SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मज्झिम 71 - अभिधानराजेन्द्रः - भाग 6 मडगगिह मध्यमः।"वायुः समुत्थितो नाभे-रुरो हृदि समाहतः। मट्टियाभक्खण न० (मृत्तिकाभक्षण) मृगक्षणे, मृगक्षणं श्रावकेण त्याज्यम्। नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते॥१॥" इत्युक्तलक्षणे स्वर- तथा मृजातिः सर्वाऽपि मृत्तिका दर्दुराऽऽदिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तभेदे, स्था०७ ठा० / अनु०। त्वाऽऽदिना मरणाऽऽद्यनर्थकारित्वात् त्याज्या, जातिग्रहण खटिकाऽऽमज्झिमउवरिमग पुं० (मध्यमोपरितन) ग्रैवेयकदेवभेदे, स्था०६ ठा०। दिसूचकं , तद्भक्षणस्याऽऽमाश्रयाऽऽदि दोषजनकत्वात् मृद्ग्रहणं मझिमग त्रि० (मध्यमक) अन्तरालभवे. 'पुरिमपच्छिमवजा मम्झिमगा चोपलक्षणं, तेन सुधाऽऽद्यपि वर्जनीयं, तद्भक्षकस्यान्त्रशाटाऽऽद्यनर्थ वावीसं अरहता भगवंता चाउज्जाम धम्मपभाविति।" स्था०३ ठा०१ उ०। सम्भवात, मृद्रक्षणे चासङ्ख्येयपृथिवीकायजीवानां विराधनाऽऽद्यपि मझिमगजिण पुं० (मध्यमजिन) अजिताऽऽदिषु जिननरेन्द्रेषु, नं०।। लवणमप्यसङ्ख्यपृथिवीकायाऽऽत्मकमिति सचित्तं त्याज्यं, प्राशुकं मज्झिमपावा स्त्री० (मध्यमपापा) वीरजिनेन्द्रस्य केवलोत्पत्तिस्थाने, ग्राह्य, प्राशुकत्वं चाग्नयादिप्रबलशस्त्रयोगेनैव, नान्यथा, तत्र पृथिवीआ०चू०१ अ०। आ०म०। कायजीवानामसङ्ख्येयत्वेनात्यन्तसूक्ष्मत्वात्। तथा च पञ्चमाणे 16 मज्झिमपुरिसपुं० (मध्यमपुरुष) वासुदेवेषु. तेषां तीर्थकरचक्रिणां प्रति- शतकतृतीयोद्देशके निर्दिष्टोऽयमर्थः-'वज्रमय्यां शिलायां स्वल्पपृथिवीवासुदेवानां च बलाऽऽद्यपेक्षया मध्यमवर्तित्वात्। स०। स्था०। (मध्यम- कायस्य वज्रलोष्टकेनैकविंशतिवारान पेषणे सत्येके केचन जीवा ये स्पृष्टा पुरुषाः' इत्थी' शब्दे द्वितीयभागे 616 पृष्ठे गताः) अपि नेति। ध०२ अधिन' मज्झिमबुद्धि पु० (मध्यमबुद्धि)(कथ मज्झमबुद्धि' शब्देऽस्मिन्नेव भागे | मट्ठ त्रि० (मृष्ट) शुद्धे, औ० / मसृणे, जी०३ प्रति०४ अधि०1 मसृणीकृते, 64 पृष्ठे गता) सू० प्र०२० पाहु० / ज्ञा० / तैलोदकाऽऽदिना येषां शरीरं केशा वा मज्झिममज्झिमगेविज्जग पुं० (मध्यममध्यमग्रैवेयक) ग्रैवयकदेवभेदे, मृष्टास्तेषु, ज्ञा०१ श्रु०१ अ०। अनु०।०प्र०। सूत्र०ालेपनिकाऽऽदिना स्था०६ ठा०। समीकृते, आचा०२ श्रु०१ चू०२ अ०१ उ० / मृष्ट इव मसृणीकृत इव मृष्टः मज्झिमवय पुं० (मध्यमवयर) परिपक्व बुद्धिके, आचा०१ श्रु०५ सुकुमारशाणया पाषाणप्रतिमावत् प्रभार्जनिकथा शोधिते, आ० म०१ अ०३ उ०। अ०। औ०। जी०। प्रज्ञा०रा०1 ज०। स्था० घृष्ट्वा सुकुमालीकृते, मज्झिमसंघयण न० (मध्यमसहनन) ऋषभनाराचनाराचमध्यनाराच- कल्प० 3 अधि०६ क्षण। कीलिकारूपेषु आद्यन्तरहितेषु संहनेनषु, कर्म०३ कर्म०। मट्ठकन्नेज न० (मृष्टकर्णेय) चित्रितकरणाऽऽभरणे, उपाळ१ अ० / मज्झिमहेट्ठिमगेविजयपुं० (मध्यमाधस्तनौवेयक) ग्रैवेयकदेवभेदे, आ० मट्टगंड न० (मृष्टगण्ड) मष्टौ-मृष्टीकृतौ गण्डौ यैस्तानि / उल्लिखितचू०१ अ०। कपोलेषु, औ० / जी०३ प्रति०४ अधि०।"