SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ लोक ७०१-अमिधानराजेन्द्रः - भाग 6 लोक ज्ञस्तत्रानुपयुक्तः "अनुपयोगो द्रव्य" मिति वचनात् , आह च मङ्गलं प्रतीत्य द्रव्यलक्षणम्-"आगमओऽणुवउत्तो, मंगलसराणुवासिओवत्ता। तन्नाणलद्धिजुत्तो, उ नोवउत्तो त्ति दव्वं ति // 1 // " नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्त्रिविधः, तत्र लोकशब्दार्थज्ञस्य शरीरंमृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लोकः, स च ज्ञशरीररूपो द्रव्यभूतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवद्भव्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्य-शरीरव्यतिरिक्तश्च द्रव्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह च-"जीवमजीवे रूविम्-रूवि सपएस अप्पएसे य। जाणाहि दव्वलोयं, निच्चमणिचं च जं दव्वं // 1 // " इहापि नोशब्दः सर्वनिषेधे, आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात् , ' खेत्तलोए' त्ति क्षेत्ररूपो लोकः स क्षेत्रलोकः, आह च-" आगासस्स पएसा, उर्ल्ड च अहे य तिरियलोए य / जाणाहि खेत्तलोयं, अणंतजिणदेसियं सम्म॥१॥"'काललोए' त्ति कालः-समयादिः तद्रूपो लोकः काललोकः, आह च-" समयावली मुहुत्ता, दिवसअ-होरत्तपक्खमासा य। संवच्छरजुगपलिया, सागरउस्सप्पिपरियट्टा॥१॥"" भावलोए 'त्ति भावलोको द्वेधा-आगमतो, नोआगमतश्च / तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः, भावरूपो लोको भावलोक इति। नोआगमतस्तुभावाऔदयिकादयस्तद्रूपोलोको भावलोकः, आह च-" ओदइए उवसमिए, खइए यतहा खओ-वसमिए या परिणामसन्निवार्य, छव्विहो भावलोगो उ॥१॥" इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति, 'अहेलोयखेत्तलोए 'त्ति, अघोलोक-रूपः क्षेत्रलोकोऽधोलोक क्षेत्रलोकः, इह किलाष्ट प्रदेशो रुचकस्त-स्य चाधस्तनप्रतरस्याधो नवयोजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधः स्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, 'तिरिय-लोयखेत्तलोए' तिरुचकापेक्षयाऽध उपरिच नव नव योजनशत-मानस्तिर्यग्रूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोकक्षेत्रलोकः' उडलोयखेत्तलोए' त्ति तिर्यग्लोकस्योपरि देशोनसप्तरज्जुप्रमाण ऊर्ध्वभागवर्तित्वादूर्ध्वलोकस्तद्रूपः क्षेत्रलोकः ऊर्ध्व-लोकक्षेत्रलोकः, अथवा-अधः-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद् यत्र लोके द्रव्याणामसावधोलोकः, तथा-तिर्यङ्मध्यमानुभावं क्षेत्रं नातिशुभं नाप्यत्यशुभं तद्रूपो लोकस्तिर्यग्लोकः, तथा-ऊर्ध्व-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासावूवलोकः, आह च-" अहव अहो परिणामो, खेत्तणुभावेण जेण ओसन्नं / असुहो अहो ति भणिओ, दव्वाणं तेणऽहोलोगे // 1 // " इत्यादि / भ०११ श०१० उ०। (6) ऊर्ध्वादितो लोकस्त्रिधा तद्यथातिविहे लोगे पन्नत्ते, तं जहा-उडलोगे, अहोलोगे, तिरियलोगे। (सू० 1534) तिविहे इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नवयोजनशतानि यावज्ज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्ध्वभागस्थितत्वात् ऊर्ध्वलोको देशोनसप्तरज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नवयोजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरज्जुप्रमाणः, अधोलोकोर्ध्वलोकयोमध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभियाख्यायते - "अहवा अह परिणामो, खेत्तणुभावेण जेण ओसन्नं / असुहो अहो त्ति भणिओ, दव्वाणं तेणऽहोलोगो॥१॥ उड्डेउवरि जंठिय, सुहखेत्तं खेत्तओ य दव्वगुणा। उप्पजंति सुभावा, तेण तओ उड्डलोगो त्ति // 2 // मज्झणुभावं खेत्तं, जंतं तिरिय ति वयणपजवओ। भण्णइ तिरियविसालं, अओ यतं तिरियलोगो त्ति // 3 // " स्था० 3 ठा० 3 उ०। (7) लोकमध्यद्वाराणि - कहि णं भंते ! लोगस्स आयाममज्झे पण्णत्ते ? गोयमा ! इमीसे णं रयणप्पभाए उवा(ओगा)संतरस्स असंखेजतिभागं ओगाहेत्ता एत्थ णं लोगस्स आयाममज्झे पण्णत्ते। कहिणं भंते ! अहेलोगस्स आयाममज्झे पण्णते? गोयमा! चउत्थीएपंकप्पभाए पुढवीए उवासंतरस्स सातिरेगं अद्धं ओगाहित्ता एत्थ णं अहेलोगस्स आयाममज्झे पण्णत्ते,। कहिणं मंते ! उडलोगस्स आयाममज्झे पण्णत्ते ? गोयमा ! उप्पिं सणंकु-मारमाहिंदाणं कप्पाणं हेडिंबंभलोए कप्पे रिट्ठविमाणे पत्थडे एत्थ णं उनलोगस्स आयाममज्झे पण्णत्ते।कहिणं भंते! तिरियलोगस्स आयाममज्झे पण्णत्ते ? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स वहुमज्झदेसभाए, इमीसे रयणप्पभाए पुढवीए उवरिमहेढिल्लेसु खुड्डागपयरेसु एत्थ णं तिरियलोगस्स मज्झे अट्ठपएसिएरुयएपण्णत्ते, जओणं इमाओ दसदिसाओ पवहंति, तं जहा-पुरच्छिमा पुरच्छिमदाहिणा एवं जहा दसमसए नामधेनं ति। (सू०४७९) 'चउत्थीए पंकप्पभाए' इत्यादि, रुचकस्याधो नवयोजनशतान्यतिक्रम्याधोलोको भवति लोकान्तं यावत् , स च सातिरेकाः सप्त रजवः, तन्मध्यभागः चतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातिरेकमर्द्धमतिबाह्य भवतीति, तथा रुचकस्योपरि नवयोजनशतान्यतिक्रम्योद्धर्वलोको व्यपदिश्यते लोकान्तमेव यावत् , सच सप्तरज्जवः किञ्चिन्न्यूनास्तस्य च मध्यभागप्रतिपाद-नायाह- ' उप्पिं सणंकुमारमाहिंदाणं कप्पाण' मित्यादि / तथा- " उवरिमहिट्ठिल्लेसु खुड्डागपयरेसु 'त्ति लोकस्य वज्रमध्यत्वाद्रत्नप्रभाया रत्नकाण्डे सर्वक्षुल्लकंतरद्वयमस्ति, तयोश्वोपरिमो यतआरभ्य लोकस्योपरिमुखा वृद्धिः 'हेहिल्ले 'त्ति अधस्तनोयत आरभ्य लोकस्याधोमुखा वृद्धिः तयोरूप
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy