________________ वत्तव्वया 833 - अभिधानराजेन्द्रः - भाग 6 वत्ति क्त्तव्वा / सुन्नाभिहाणकिरिया, कत्तुरभावेण कह घडई // 1 // " इत्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि-"न हिंस्यात्सर्वभूतानि, स्थावराणि चराणि च / आत्मवत्सर्वं भूतानि, यः पश्यति स धार्मिकः॥१॥" इत्याद्य भिधाय पुनरपि - 'षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनान्यूनानि पशुभिस्विभिः // 1 // " इत्यादि, प्रतिपादयन्तीति अनुपदेशित्वं चैकान्तक्षण भङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्तदुत्कम्-"सर्व क्षणिक मित्येतद, ज्ञात्वा को न प्रवर्तते। विषयादौ विपाको मे, न भावीति विनिश्चयाद् / / 1 / / " इत्यादि, यतश्चैवं ततो मिथ्या दर्शनम्, इति ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमय वक्तव्यतेति वर्तते, एवं सांख्यादिसमयानामप्यनर्थत्वादि योजना स्वबुद्ध्या कार्येति / तस्मात्सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानापिपरसमयान् स्यात्पदलाच्छननिरपेक्षतया दुर्नयत्वादसत्वेनैते नयाः प्रतिपद्यन्त इति भावः / स्यात्पदलाच्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव / प्रोक्तं च महामतिना'नयास्तव स्यात्पदलाच्छिताइमे, रसो पदिग्धा इव लोहधातवः / भवन्त्यभिप्रेतगुणा यत स्ततो, भवन्त मार्याः प्रणता हितैषिणः / / 1 / / " इत्यादि, सेयं वक्तव्यतेति निगमनम्। अनु०।व्य० आ० म०नि० चू०। वत्ता स्त्री० (वार्ता) "तस्याऽधूर्तादौ" / / 8 / 2 / 30 / / इति तस्य तो धूर्तादित्वात् पर्युदस्तः / प्रा० / न० / वृति-अण् / आरोग्ये, निरामये, वृत्तिशीले च। त्रि०। दुर्गावाम्, कृषिकर्मणि, वृत्तौ, जनश्रुतौ, कालकर्तृके, भूतनाशने च / स्वी० / अस्मिन् महामोहमये कटाहे, सूर्याग्रिना रात्रिभेदेनन्धनेनामासर्तुदर्वी परिघट्टनेन भूतानि कालः पचतीति वार्ता // 1 // इति भारतम् / वाच. / दिव्यगन्धानुभवे वार्ता-गन्धसंवित्तिः वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते, वर्तमाने गन्धविषये प्रवर्त्तत इति कृत्वा वृत्तौ-घाणेन्द्रिये भवा वार्ता यत्प्रकर्षादिव्यो गन्धोऽनुभूयते। द्वा०२६ द्वा० सूत्रवलनके, तं०। वृत्तान्ते, 'वुत्तंतोय उअंतो, वत्ता य पउत्तिं नामाई। पाइ० ना०६६ गाथा। वकृ-त्रि०। व्याख्यातरि, विपा०२ श्रु०१ अ०। वत्तार - देशी-गर्विते, दे० ना० वर्ग 41 गाथा। वत्ति स्त्री० (व्यक्ति) भावे; विशे०। भेदे, भेदो-विशेष इत्यनान्तरम्। स्था० 10 ठा० 3 उ० सामान्याश्रये वस्तुनि, आ०म०१ अ० सम्म०। वृत्ति-स्त्री०। वर्त्तने, स्था० 4 ठा० १उ०। सूत्र०। उल्का-स्त्री०।