मट्टगंडतले'' मृष्ट गण्डतले मज्झिमिय पुं० (माध्यमिक) शून्यवादप्रतिपादके बौद्धभेदे, सम्मका कर्णपीठके कर्णाऽऽभरणविशेषौ यस्य सः। भ०१५ श०। मज्झिमिल्ल पु० (मध्यम) मध्यवर्तिनि, "चउरुत्तरमज्झिमिल्लाउ | मड त्रि० (मृत) जीवविमुक्ते, कल्प०१ अधि०४ क्षण। त्ति।" आत्माऽङ्गुलेन चतुरुत्तरमङ्गुलशतं मध्यमाः पुरुषाः। अनु०। / भडअ त्रि० (मृतक)"प्रत्यादौ डः" ||8/1 / 206 / / इति तस्य डः। मज्झिमिल्ला स्त्री० (मध्यमा) सुस्थितसुप्रतिबुद्धाभ्यां निर्गतस्य कोटि- __ मडओ। जीवविमुक्ते, प्रा०१ पाद। गणस्य चतुर्थ्यां शाखायाम, कल्प०२ अधि०८ क्षण। मडंब न० (मडम्ब) अर्द्धतृतीयगव्यूतान्तामान्तररहिते आवासे, प्रज्ञा०१ मट्टिआ स्त्री० (मृत्तिका) "वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते टः" पद। सर्वतो दूरवर्तिसन्निवेशान्तरे, भ०१ श०१ उ०जी० / दशा० / // 8 / 2 / 26 / / एषु संयुक्तस्य टोभवति। प्रा०२ पाद। मृत्स्नायाम, औ०। "जोअणमज्झतरे जस्स गोउलाऽऽदीणिणऽस्थितं मडंबं / " नि० चू०५ मृत्तिकामयपात्रभेदे, स्था०। उ०। औ० / प्रश्न / ग०। अर्द्धतृतीयगव्यूतान्तामरहितानि ग्रामपञ्चमट्टिओवलित्त न० (मृत्तिकोपलिप्त) मृत्तिकयाऽवलिप्ते आहारे, आचा०२ शत्युपजीव्यानि वा मडम्बानि। जं०२ वक्ष०। ग्रामैर्युक्तं मडम्बम्। सूत्र०२ श्रु०१ अ०७ उ०। श्रु०२ अ० / यत्र ग्रामाऽऽदि योजनाभ्यन्तरे सर्वदिक्षु नास्ति तन्मडम्बम्। मट्टिया स्त्री० (मृत्तिका) पृथिवीकार्य, प्रश्न०३ सम्ब० द्वार / विपा० / ज्ञा०१ श्रु०१ अ०। स्था०। आचा०। मडम्बनामयत्सर्वतः सर्वासु दिक्षु आ०चू० / रा०। आव०। आचा० / स्था०। उत्त०। कर्दमे, दश०५ छिन्नमर्द्धतृतीयगव्यूतिमर्यादायामविद्यमानग्रामाऽऽदिकम् / बृ०१ उ०२ अ०१ उ०। प्रक० / यस्य पार्श्वत आसन्नमपरं ग्रामनगराऽऽदिकं नास्ति तत्सर्वतमट्टियापाणय न० (मृत्तिकापानक) कुम्भकारसम्बन्धिनि मृत्तिकामिश्रिते श्छिन्नजनाऽऽश्रयविशेषरूप मडम्बमुच्यते / अनु० / आचा० / जी०। पानके भ०३ श०२ उ०। स्था०। मट्टियापाय न० (मृत्तिकापात्र) शरावघटिकाऽऽदिके मृण्मये पात्रे, स्था०३ मडगगिह न० (मृतकगृह) म्लेच्छानां गृहाभ्यन्तरे मृतकपरिष्ठापनस्थाने, ठा०३ उ०। नि०चू० / आचा० (मृत्तिकापात्रविषयः पत्त' शब्दे पञ्चमभागे "मडगगिह णाम मेच्छाण घरभंतरे मडयं छोळे विजति न दुजति तं 366 पृष्ठे गतः) मडगगिह।" नि० चू०३ उ०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy