________________ वण्ण 821 - अभिधानराजेन्द्रः - भाग 6 वण्ण पडुच' त्ति / भावलेश्या अनन्तरः परिणामः, इह च कृष्णलेश्या दीनि परिग्रहसंज्ञावसानानि अवर्णादीनि जीवपरिणामत्वात्, औदारिकादीनि चत्वारि शरीराणि पञ्चवर्णादिविशेषणानि अष्ट स्पर्शानि च बादरपरिणामपुद्गल रूपत्वात्, सर्वत्र च चतुः स्पर्शत्वे सूक्ष्मपरिणामः कारणम्, अष्टस्पर्शत्वे च बादरपरिणामः कारणं वाच्यमिति / 'सव्वदव्ये' त्ति सर्वद्रव्याणि धर्मास्तिकायादीनि अत्थेगइया सव्वदव्वा पंचवण्णे त्यादि बादरपुदलद्रव्याणि प्रतीत्यो तं सर्व्यद्रव्याणां मध्ये कानिचित्प ञ्चवर्णादीक्ष्माणि प्रतीत्योत्कम् ‘ए-गंधे' त्यादि च परमाणवादि द्रव्याणि प्रतीत्योत्कम्, यदाह परमाणुद्रव्यामाश्रित्य-कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च // 1 // इति, स्पर्शद्वयश्च सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानायन्यतरविरुद्धं भवति, तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति 'अवण्णे त्यादि च धर्मास्तिकायादिद्रव्या ण्याश्रित्योत्कम्, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रां तत्र च प्रदेशाः-द्रव्यस्य निर्विभागा अंशाः पर्यवास्तु धर्मास्ते चैवं करणादेवं वाच्याः- 'सव्वपएसाणं भंते ! कइ वण्णा पुच्छा, गोयमा ! अत्थेगइया सव्वपएसा पंचवण्णा 0 जाव अट्ठ फासा' इत्यादि एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्यवत्पञ्च वर्णादयः, अमूर्तद्रव्याणां चामूर्तद्रव्य वदवर्णादय इति। अतीताद्धादिायं चामूर्तत्वादवर्णादिकम्। वर्णाधधिकारादेवेदमाहजीवे णं भंते ! गल्भं वक्कममाणे कइवण्णं कइगंधं कइरसं कइफासं परिणामंपरिणमइ? गोयमा! पंचवण्णं दुगंधं पंचरसं अट्ठफासं परिणाम परिणमइ। (सू०४५१) "जीवेणमि' त्यादि परिणामं परिणमइति इति स्परूपं गच्छति कतिवर्णादिना रूपेण परिणामतीत्यर्थः / 'पंचवण्ण' ति गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात्-गर्भ व्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति ! भ० 12 श० 5 उ०। फाणियगुले णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते ? गोयमा ! एत्थ णं दो नया भवंति, तं जहा-निच्छइय नये य, वावहारियनए य, वावहारियनयस्स गोड्डे फाणियगुले, नेच्छइयनयस्स पंचवन्ने दुगंधे पंचरसे अट्ठफासे पण्णत्ते / भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा ! एत्थ णं दो नया भवंति, तं जहा-निच्छइयनए य, वावहारियनए य, वावहारियनयस्स कालए भमरे नेच्छइयनयस्स पंचवन्ने०जाव अट्टफासे पण्णत्ते। सुयपिच्छे णं भंते ! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे, नेच्छइयनयस्स पंचवण्णे / सेसं तं चेव, एवं एएणं अभिलावेणं लोहिया भंजिट्ठिया पीतिया हालिद्दासुक्किलए संखे सुम्मिगंधे कोढे दुन्मिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कवितु अंबा अंबिलिया महुरे खंडे कक्खडे वइरे मउए नवणीए गरूए अए लहुए उलुयपत्ते सीए हिमे उसिणे अगणिकाए णिद्धे तेल्ले, छारिया णं मंते ! पुच्छा, गोयमा ! एत्थ दो नया भवंति, तं जहा-निच्छइयनए यं वावहारियनए य, ववहारियनयस्स लुक्खा छारिया नेच्छइयनयस्सपंच वना. जाव अट्ठ फासा पन्नत्ता / (सूत्रा०-६३०) 'फाणिए' त्यादि 'फाणियगुलेणं' ति द्रवगुडः 'गोड्डे' त्ति गौल्यं-गौल्यरसोपेतं मधुररसोपेतमिति यावत्, व्यवहारो हि लोकसंव्यवहारपरत्वात् तदेव तत्राभ्युपगच्छति शेषरसवर्णा दीस्तुसतोऽप्युपेक्षत इति, 'निच्छइयनयस्स' तिनैश्चयिकनय स्यमतेनपञ्चवर्णादिपरमाणुनांतत्रा विद्यमानत्वात् पञ्चवर्णा दिरिति। परमाणुपोग्गले णं भंते ! कतिवने . जाव कतिफासे पन्नते ? गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे पन्नत्ते / दुपएसिए णं भंते ! खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने सिय दुवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय तिफासे सियचउफासे पन्नते, एवं तिपएसिए वि, नवरं सिय एगवन्ने सिय दवन्ने सिर तिवन्ने, एवं रसेस वि, सेसं जहा दुपएसियस्स, एवं चउपएसिए विनवरं सिय एगवन्ने०जाव सिय चउपन्ने, एवं रसेसु वि सेसं तं चेव, एवं पंचवएसिए वि, नवरं सिय एगवन्ने जाव सिय पंचवन्ने, एवं रसेसु विगंधफासा तहेव, जहा पंचपएसिओ एवं 0 जाव असंखेज्जपएसिओ। सुहुम परिणए णं भंते ! अणंतपएसिए खंधे कतिवन्ने जहा पंचवएसिए तहेव निरवसेसं। बादरपरिणएणं भंते ! अणंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा! सिय एगवन्ने०जाव सिय पंचवन्ने सिय एगगंधे सियदुएंधे सिय एगरसे०जाव सिय पंचरसे सिय चउफासे .जाव सिय अट्ठफासे पण्णत्ते / सेवं भंते ! भंते! त्ति। (सू०-६३१) 'परमाणुपोग्गले ण' मित्यादि, इह च वर्णगन्धरसेषु पञ्चद्वौ पञ्च च विकल्पाः 'दुफासे' त्ति स्निग्धरूक्षशीतोष्णस्पर्शानाम न्यतराविरूद्धस्पर्शद्वययुत्क इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयोः उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादीति। 'दुपएसिए ण मि' त्यादि 'सिय एगवन्ने ति द्वयोरपि प्रदेशयोरेकवर्णत्वात्, इह च पञ्च विकल्पाः , 'सिय दुवन्ने त्ति प्रतिप्रदेशं वर्णान्तरभावात, इह च दश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासे त्ति प्रदेशद्वयस्यापि शीतस्निग्धः वादिभावात्, इहापित एव चत्वारो विकल्पाः, 'सिय तिफासे' त्ति इह चत्वारो विकल्पास्तत्र प्रदेशदयस्यापि शीतभावात्, एकस्य च तत्र