादओ तुज्झ इहं वसंति। मा ते वि अम्हं इह संपयंतु, इच्छंति सत्ते य वसंति तत्थ // 213|| एवमुक्ते यद्यसाविच्छति प्रतिश्टणोति, यदिच स्वयं शक्तः तन्निवारणक्षणः ततस्तत्र वसन्ति। भोइयकुले व गुत्ते, दुजणवजे वसंति उपउत्थे। महतरगादिसुगुत्ते, वंसीमूलम्मि ठायन्ति // 21 // दुर्जनप्रवेशरहिते, यदि लिङ्गकादि तत्र वसन्ति स च भोजिकस्य-ग्रामस्वामिनः कुले च गुप्ते-वृत्त्यादिफलह