________________ ववहारकप्प 932 - अभिधानराजेन्द्रः - भाग 6 ववहारणय खेत्तो मूलनिबंधं अणुमुयंतेणं सचित्ताचित्तमीसएण य अब्भणुण्हाया, | ववहारक्खेवणी-स्त्री०(व्यवहारक्षेपणी) कथाभेदे, स्था०४ ठा०। कालम्मि उउवासासुंवा अक्खेत्ते वसहीएमग्गणा, गाहा-जइ होइ, जइ ('अक्रोवणी' शब्दे प्रथमभागे 152 पृष्ठे व्याख्या गता।) पुण संपहाणाणि खेत्ताणि मासकप्पपाउग्गाणि न होति, ताहे एगम्मि चेव | ववहारचूलिका-स्त्री०(व्यवहारचूलिका) स्वनामख्याते ग्रन्थावयवखेत्ते बहुया वि अच्छंति, तत्थ सव्वेसि पि समं ठियाणं उग्गहो भवइ / विशेषे,सेन० / व्यवहारचूलिका किंकर्तृकेति? प्रश्नः, अत्रोत्तरम्-सा जहा-नगरेतगरिनगरे वसहीएउग्गहोखेत्तंन होइ, नगरंजत्थवा इंदहाणं, अमुककर्तृकेति ज्ञातं नास्तीति / / 101 / / सेन० 1 उल्ला०। जत्थ वा राया एस खेत्तोव-संपया। माओवसंपयाएगाहामाया पिया जइ | ववहारणय-पुं०(व्यवहारनय) संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकछ ण्हालबद्धाणि तं चेव अभिधारेंताणि एंति लभइ / गाहा-सुहदुक्खि- मवहरणं येनाभिसन्धिना क्रियते स व्यवहारः / व्यवहरणं व्यवहरतीति यस्स सुहदुक्खिओ मायापिइपक्खे अभिधारेता य सासुससुरपक्खे य वा व्यवहियते वा अपलप्यतेसामान्यमनेन विशेषान्वाऽऽश्रित्य व्यवहारपुव्वुट्ठिो सव्वे वि लभइ।खेत्तोवसंपयाए मायापियाइ०जाव मित्तवयंसे परो व्यवहारः। स एव नयः। विशेषप्रतिपादनपरे नयभेदे, स्था०७ठा०३ वि लभइ / मग्गोवसंपयाए गाहा मग्गोवसंपयाए पुण जे मग्गे निजंति उ०। श्रा० आ०चूला विशेअथव्यवहारनयमाह-व्यवहरणं व्यवहारः। देसिएणतेमाया पियाइ०जावसहदेसिए विलभइ। जइतेसिं उवटुंतिते यदिवाविशेषतोऽवहियते-निराक्रियते सामान्यमनेनेति व्यवहारः सेसं जो दिसिओ सो लहइ जाव देसेइ / जइ य नढे मूढे च गवसइ विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः। आ० म०१ अ० विणओवसंपयाए, णवरि विणयं उवचारार्थं दर्शयति-विणओवसंपया ववहरणं ववहरए, सतेण ववहीरए व सामन्नं / नामदेसिया पव्वइया,अन्नविसयंजंति,लाडविसयाइ, तत्थपुव्वट्ठियाण ववहारपरो वजओ, विसेसओ तेण ववहारो॥२२१२|| आयरियाणं गीयत्थसंविग्गाणं अप्पं निवे-एंति / जहा–अम्ह खेत्ताणि व्यवहरणं व्यवहारः, व्यवहरतिसइतिवाव्यवहारः, विशेषतोऽवहियते-- दरिसेह। ते दरिसयंति, तेसिं अणा-पुच्छाए अपुव्वेसु खेत्तेसु नटुंति। निराक्रियते सामान्यं येनेति व्यवहारः,लोके व्यवहारपरो वा विशेषतो तत्थ य ठिया जं पव्वावेंतितं तेसिं। पुवट्ठियाणं निवेदयंति एस विणयो- यस्मात्तेन व्यवहार इति। वसंपया। गीयत्थसंविग्गा परोप्परं संवच्छरियचाउम्मासिएसु आलोयणा- अयं च न यदुक्तसूक्तिका प्रतिपद्यते "वचइ विणिच्छियत्थं, ववहारो विणयं पउंजंति, न पुण किंचि तक्कयंति परस्परतः / केइ पुण भणन्ति सव्वदव्वेसु" ति (गाथा०२१८३) अस्य व्याख्यामाह-- जाव आलोचयतिताव जलभइसचित्ताइ सुत्तनालबद्धसेसं जस्सालोएइ •सदिति भणियम्मि गच्छा, विणिच्छयं सदिति किं तदनं ति। तस्साऽऽ-भवइ। पायच्छिते ववहारोदसमे उद्देसे व्यवहारस्य वक्ष्यामः। होज विसेसेहिंतो,संववहारादवेतं जं॥२२१३|| सव्वासु वि उवसंपयासु मायापियाइना लबद्धाणि सो लभइ। जस्स वा सदिति भणितेसति विनिश्चयमसौगच्छति, विचार्य विशेषानेव वस्तुत्वेन ओबद्धति सो लभइ। अन्नो वि एस ववहारकप्पो। पं०चू०५ कल्प। व्यवस्थापयतीत्यर्थः / तथा होवमयं विचारयति-ननु सदिति यदुच्यते ववहारकुदिहि-स्त्री०(व्यवहारकुदृष्टि) अनादिमत्यां वितथा-गोचरायां तद्धटपटादिविशेषेभ्यः किमन्यन्नाम यत्संव्यवहारादप्यपेतं व्यवहारे न विद्यापराभिधानायां कुव्यवहारवासनायाम्, "व्यवहार-कुदृष्टयोचै-- वचिदुपयुज्यते, वार्तामात्रप्रसिद्धंसामान्य नास्त्येव क्वापि तदित्यर्थः / रिष्टानिष्टषु वस्तुषु / कल्पितेषु विवेकेन, तत्त्वधीः समतोच्यते" |द्वा० अपिच१८ द्वारा उवलंभव्यवहारा, भावाओ निव्विसेसभावाओ। ववहारकुसल-पुं०(व्यवहारकुशल) देशादिव्यवहारानुरूपझे, ध००। / तंनऽस्थि खपुष्पं पिव, संति विसेसा सपचक्खं // 2214 // सम्प्रति व्यवहारकुशल इति षष्ठं भेदं विवरीषुर्गाथोत्तरार्द्धमाह- नास्ति सामान्यम्, उपलम्भव्यवहाराभावात्-उपलब्धिलक्षणप्राप्तदेसद्धादणुरूवं, जाणइ गीयत्थववहारं // 54|| स्यानुलब्धेरित्यर्थः / तथा निर्विशेषभावात्-विशेषव्यतिरिक्तत्वात्, देशः-सुस्थितदुस्थितादिः, अद्धा-कालः-सुभिक्षदुर्भिक्षादिः, खपुष्वत्। विशेषास्तु सन्ति स्वप्रत्यक्षत्वाद्धटादिवदिति। आदिशब्दात्-सुलभदुर्लभादिद्रव्यम्, प्रहृष्टालाना दिभावश्च परिगृह्यते, उपचयहेतुमाहतेषामनुरूपं जानाति गीतार्थव्यवहारं यो यत्र देशे काले भावे वा, वर्तमा- जं च विसेसेहिं चिय, संववहारो वि कीरए सक्खं / नैर्गीतार्थरुत्सर्गापवादवेदिभिर्गुरुलाघवपरिज्ञाननिपुणैराथरितो व्यवहा- जम्हा सम्मत्तं चिय, फुडं तदत्थंतरमभावो / / 2215 / / रस्तन्न दूषयतीति भावः / एवंविधव्यवहार-कौशलं षष्ठं कौशलं भवति, यस्माच जलाऽऽहरणव्रणपिण्डिप्रदानादिको लोकव्यवहारोघटनिम्ब-- एतचोपलक्षणं ज्ञानादित्रयप्रभृति सर्वभावेष्वपि यः कुशलः स प्रवचन- पत्रादिविशेषैरेव साक्षाक्रियमाणो दृश्यते, न सामान्येन / तन्मात्रमेव कुशलः, अभयकुमारवत्।ध०र० २अधि०६ लक्ष०ा (अभयकुमारकथा च-विशेषमात्रं यस्मात्स्फुटमुपलभ्यत इति शेषः, तस्मात्तदर्थान्तरभूतं च'अभयकुमार' शब्दे प्रथमभागे 704 पृष्ठे गता।) सामान्यमभाव एष नतु भाव इति।