________________ वत्थ 542- अमिधानराजेन्द्रः - भाग 6 वत्थ तेषु साधूनामुद्रमाशङ्का, ततो निमन्त्रिता अपिन स्वीकुर्युः / तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्रा प्रक्षिपेत्, एवमेव ऋद्धिमत्प्रकारेणैव मामकस्यापि प्रान्तत्वेनेालुत्वेन वा कस्यापि स्वगृहे प्रवेशं न ददातीत्येवंलक्षणस्य भार्या श्राद्धिभरप्रेरिता सती तथैवान्यस्मिन् गृहे स्थापयेत्, नृपो-राजा सोऽप्यन्यत्रा स्वपुरुषैः प्रक्षेपयेत्यतस्तस्य राज्ञः पिण्डमाहारवस्त्रादिलक्षणं वर्जितुं शीलं येषां ते तत्पिण्डविवर्जिनः साधवः। / किमुक्तं भवति-कोऽपि राजा स्वभावत एव एकः श्रावको वा ततः साधवोऽत्यर्थमभ्यर्थिता अपि न कल्पते राजपिण्ड इति हेतोर्यदा न गृहन्ति तदा स यथा तथा पुण्यमुपार्जयामीति विचिन्त्यान्यत्रा वस्त्राणि स्थापयेत्। स्तेनस्यापि वस्त्रंन गृह्णन्ति, मा भूत् तदाहृतंतदीयं वस्त्रमिति ततः सोऽपि भद्राको ‘मदीयं न स्वीकुर्वन्ती त्यन्यत्रा प्रक्षिपेत्। उपसंहारमाहएए उ अधिप्पंते, अन्नहि संनिक्खिवेंति समणट्ठा। निक्खेवओ वि एवं, छिन्नमछिन्नो उकालेणं // 635 // एते श्रमणादयोऽनन्तरोत्काकारणैरगृह्यमाणे वस्त्रेऽन्यस्मिन् भावितकुलादौ श्रमणार्थ-साधूनामर्थाय सान्नक्षिपन्ति इत्युक्तः प्रक्षेपकः। / सम्प्रात निक्षेपकः प्ररूप्यते। अथ प्रक्षेपकनिक्षपकयोः कः प्रतिविशेषः ? उच्यते साधूनामेवार्थाय या वस्त्रस्य स्थापनास प्रक्षेपकः, यत्पुनः प्रथम स्वार्थ निक्षिप्य पश्चात् साधूनामनुज्ञाप्यते स निक्षेपकः / सो प्येवं प्रक्षेपवद्दष्टव्यः / इयमत्रा भावना-यथा प्रक्षेपकः श्रमणादि-स्थानेषु भावितः तथा निक्षेपकोऽपि भावनीयः। यस्तु विशेषस्तं दर्शयति-'छिन्नं' इत्यादि स निक्षेपकः कालेन छिन्नो वा स्यादच्छिन्नो वा, छिन्नो नाम निर्धारितः यदि वयं देशान्तरंगताः सन्त एतावतः कालादग्नि प्रत्यागच्छामः ततो युष्माभिरमूनि वस्त्राणि श्रमणेभ्यः प्रदातव्यानीति / अच्छिन्नः पुनः प्रतिनिय-तकालविवक्षारहितः। __ अत्र अथमाहअमुगं कालमाणगए, दिजह समणाण कप्पइच्छिणे। पुण समकालं कप्पइ, वियगदोसा अईअम्मि॥६३६|| देशान्तरं जिगमिषुः कोऽपि कस्यापि गृहे किञ्चिद्वस्त्रजात-निक्षेप्तुकामो ब्रूते, अमुकं विवक्षितं कालं मय्यनागते यूयं मदीयं वस्त्रं श्रयणेभ्यो दद्यात इत्यभिधाय निक्षेपकं निक्षिप्य गतोऽसौ देशान्तरं नायातस्तावतः कालावधे अर्वाक् ततः कल्पते तद्व-स्त्रम्, एवं विधिच्छिन्ने निक्षेपके किं | सर्वदैव नेत्याह-पूर्णस्या-वधः समकाल कल्पतेन परतः। कुत इति? आह-स्थापनैव स्थापितकं तस्य दोषा अतीते विवक्षितकालावधी भवन्ति अच्छिन्ने तु यदा प्रयच्छन्ति तदा कल्पते। अथ साधुनिक्षिप्तवस्त्रविधिमाहअसिवाइकारणेहिं, पुण्णेऽईए मणुण्णनिक्खेवे। परिभुंजंति ठविंति व, छडंति व ते गए नाउं॥