________________ अभिधानराजेन्द्रः। - - - वकार - - एसा, अग्गवेणु व्व करिसिता'। सूत्र० 1 श्रु०३ अ०३ उ० / *वतिन् -पुं०। व्रतं-नियमविशेषो विद्यते यस्य स व्रती। श्रावके, प्रव० 255 द्वार। हिंसादिविरतत्वात्साधौ,दश०१० अ० / द्वा०। वइअ-(देशी)पिहिते, "पच्छाइअनूमिआइ वइआई। पाइ० ना० 176 व-पुं०(व) दन्त्यौख्योऽयमन्तस्थसञ्जको वर्णः। वाच०। वा-डः / सान्त्वने, गाथा। पीते, दे० ना०७ वर्ग 34 गाथा। वाते, वरुणे,संयमे, दरे, प्रबोधे, वन्दने, एकान वायौ, राहौ, मन्त्रणे, | वइआयार-पुं०(वागाचार)वाच्याचारोवागाचारः। वाग्गोचरे, वा-व्यापारे, कल्याणे, बलवति, वसतौ, समुद्रे, व्याने, वसने, शालूके / सादृश्ये, आचा०२ श्रु०१चू०४ अ०१3०1"वइआयाराइं सोचा णिसम्म।" अव्य०1"मणी वोष्ट्रस्य लम्बेते" वाच० श्रावके, वपति गुणवत्सप्तक्षेत्रेषु आचा०२ श्रु०१चू० 4 अ०१ उ०। धनबीजानि निक्षिपतीति वा इति व्युत्पत्तेः। "धनानि पात्रेषु | वइआलिय-पुं०(वैतालिक) "वैराऽऽदौ या "|| 811 / 152 / / इति वपत्यनारतम्" इतिश्रावक-शब्द-घटक'व' शब्दार्थनिर्वचनात्। स्था० ऐकारस्य अइ आदेशः। वैतालोपासके, प्रा० 1 पाद। 4 ठा० 4 उ०। उः-शम्भुः अः-विष्णुश्चानयोः समाहारःहरिहरद्वन्द्वे, वइस्स-पुं०(वैश्य)"अइदैत्यादीच।।१।१५१।। इत्यैतः स्थाने गा०। एका०। अइ इत्यादेशः। वणिजि, प्रा०१पाद। व-अव्य०(इव) इवशब्दार्थे, आचा०।"मिव पिव विव व विअ इवाऽर्थे | वइकलिअ-न०(वैकल्य) वैकल्ये, "चलिअं वइकलिअं''। पाइ० ना० वा" / / 8 / 2 / 182 / / इति इवार्थे वशब्दप्रयोगः / "सेसस्स व 236 गाथा। निम्मोओ"। प्रा०२ पाद। वइकुंठ-पुं०(वैकुण्ठ) उपेन्द्रे, "सउरी दसारनाहो वइकुंठो महुमहो उविंदो वअ-पुं०(व्रज) गोष्ठे, "गुढे तह गोउलं वओ धासो"। पाइ० ना० 142 / / य' पाइ० ना० 21 गाथा। गाथा / गृद्धे, "गहरो वओ अगिद्धो'। पाइ० ना० 126 गाथा। दे० ना०। | वइकत-त्रि०(व्यतिक्रान्त) गते, "बहुसुहेण भे दिवसो वइक्कतो'' आव० वअण-(पुं०न०)वचन-न०।"क-ग-च-ज-त-द-प-य-वां प्रायोलुक् 3 अ०। कल्प०। ||8111177 // इति चलुक्।"नो णः" ||8 / 1 / 228 / / इति नस्य वइकम-पुं०(व्यतिक्रम) विशेषेणापदभेदकरणतोऽतिक्रमणं व्यति-क्रमः / णः। प्रा०।"वाक्ष्यर्थवचनाद्याः" / / 8 / 1133 / / इति वा पुस्त्वम्। आतु० / प्रमादोद्भवे विपरीतकार्ये, आव० 3 अ० / अवश्यं करणीयानां उक्तौ, वअणा। वअणाई। प्रा०१ पाद। योगानां विराधने, आ० चू०४ अ० / ध०। प्रव० / व्य० / प्रति०! वअस्स-पुं०(वयस्य) मित्रे, सवयस्के, "ही ही संपन्ना मे, मनोलधा आव० / (आधाकर्माश्रित्य व्यतिक्रमस्वरूपम्'आइक्कम 'शब्दे प्रथमभागे पियवअस्सस्स"। प्रा०४ पाद। 2 पृष्ठे गतम्)(ज्ञानादित्रिविधो व्यतिक्रमः 'संकिलेस' शब्दे वक्ष्यते।) वइ-स्त्री०(वाच् )वच-परिभाषणे, वचनमुच्यत इति / वाच० / वचने, वइक्खलिय-न०(वाग्विस्खलित) वाचि विविधमनेकैः प्रकारेर्लिङ्गश्रुते,बृ०॥ भेदादिभिस्स्खलिते, दश०८ अ०। अथ वागनिक्षेपमाह वइगा-स्त्री०(वजिका) गोकुलिकायाम, बृ०३ उ०। नि० चू०। दव्ववती दवाई, जाई गहियाई मुंचइन ताव। वइगुण्ण-न०(वैगुण्य) विधर्मतायाम, विपरीतभावे, आ० चू० 4 अ०। आराहणि दव्वस्स वि, दोहि विभावस्स पडिवक्खो।। वइगुत्त-त्रि०(वाग्गुप्त) वाचि वाचावा गुप्तो वाग्गुप्तः / मौनव्रतिनि, सपर्या लोचितधर्मसम्बन्धभाषिणि, सूत्र०१ श्रु०१० अ० / आचा०। यानि भाषायोग्यानि द्रव्याणि भाषात्वेन गृहीतानिन तावदद्यापि मुञ्चति सानोआगमतो व्यतिरिक्ता द्रव्यवाक् / अथ द्रव्यस्याराधनी यथार्थरूप को भवति वागुप्तः। प्रतिपादिका सा द्रव्यवाग, द्वाभ्यामपि प्रकाराभ्यां भावस्य प्रतिपक्षो वयणविभत्तीकुसलो, वओगयं बहुविहं विआणतो। वक्तव्यः। किमुक्तं भवति-यानि भाषायोग्यानिद्रव्याणि भाषात्वेन परिण- दिवसं पि भासमाणो, तहा वि वइगुत्तयं पत्तो // 261 / / मय्य मुञ्चति सा नोआगमतो भाववाक्। अथवा-या जीवस्य भावं वचनविभक्तिकुशलो-वाच्येतरप्रकाराभिज्ञः वाग्गतं बहुविधमुज्ञानादिकमाराधयत्यजीवस्य घटादेवर्णादिकं सानोआगमतो भाववाक्, त्सर्गादिभेदभिन्न विजानन दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि बृ० 1 उ० / आ० म० / आचा० / आ० चू० / सूत्र० / "एरिसा जावई | वाग्गुप्तनां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः। दश०७ अ०। सू०प्र०।