अभिहितायाम्, "असमिक्खा वत्ती कता" सूत्रा०१० 3 अ०३ उ०। वर्ति-स्त्री०। दशायाम, भ०८ श०६ उ०। वत्तिअ त्रि० (वर्तित)"र्तस्याधूदिौ" ||8:2 / 30 / / इति धूर्ता दिपर्युदासान्न टः / प्रा०। पुजीकृते, आव० 4 अ०। धूल्यास्थगित च। विशे०। वार्तिक-न०। वृत्तेः सूत्राविवरणस्य व्याख्यानं भाष्यम् वार्तिकम्। सूत्राविवरणे, विशे०। अथ वार्तिकस्वरूपमाहवित्तीए वक्खाणं, वत्तियमिह सव्वपज्जवेहि वा। वित्तीओ वा जायं, जम्मि वजह वत्तए सुत्ते॥१४२२।। वृत्तेः सूत्राविवरणस्यव्याख्यानं भाष्यं वार्तिकमुच्यते। यथेदमेव विशेषावश्यकम् / अथवा-उत्कृष्टश्रुतवतो गणधरादे भगवतः सर्वपर्यायैर्यद् व्याख्यानं तद्वार्तिकम्। वृत्तेर्वा सूत्राविवरणाद्यदायातं सूत्रार्थानुकथनरूपं तद्वार्तिकम्, यदि वा-यस्मिन्सूत्रे यथा वर्तते सूत्रस्यैवोपरि गुरुपार-- म्पर्येणायातं व्याख्यानं तद्वार्तिकमिति। एवं च सति यस्य संबन्धि व्याख्यानं वार्तिकमुच्यते, तदाहउकोसयसुयनाणी, निच्छयओ वत्तियं वियाणाइ। जो वा जुगप्पहाणो, तओ व जो गिण्हए सम्वं / / 1523 / / उत्कृष्टश्रुतज्ञान्येव निश्चयनयमतेन तावद्वार्तिकं कर्तुं विजानाति, नान्यः / यो वा यस्मिन् युगे प्रधानो भद्रबाहुस्वाम्या दिर्भवति, ततो वा युगप्रधानाद्यः स्थूलभद्रस्वाम्यादिः सर्वं श्रुतं गृह्णति स वार्तिककृदिति। विशे० / आव०। आ० म०। आ० चू०। बृ०॥ तं०। संप्रति मखदृष्टान्तोपेतं वार्तिकगारमाहसामाइयस्स अत्थं, पुष्वधर समत्तमो विमासेइ। चउरो खलु मंखसुया, वत्तीकरणम्मि आहरणे // 202 / / यः सामायिकस्यार्थं पूर्वधरश्चतुर्दशपूर्वधारी सन् समस्तम इति पादपूरणे विभाषते यतः परं किमपि न वत्कव्यमस्ति स व्यक्तिको वार्त्तिककर इत्येकार्थः, तस्मिंश्च व्यक्तिकरणे चत्वारः खलु मखपुत्रा आहरणानि। तान्येवाहफलमिकेगे होहिं, बिइओ तइओय वाइयत्येणं / तिन्नि वि अकुडुंबभरा, तिगजोगचउत्थ भरईय / / 203 / / चत्वारो मङ्खास्तेषामेकः फलकं गृहीत्वा हिण्डते न गाथा उच्चरति नापि वाचकमप्यर्थं भाषते सन किंचिल्लभते, द्वितीयोन फलकं गृह्णति केवलं गाथाः पठन् हिण्डते सोऽपि न किंचिल्लभते, तृतीयो न फलक गृह्णतिन गाथा उच्चरति परं वाचकमप्यर्थं भाषते सोऽपि न किंचिल्लभते, चतुर्थस्तु फलकं गृहीत्वा गाथाः पठंश्च तासामर्थं च भाषमाणो हिण्डतेस सर्वत्रा लभते / आद्यास्त्रयः कुटुम्बाभराश्चतुर्थसिकयोगे त्रिकयोग संप्रयुक्तः कुटुम्बभरः, एष दृष्टान्तः, अयमर्थोपन यः व्यक्तावपि चत्वारो भङ्गा एकस्य सूत्रमायाति नार्थः, द्वितीयस्यार्थो न सूत्राम, तृतीयस्य सूत्रमप्यायाति अर्थोऽपि चतुर्थस्य न सूत्र नाप्यर्थः / अत्रा द्वावाद्यौ चतुर्थश्चाद्यत्रिमङ्क पुरुषवत्न मोक्ष लक्षणस्वकार्यप्रसाधकाः, तृतीयस्तु चतुर्थमवत् आत्मनो मोक्षप्रसाधकः। आह संप्रति कीदृशो व्यक्तिकारक इत्यत आहजे जम्मि युगे पवरा, तेसि सगासम्मि जेण उग्गहि। परिवाडीण पमाणं, वुच्छं वित्तीकरो सखलु // 204| ये यस्मिन् युगे प्रवराः-प्रधानास्तेषां सकाशे-समीपे येन ग्रहणा धारणासमर्थेनावगृहीतं कतिभिः परिपाटीभिरित्यत