६३७।। अशिवम्-व्यन्तरकृतोपद्रवविशेषः, आदिग्रहणाद् अवमौदर्यादिपरिग्रहः, तैरशिवादिभिः कारणैः पूर्णेऽतीते वा काले मनोज्ञाः-सांभोगि कास्तेषां निक्षेपकेयद्वस्त्रजातं तत्परिभुञ्जते। इयमत्र भावना--साम्भोगि-- कसाधुभिरशिवादिभिः कारणैर्देशान्तरं व्रजद्भिग्लानादिप्रतिबन्धस्थितानांसाधूनां समीपे यद्वस्त्रजातं निक्षिप्तं तत्पूणे अतीतेकाले यद्यात्मनो वस्त्राणामसर्वतो वास्तव्यसाधवः परिभुञ्जतेन तत्र कश्चित् स्थापनादिदोषः / अथ नास्ति वस्त्राणामसत्ता गृहीतानि वा ये प्रयोजनतस्तथैव स्थापयन्ति, अथ ज्ञायते यथा ते ततोऽपि वयं सामान्यं देशंगताततस्तान् गतान् ज्ञात्वा छडुन्ति परिष्ठा-पयन्तीत्यर्थः / तदेवं कस्येति पृष्टे प्रक्षेपकादयो दोषाः सुनिर्णीता भवन्तीत्यावेदितम्। (12) अथ कस्येति पृष्ट यो यादृशमाशङ्कावचनं ब्रूयात तदेतदभिधित्सुराह-- दमए दूभगे भट्टे, समणच्छन्ने अतेणए। न य नाम न वत्तट्वं, पुढे रुठे जहा वयणं // 638 / / द्रमके-दरिद्रे दुर्भगे-ऽनिष्टे भ्रष्टे राज्यच्युते 'समणच्छन्ने' त्ति भावप्रधानत्वात् श्रमणशब्दस्य श्रामण्येन श्रमणयेषेण छन्ने आच्छादिते गार्हस्थ्यैस्तेनके-चौरे प्रथमं कस्येति पृष्ट ततः स्वहृदयसमुत्थया शङ्कया रुष्ट कषायिते तस्य समाधानविधानार्थं न च नाम न वक्तव्यं किंतु वत्कव्यमेव वचनस्यानतिक्रमेण यथावचनं यथायोगमाशङ्कापनोदकं वाक्यमित्यर्थः, तच्च यथावसरं पुरस्ताद्वक्ष्यते। तत्र प्रथमं द्रमकद्वारं विवृणोतिकिं दमओ हं तं ते, दमगस्स वि किं मे चीवरा नत्थि। दमएण विकायव्वो, धम्मो मा परिसं पावे // 636 / / कस्येति पृष्ट कोऽपिब्रूयात्-भदन्त ! भवद्भिः किमहं द्रमकः संभावितो यैनेव पृच्छत, यद्वा यद्यप्यहं द्रमकस्तथापि किं मे चीवराण्यपिन सन्ति किंतु सन्त्येव / किञ्च-द्रमकेणापि धर्मः कर्त्तव्यः, कुतः इत्याह - मा ईदृशं दारिद्रोपद्रवलक्षणं दुःखं भूयः प्राप्नुयामिति कृत्वा तस्य पुरतः साधुभिरभिधातव्यम्, भद्र ! न वयं भवन्तं द्रमकं भणित्वा कस्येति पृच्छामः, किन्तु सार्वज्ञोऽस्माकमयमुपदेशः, यतः-कदाचित्तव स्वजनमित्रादीनां सकिमदं भवेत्, यथायस्य तथाविधस्याभावेऽप्रीतिकं कुर्युः, अभिनवं वा वस्त्रं संमूछयेयुः क्रीणीयुर्वा। अस्माकं तु तृतीयव्रतातिचारः, यथा श्रमणादिभिः स्तेनपर्यन्तैरिदमस्मदर्थं स्थापितं भवेदित्यादयो दोषाः कस्येति पृच्छया परिहर्तु शक्यन्ते। इत्युक्ते यदि स ब्रूयात् ममैवैतन्नान्य-स्येति तदा निर्दोष मत्वा गृह्यते एवं दुर्भगादिष्वपि पदेषु यथा-योगमुपयुज्य भावना कार्या। दुर्भगद्वारमाहजइ रनो भजाए, व दूभगा दूभगो व जइ पइणो। किं दूभगा मि तुज्झ वि, वत्था विव दूभगा किं मे // 640 / / दुर्भगो ब्रूयात्-यद्यहं राज्ञो, भार्याया वा दुर्भगो द्वेष्यस्तत्किंयुष्माकमपि दुर्भगः, याद वा-कााचदविरतिका दात्रीतदा ब्रूयात यद्यहं पत्युदुर्भगा तत्किं युष्माकमपि दुभगा, वस्त्राण्यपि वा किममूनि मे दुर्भगाणि, यदेवं दीयमानान्यपि कस्य सत्कानीति पृच्छन्ते।