________________ वसहि 146 - अभिधानराजेन्द्रः - भाग 6 वसहि कथमित्याहउबस्सए एरिसए ठियाणं, ण सीलभारा सगला भवंति। को दाणि हंसेण किणेज काकं, एवं नियत्तंति कुलप्पसूया // 165 / / ईदृशे उपाश्रये स्थितानामार्यिकाणं शीलं-ब्रह्मचर्य तत्प्रधान-भाराः संयमयोगधराः लक्षणाः सकलाः सम्पूर्णा न भवन्ति, किंतु-खण्डितविराधिताः / अस्माकं च सुसंवृतगृहमध्यमध्यासयन्तीनां प्रत्यपायाभावान्निष्कलङ्क शीलमनुपालयन्तीनां हंसकल्पो गृहवासः / एवंविधेतु तरुणादिप्रत्युपायबहुले प्रतिश्रये तिष्ठन्तीनां या प्रव्रज्या सा बहुदोषमलीमसतया काककल्पा / अत इदानीं हंसेन काकं कः क्रीणीयात्, एवं विचिन्त्य कुलप्रसूताः स्त्रियः प्रव्रज्याग्रहणानिवर्तन्ते। अथात्रैव विशेषदोषानभिधित्सुराहकाइयपडिलेहसज्झा-य मुंजणे वियारमेव गेलण्णे / साणादी उवगरणे, तरुणादी जे भणियदोसा / / 196|| कायिक्यां-प्रत्युपेक्षणायां स्वाध्याये भोजने विचारे ग्लानत्वे च दोषा भवन्ति। श्वानादिना चोपकरणान्यपह्रियन्ते, तरुणादयश्च ये पूर्वमुद्देशके भणितास्ते अत्र मन्तव्या इति नियुक्तिगाथासमासार्थः। अथ व्यासार्थ प्रतिद्वारं बिभणिषुराह-- मोयस्त वायस्स य सनिरोहे, गेलण्णणीसद्धमसण्णिरोहे। पलोट्टणे घाणससद्दमत्ते, आतोभयत्था य भवंति कीवे। . यद्यागमनगृहे स्थिताः सागारिकमिति कृत्वा मोकस्य वातस्य वा संनिरोधं कुर्वन्ति,ततो ग्लानं लानत्वं भवति, अथ न तयोःसंनिरोधं कुर्वते ततो निसृष्टा-निर्लज्जा भवेयुः। अथ मात्रके कायिकी व्युत्सृजन्ति, ततो मात्रकस्य प्रलोचनायां दुरभिगन्ध-घ्राणिः समुच्छलितमात्रके चशब्दः श्रवणमागच्छति, तंच श्रुत्वा सागारिका उड्डाहं कुर्वन्ति, आत्मपरोभयसमुत्थाश्च तत्र दोषाः। आत्मसमुत्था दोषा नाम-संयती स्वयं क्षुभ्येत, परसमुत्थास्तु-'कीव' त्ति शब्दक्लीवः संयत्याः कायिकीशब्दं श्रुत्वा क्षुभ्येता उभयसमुत्था द्वावपि क्षुभ्येते। पेहेंति उड्डाह पवंच तेणों, अपेहणे सोहनिहोवहिस्स। कीरंत कीरंतमुवेयदोसा, ण ऐति मिक्खस्स निरुद्धमग्गा। यदि संयत्यः सागारिकेऽपि पश्यति स्वकीयमुपकरणं प्रत्युपेक्षन्ते तत उड्डाहो भवति, प्रपञ्चे वा ते सागारिकाः कुर्वन्ति / तथैव स्वकीयं वस्तु प्रत्युपेक्षेत इत्यर्थः / स्तेना वा तं सारोपधिप्रत्युपेक्षमाणं दृष्ट्वा हरेयुः / अथैत-दोषभयान्न प्रत्युपेक्षन्ते ततस्विविधोपधेः प्रायश्चित्तम्। तद्यथा-- जधन्ये, पञ्चकम्, मध्यमे मासलघु, उत्कृष्ट चतुर्लघु, श्रुते स्वाध्यायमाने सागारिका आलापका नामयत्तथैवोद्धट्टयेयुः। अथ स्वाध्यायो न क्रियते ततः सूत्रार्थनाशादयो दोषाः / तथा सागारिकैर्निष्क्रमणप्रवेशस्थानोपविष्टर्निरुद्धमार्गाः सत्योन भैक्षाय निर्गच्छन्ति-निर्गन्तुंशक्नुवन्तीतिभावः। दुक्खं च मुंजंति सचिंतितेसु. तत्क न देंते य अति दोसा। मुंजंति गुत्ता अविकारियाओ, ___ कुलुग्गया किं पुण जा अतोया ||16|| सागारिकेषु तत्र सदा-नित्यमेव स्थितेषु संयत्यो दुःखं भुञ्जते। अथ तेषां मध्यात् कश्चिद्रमकप्रायस्तर्कयति आहारयाश्चां करोति, ततो यदि दीयते तदा असंयतपोषणादधिकरणम्, अथ न दीयते ततोऽसौ प्रद्वेष गच्छेत् / प्रद्विष्टश्च प्रतापनमुड्डाहमभ्याख्यानप्रदानं वा कुर्यात्, एवमुभयथाऽपि दोषाः / किं च-कुलोद्गताः स्त्रियो गुप्ता:- एकान्ते स्थिता अविकारिण्यश्च भुञ्जते, किंपुनर्या अतोयाः शीतोदकविरहिताः संयत्यः काजिकेनाचमनकारिण्य इत्यर्थः, ताभिस्तु सततमेकान्ते भूत्वा भोक्तव्यमिति। वियारभोम्मे बहि दोसजालं, णिसहबीभच्छकता य अंतो। कीरति किच्चे य गिलाणदोसा, कालादिपत्तीय तधोसहस्स // 200 / / यदि सागारिकमिति मत्वा विचारभूमौ बहिर्गच्छन्ति, ततो दोषजालं मासकल्पकृताभिहितंदूषणनिकुरम्बंढौकते। अथैतद्दोष-भयादन्तः संज्ञा व्युत्सृजेयुः ततः सागारि कैलॊके व्युत्सृजन्त्यो निसृष्टा निर्लज्जाबीभत्साश्च गण्यन्ते, तत्कृताश्च उड्डाहादयो दोषाः ग्लानायाश्च संयत्याः कृत्ये, अकल्प्यपथ्यौषधप्रदानादौ क्रियमाणे सागारिका वदेयुः,एतदमूषामकल्पनीयं परमेतदपि प्रतिसेवन्तेनूनं सर्वमप्यलीकमासामित्यादयो दोषाः / अथ सागारिकमिति मत्वा न क्रियते ततः औषधस्य कालातिपत्तिः / स्यात्, कालातिक्रमेण चौषधे दीयमाने ग्लानः परितापमश्नुयात् / हरंति भाणाइ सुणादिया य, सुयंति भीया व वसंति णिच्चं। णिचाउले तत्थ णिरुद्धचारे, गग्गया होति कओ सझाओ॥२०१॥ तत्रागमनगृहे शुनकादयः प्रविश्य भाजनादिकं हरन्ति / ततो नित्यमहोरात्रमपि तत्र श्वानादिभयभीताः शेरते वा वसन्ति वा, नित्याकुलेच सदैव सागारिकैराकीणे अतएव निरुद्धचारेगमा गमरहितेतत्र एकाग्रता न भवति कुतः स्वाध्यायोऽमूषां भविष्यति। तरुणावेसित्थिविवा-ह रायमाईसु होइ सइकरणं। इच्छमणिच्छे तरुणा, तेणा ताओ य उवहिं वा / / 202 / / महतादिछः विधीयमाने राजानो वा निर्गच्छन्तः प्रविशन्तो विलोक्यन्ते, ततः स्मृतिकरणकौतुकेभुक्ताऽभुक्तानांजायते।तथायदितरुणेनच भाषणानि इच्छति ततोव्रतविराधना। अथ नेच्छति ततस्तेउडाहं कुर्युः / स्तेना वा ताः